श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

ॐ श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ गीताचार्याय विद्महे । भक्तमित्राय धीमहि । तन्नः कृष्णः प्रचोदयात् ॥ अथ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् । परानन्दप्रकाशाय नरानन्दावतारिणे । वरानन्दविकाशाय चिरानन्दाय ते नमः ॥ १॥ कारागृहसुजन्याय जन्मान्तरहिताय च । जन्मादिभयहाराय जनार्दनाय ते नमः ॥ २॥ देवकीवसुदेवस्वपुत्ररूपपरात्मने । यशोदानन्दगोपस्वपुत्राभिपालिताय च ॥ ३॥ नीलनिर्मलगात्राय स्मितमोहनरूपिणे । बाललीलाभिनन्दाय बालकृष्णाय ते नमः ॥ ४॥ करुणालयनेत्राय कंजातपूतदृष्टये । कारुण्यसत्कटाक्षाय केशवाय नमो नमः ॥ ५॥ नवनीतचुराश्चर्यलीलाविनोदनन्दिने । सुज्ञाननवनीताय ज्ञानरूप्याय ते नमः ॥ ६॥ मृत्तिकाशनबालास्यप्रपञ्चदर्शनाय च । लीलाचतुरकृष्णाय सर्वस्वाय नमो नमः ॥ ७॥ सुरारिवधलीलाय सुरगानार्चिताय च । साधुसागरचन्द्राय हृषीकेशाय ते नमः ॥ ८॥ गोवर्धनगिरीशाय कालिङ्गनर्तनाय च । गोपवृन्दसुरक्षाय गोविन्दाय नमो नमः ॥ ९॥ गोकुलानन्दवर्धाय गोपिकारमणाय च । गोपिकाह्लादगानाय गोपालाय नमो नमः ॥ १०॥ वेणुगानाभिलीनाय प्राणमिश्रितगीतये । श्रोतृविस्मृतसर्वाय प्राणनाथाय ते नमः ॥ ११॥ जङ्गमस्थावरावेशदिव्यमाधुर्यवेणवे । मनोगालनगीताय गीतरागाय(१) ते नमः ॥ १२॥ सङ्गीतसुस्वरानन्दरागस्वरूपमूर्तये । रागतालगतिस्थाय स्थाणवे ते नमो नमः ॥ १३॥ गोपिकाराससुक्रीडासूचतत्त्वप्रपत्तये(२) । गोपिकाभक्तिवश्याय दामोदराय ते नमः ॥ १४॥ रुक्मिणीसत्यभामासभक्तिज्ञानाश्रयाय च । माधुर्यभक्तिपूज्याय अच्युताय नमो नमः ॥ १५॥ निजभक्त्यभिगम्याय भक्तहृत्स्थलवासिने । तुलसीदलतृप्ताय भक्तप्रियाय ते नमः ॥ १६॥ अतिसौलभ्यदैवाय लघुपूजनतोषिणे । तुलसीदलमालाय नारायणाय ते नमः ॥ १७॥ सुदामभक्तिनैवेद्यसुप्रीतिमित्रपोषिणे । पाण्डवापत्त्यपोहाय रक्षादैवाय ते नमः ॥ १८॥ पञ्चेन्द्रियवशार्तिस्थसन्मनस्तापहारिणे । पञ्चपाण्डवभार्यार्तितापापहाय(३) ते नमः ॥ १९॥ द्रौपदीभक्तिवश्याय सतीमानसुरक्षिणे । सदारक्षितकृष्णाय(४) क्षिप्रप्रसादिने नमः ॥ २०॥ दुश्शक्तिपीडितायुद्धसच्छक्तिजयकारिणे । भक्तपाण्डवतापार्तिकरकौरवनाशिने ॥ २१॥ निष्कामकर्मबोधाय कर्ममर्मप्रदर्शिने । स्वजीवकर्मयोगाय योगेश्वराय ते नमः ॥ २२॥ गीताबोधप्रमाणाय शरणार्थिनयाय च । प्रपन्नविजयानेत्रे भक्तसारथये नमः ॥ २३॥ भक्तियोगोपदेशाय सद्भक्तजीवमार्गिणे । निजभक्त्यपरोक्षाय सद्भक्तपालिने नमः ॥ २४॥ निष्कामभक्तितत्त्वस्वगीतोपदेशदर्शिने । शरणागतरक्षाय शरण्याय नमो नमः ॥ २५॥ भक्तितत्त्वार्थगीताय सद्भक्तिज्ञानदीपिने । निष्कामभक्तिबोधाय गीतासाराय ते नमः ॥ २६॥ अनन्यशरणागन्तुरक्षणामोक्षदायिने । ज्ञानबोधस्वगीताय ज्ञानाचार्याय ते नमः ॥ २७॥ ज्ञानयोगप्रबोधाय सुज्ञानमार्गगामिने । सज्ज्ञानतत्त्वदर्शाय तत्त्वबोधाय ते नमः ॥ २८॥ हिम्यालयप्रशान्ताय नरनारायणाय च । सर्वानन्दप्रकाशाय श्रीकृष्णाय नमो नमः ॥ २९॥ गङ्गाप्रभवपादाय(५) बदरीधामपूतये । गङ्गास्वरूपकृष्णाय अनन्ताय नमो नमः ॥ ३०॥ श्रीभागवतगेहाय पुण्यचारित्ररूपिणे । भागवतेष्टदैवाय भगधेयाय ते नमः ॥ ३१॥ बालालापं सुभक्त्युत्थं एतत्स्तोत्रं त्वदर्पणम् । नमस्तुभ्यं हरे कृष्ण पाहि मां शरणागताम् ॥ ३२॥ कृष्णालयमिदंस्तोत्रं श्रीकृष्णशुभदैवतम् । कृष्णरागस्फुरद्दीपं कृष्णमानसपूजनम् ॥ ३३॥ अनुरागाभिषेकं च रागपुष्पार्चनं शिवम् । न्यूनच्छिद्राणिधूपं च दीपाराधनदर्शनम् ॥ ३४॥ शरणागतिनैवेद्यं कृष्णार्पणं सुगीतकम् । कृताञ्जलिनमस्कारं कृष्णप्रसादमङ्गलम् ॥ ३५॥ मङ्गलं योगकृष्णाय मूलाधाराय मङ्गलम् । मङ्गलं गीतकृष्णाय नादरामाय मङ्गलम् ॥ ३६॥ कृष्ण त्वमसिमच्छ्रायः कुरु दृष्टिप्रसादनम् । मङ्गलायनकृष्ण त्वं कुरु सम्पूर्णमङ्गलम् ॥ ३७॥ पूर्णत्वनयगीताय पूर्णानन्दप्रकाशिने । पूर्णाभिव्याप्तसर्वाय पूर्णाय शुभमङ्गलम् ॥ ३८॥ त्यागब्रह्मगुरुस्वामिशिष्यापुष्पासुगीतकम् । कृष्णस्तोत्रं महापुण्यं ब्रह्मानन्दं सुमङ्गलम् ॥ ३९॥ ॐ Footnotes (१) गीतरागाय = The Melody of this song (२) The One in whose RAsakrIDA, sport with the gopikAs, the principle of prapatti - saraNAgati - surrender is hinted. (३) The allegory is: Pancha PANDavas are the five indriyas and DraupadI is the virtuous mind (४) कृष्णा = DraupadI (५) Prostrations unto the Feet that are the Source of the GangA ॥ श्रीकृष्णमङ्गलाष्टकम् ॥ मङ्गलं हरिकृष्णाय भक्तवश्याय मङ्गलम् । मायाविनोदलीलाय शुभदाय सुमङ्गलम् ॥ १॥ वेदवेदान्तगुह्याय वेदशब्दस्वराय च । वेदोपनिषदर्थाय वेदसत्याय मङ्गलम् ॥ २॥ सामगानाभिपूज्याय सामगानस्वरूपिणे । सामजस्वरसङ्गीतवीणानादाय मङ्गलम् ॥ ३॥ वीणासुस्वरगीताय वीणागानार्चिताय च । वीणागीतप्रसन्नाय वेणुगानाय मङ्गलम् ॥ ४॥ नादविद्यादिमूलाय नादसुस्वरमोदिने । नादाय नादगम्याय नादनाथाय मङ्गलम् ॥ ५॥ नादाचलप्रदीपाय नादात्मने सुमङ्गलम् । नादोपासनवन्द्याय श्रीकृष्णाय सुमङ्गलम् ॥ ६॥ पूर्णभक्तिप्रसादाय पूर्णसौभाग्यदायिने । पूर्णज्ञानस्वरूपाय ज्ञानमोक्षाय मङ्गलम् ॥ ७॥ त्यागराजगुरुस्वामिसद्गानगानमूर्तये । शिष्यापुष्पाकृतस्तोत्रपूर्णवासाय मङ्गलम् ॥ ८॥ ॐ शुभमस्तु इति सद्गुरुश्रीत्यागराजस्वामिशिष्यया भक्तया पुष्पया गुर्वनुग्रहेण कृतं श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं श्रीकृष्णमङ्गलाष्टकसहितं गुरुसन्निधौ समर्पितम् । ॐ Composed and translated by Pushpa Srivatsan (Copyright) Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan ॐ श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ गीताचार्याय विद्महे । भक्तमित्राय धीमहि । तन्नः कृष्णः प्रचोदयात् ॥ अथ श्रीकृष्णाष्टोत्तरशतनामावलिः । ॐ परानन्दप्रकाशाय नमः । ॐ नरानन्दावतारिणे नमः । ॐ वरानन्दविकाशाय नमः । ॐ चिरानन्दाय नमः । ॐ कारागृहसुजन्याय नमः । ॐ जन्मान्तरहिताय नमः । ॐ जन्मादिभयहाराय नमः । ॐ जनार्दनाय नमः । ॐ देवकीवसुदेवस्वपुत्ररूपपरात्मने नमः । ॐ यशोदानन्दगोपस्वपुत्राभिपालिताय नमः । १० ॐ नीलनिर्मलगात्राय नमः । ॐ स्मितमोहनरूपिणे नमः । ॐ बाललीलाभिनन्दाय नमः । ॐ बालकृष्णाय नमः । ॐ करुणालयनेत्राय नमः । ॐ कंजातपूतदृष्टये नमः । ॐ कारुण्यसत्कटाक्षाय नमः । ॐ केशवाय नमः । ॐ नवनीतचुराश्चर्यलीलाविनोदनन्दिने नमः । ॐ सुज्ञाननवनीताय नमः । २० ॐ ज्ञानरूप्याय नमः । ॐ मृत्तिकाशनबालास्यप्रपञ्चदर्शनाय नमः । ॐ लीलाचतुरकृष्णाय नमः । ॐ सर्वस्वाय नमः । ॐ सुरारिवधलीलाय नमः । ॐ सुरगानार्चिताय नमः । ॐ साधुसागरचन्द्राय नमः । ॐ हृषीकेशाय नमः । ॐ गोवर्धनगिरीशाय नमः । ॐ कालिङ्गनर्तनाय नमः । ३० ॐ गोपवृन्दसुरक्षाय नमः । ॐ गोविन्दाय नमः । ॐ गोकुलानन्दवर्धाय नमः । ॐ गोपिकारमणाय नमः । ॐ गोपिकाह्लादगानाय नमः । ॐ गोपालाय नमः । ॐ वेणुगानाभिलीनाय नमः । ॐ प्राणमिश्रितगीतये नमः । ॐ प्राणनाथाय नमः । ॐ जङ्गमस्थावरावेशदिव्यमाधुर्यवेणवे नमः । ४० ॐ मनोगालनगीताय नमः । ॐ गीतरागाय(१) नमः । ॐ सङ्गीतसुस्वरानन्दरागस्वरूपमूर्तये नमः । ॐ रागतालगतिस्थाय नमः । ॐ स्थाणवे नमः । ॐ गोपिकाराससुक्रीडासूचतत्त्वप्रपत्तये(२) नमः । ॐ गोपिकाभक्तिवश्याय नमः । ॐ दामोदराय नमः । ॐ रुक्मिणीसत्यभामासभक्तिज्ञानाश्रयाय नमः । ॐ माधुर्यभक्तिपूज्याय नमः । ५० ॐ अच्युताय नमः । ॐ निजभक्त्यभिगम्याय नमः । ॐ भक्तहृत्स्थलवासिने नमः । ॐ तुलसीदलतृप्ताय नमः । ॐ भक्तप्रियाय नमः । ॐ अतिसौलभ्यदैवाय नमः । ॐ लघुपूजनतोषिणे नमः । ॐ तुलसीदलमालाय नमः । ॐ नारायणाय नमः । ॐ सुदामभक्तिनैवेद्यसुप्रीतिमित्रपोषिणे नमः । ६० ॐ पाण्डवापत्त्यपोहाय नमः । ॐ रक्षादैवाय नमः । ॐ पञ्चेन्द्रियवशार्तिस्थसन्मनस्तापहारिणे नमः । ॐ पञ्चपाण्डवभार्यार्तितापापहाय(३) नमः । ॐ द्रौपदीभक्तिवश्याय नमः । ॐ सतीमानसुरक्षिणे नमः । ॐ सदारक्षितकृष्णाय(४) नमः । ॐ क्षिप्रप्रसादिने नमः । ॐ दुश्शक्तिपीडितायुद्धसच्छक्तिजयकारिणे नमः । ॐ भक्तपाण्डवतापार्तिकरकौरवनाशिने नमः । ७० ॐ निष्कामकर्मबोधाय नमः । ॐ कर्ममर्मप्रदर्शिने नमः । ॐ स्वजीवकर्मयोगाय नमः । ॐ योगेश्वराय नमः । ॐ गीताबोधप्रमाणाय नमः । ॐ शरणार्थिनयाय नमः । ॐ प्रपन्नविजयानेत्रे नमः । ॐ भक्तसारथये नमः । ॐ भक्तियोगोपदेशाय नमः । ॐ सद्भक्तजीवमार्गिणे नमः । ८० ॐ निजभक्त्यपरोक्षाय नमः । ॐ सद्भक्तपालिने नमः । ॐ निष्कामभक्तितत्त्वस्वगीतोपदेशदर्शिने नमः । ॐ शरणागतरक्षाय नमः । ॐ शरण्याय नमः । ॐ भक्तितत्त्वार्थगीताय नमः । ॐ सद्भक्तिज्ञानदीपिने नमः । ॐ निष्कामभक्तिबोधाय नमः । ॐ गीतासाराय नमः । ॐ अनन्यशरणागन्तुरक्षणामोक्षदायिने नमः । ९० ॐ ज्ञानबोधस्वगीताय नमः । ॐ ज्ञानाचार्याय नमः । ॐ ज्ञानयोगप्रबोधाय नमः । ॐ सुज्ञानमार्गगामिने नमः । ॐ सज्ज्ञानतत्त्वदर्शाय नमः । ॐ तत्त्वबोधाय नमः । ॐ हिम्यालयप्रशान्ताय नमः । ॐ नरनारायणाय नमः । ॐ सर्वानन्दप्रकाशाय नमः । ॐ श्रीकृष्णाय नमः । १०० ॐ गङ्गाप्रभवपादाय(५) नमः । ॐ बदरीधामपूतये नमः । ॐ गङ्गास्वरूपकृष्णाय नमः । ॐ अनन्ताय नमः । ॐ श्रीभागवतगेहाय नमः । ॐ पुण्यचारित्ररूपिणे नमः । ॐ भागवतेष्टदैवाय नमः । ॐ भगधेयाय नमः । १०८ ॐ श्रीकृष्णाय परब्रह्मणे नमो नमः । ॐ शुभमस्तु इति सद्गुरुश्रीत्यागराजस्वामिशिष्यया भक्तया पुष्पया गुर्वनुग्रहेण ग्रथिता श्रीकृष्णाष्टोत्तरशतनामावली श्रीकृष्णशुभचरणकमले समर्पिता । ॐ Footnotes (१) गीतरागाय = The Melody of this song (२) The One in whose RAsakrIDA, sport with the gopikAs, the principle of prapatti - saraNAgati - surrender is hinted. (३) The allegory is: Pancha PANDavas are the five indriyas and DraupadI is the virtuous mind (४) कृष्णा = DraupadI (५) Prostrations unto the Feet that are the Source of the GangA Composed and translated by Pushpa Srivatsan (Copyright) Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : shrIkRiShNAShTottarashatanAmastotram with mangalAShTakam and 108 names
% File name             : shrIkRiShNAShTottarashatanAmastotram.itx
% itxtitle              : shrIkRiShNAShTottarashatanAmastotram maNgalAShTakam evaM nAmAvalishcha sahitaM (puShpA shrIvatsena virachitam)
% engtitle              : shrIkRiShNAShTottarashatanAmastotram with mangalAShTakam and nAmAvali
% Category              : vishhnu, puShpAshrIvatsan, krishna, vishnu, aShTottarashatanAma, aShTottarashatanAmAvalI, nAmAvalI, mangala, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Translated by         : Pushpa Srivatsan
% Description-comments  : Composed on Margashirsha Maha Dwadashi day December 26, 2020
% Indexextra            : (Collection, Videos of stotram, nAmAvaliH, mangalAShTakam)
% Latest update         : December 26, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP