$1
सुरतकथामृतं अथवा आर्यशतकम्
$1

सुरतकथामृतं अथवा आर्यशतकम्

मूलग्रन्थस्य केन्द्रीयश्लोकः- कदाहं सेविष्ये व्रततिचमरीचामरमरु- द्विनोदेन क्रीडा कुसुमशयने न्यस्तवपुषौ । दरोन्मीलन्नेत्रौ श्रमजलकणक्लिद्यदलकौ ब्रुवाणावन्योन्यं व्रजनवयुवानाविह युवाम् ॥ उत्कलिकावल्लरी ५२ श्रीकृष्ण उवाच- चित्रमिदं नहि यदहो वितरस्यधरसुधां निकामं मे । अति कृपणोऽपि कदाचिद्वदान्यतमतां जनः प्रिये धत्ते ॥ १॥ लयमपि न याति दाने प्रत्युत ऋद्धिं रसाधिकां लभते । अधरसुधोत्तमविद्यां विबुधवरायाद्य मे देहि ॥ २॥ स्वान्ते बिभ्रति भवतीं स्वान्ते वासिन्यतिस्निग्धे । मयि किमपूर्वां नादास्त्वमिमां च यस्माद्विदुष्यहो तत्र ॥ ३॥ श्रीराधाह- कुलरमणीततिलज्जानिर्मूलनतन्त्रकौशलोद्गारैः । प्रथयसि किमु निजगर्वं ज्ञातं पाण्डित्यमस्ति ते तत्र ॥ ४॥ दैवाद्विपक्षतामपि मयि यान्त्या बत ममैव सहचर्या । न्यस्ताहं तव हस्ते कथमत्र गर्वो भवेन् न ते ॥ ५॥ अयमपि परमो धर्मः श्लाघा महती तवेयमेवेष्टा । यौवनफलमपि चेदं कुलाबलापीडनं यदहो ॥ ६॥ श्रीकृष्ण आह- स्मरनरपतिवरराज्ये धर्मः शर्मप्रदोऽयमादिष्टः । वत्स्यायनमुनिनिर्मितपद्धत्युक्तानुसारेण हि ॥ ७॥ अपि च- अत्र प्रमाणमिष्टं चेन्मदुक्तेऽपि न मन्यते किञ्चित् । भरतमुनेः किल शास्त्रं शास्त्रान्तरमत्र को गणयेत् ॥ ८॥ विद्युति विद्युतिदायी श्लाघां मनुते पयोधरः स्वीयाम् । विद्युदपि स्वां सुषमां पयोधरे श्लाघयत्यधिकाम् ॥ ९॥ श्रीराधाह- गोवर्धनगिरिकन्दरवासी हरिरसीति श्रुतं कतिधा । कुलबालाहरिणीततिरथापि गच्छत्यतो न ते दोषः ॥ १०॥ किं कुर्मः स्वाचरितो धर्मस्त्यक्तुं कथं पुनः शक्यः । दिनकरपूजनविधिरिह कुसुमावचये प्रवर्त्यते ॥ ११॥ श्रीकृष्ण आह- वृन्दारण्यपुरन्दरमपि मां न गिरापि कर्हिचिन्मनुषे । सूर्याराधनगर्वस्तदयं राधे न ते भवेत्खर्वः ॥ १२॥ गोवर्धनगिरिधारणकारणमोजो न तेऽधिकं मनुते । तव सवयस्ततिरपि स तवैककुचशैलगर्वेण ॥ १३॥ श्रीराधाह- न किल कुचौ मम शैलौ पश्याम्बुजकोरकौ नवोत्पन्नौ । न तयोर्दलनं मरकतशिलानिभेनोरसाऽद्य ते योग्यम् ॥ १४॥ कौस्तुभमणिरतितरलः सरलमतिः पुनरहं कुल प्रमदा । तदलमनेन धिनोतु त्वां निजसदृशं भृशं हृदिस्थस्ते ॥ १५॥ श्रीकृष्ण आह- सत्यमयं भयतरलः कण्ठतटान्तं मम प्रिये श्रयते । दयते तव कुचद्वयमधिकं सम्मर्दयत्यहो सद्यः ॥ १६॥ श्रीराधाह- तव खरनखरविदारणसहनं कुचयोरियं वरा शक्तिः । किमत्र सम्भवति स्फुटमनयोः स्वबलप्रकाशनाटोपः ॥ १७॥ श्रीकृष्ण आह- मम खरनखरमहाङ्कुशघातादपि शतगुणं बलं लब्ध्वा । कोलादिव कुच कुम्भौ ममार्दयतो भृशं प्रिये पश्य ॥ १८॥ श्रीराधाह- कुचपद्मकुट्मलयुगं मर्दयति त्वां निजातिदौरात्म्यात् । वृन्दावनवरसिन्धुर ननु दयसे त्वं निसर्गकारुण्यात् ॥ १९॥ श्रीकृष्ण आह- तन्वाते मुदमुच्चैस्तावककुचकोरकौ यदिमौ । नखचन्द्रोदयमधि किं स्वयोग्यमतुलं न शोभते प्रिये ॥ २०॥ श्रीराधाह- नखरानामतिखरतारताय ते तावकेन किल विधिना । व्रजवनितानामरुच्य रुषेव निरमायि किं नूनम् ॥ २१॥ श्रीकृष्ण आह- कुसुमादपि मृदुलाङ्ग्याः कुचयोरेवास्ति हन्त काठिन्यम् । इति तन् निष्काशयितुं क्षुणत्ति नखरावली चतुरा ॥ २२॥ श्रीराधाह- हन्त कृतं बत किमिदं सुरतरसोन्मदकुलस्त्रियाः कदनम् । हारास्त्रुटिताः काञ्ची गलिता स्खलिता तथैव मे वेणी ॥ २३॥ श्रीकृष्ण आह- हारा बलादुरुभाराः कृशमपि मध्यं च नह्यते काञ्ची । चिकुरकदर्थनभूता वेणी तदिमा रक्षितुं न योग्याः ॥ २४॥ श्रीराधाह- ऊधो येन गिरीन्द्रस्तमपि न वहतो ममोरसो भारः । हारैर्भूषणभूतैरभूदियं स्नेहमुद्रा किम् ॥ २५॥ कुचगिरिवहनपटुत्वं कृशमपि मध्यं यतो बलाद्धत्ते । मणिमयकाञ्चीबन्धादेव तमृते दृढताऽस्य केन स्यात् ॥ २६॥ उत्कर्षणावाकर्षणपर्यायोदितपरस्परासक्त्या । प्रीतिरियं किल वेणीचिकुराणां न च कदर्थनं वाच्यम् ॥ २७॥ श्रीकृष्ण आह- सत्यमहं गिरिधारी करनलिनाभ्यां गिरिद्वयं धास्ये । मध्यस्यात्र पटुत्वैरलं बलं किल ममैवास्ताम् ॥ २८॥ चिकुराणामपि वेण्याः परस्परासक्तिः सूचिता । प्रीत्या किं फलमिह यदि परिचरणं ते न कुर्वन्ति ॥ २९॥ वेणीबन्धविमुक्तश्चिकुर कलापोऽत्र वेल्लितो मरुता । चामरतामुपयातः स्विन्नाङ्गीं वीजयत्यहो भवतीम् ॥ ३०॥ श्रीराधाह- आविस्कृत पुरु शिल्पं सख्या मे बहु विलम्बतो रचितम् । चित्रकमलिकतटे तत्क्षणेन विध्वंसितं भवता ॥ ३१॥ श्रीकृष्ण आह- स्मितमुखि रुचार्धविधुना सुचारुभालेन मे मिलन्त्येषा । त्वदलिकविधुरेखाऽस्मै प्रेम्नाऽर्पयति स्म सर्वस्वम् ॥ ३२॥ श्रीराधाह- गण्डतटे मम मकरी श्यामा सरलातिचित्रिताप्यबलाम् । मकरद्वयताटङ्कश्चपलो धृष्टः कदर्थयत्येनाम् ॥ ३३॥ श्रीकृष्ण आह- रमणि मम श्रुतियुगलं त्वदुदितसौधद्रवैः प्लुतं तदपि । द्विगुणिततृष्णं जातं लोलुपतायाः स्वरूपमेवैतत् ॥ ३४॥ श्रीराधाह- लोलुपचूडामणिरसि तवाङ्गवृन्दं च लोलुपं यदयम् । मन्नयनाक्तमसीमप्यधरो रागी स्व मण्डनं कुरुते ॥ ३५॥ श्रीकृष्ण आह- बन्धूकान्तरवर्तिनमलिनमिवायं मसीद्रवं धृत्वा । अक्ष्णोरेव मुदं ते तनुते तदिमं किमाक्षिपसि ॥ ३६॥ श्रीराधाह- वन्दे तव परिहसितं कं देवं परिचरस्यहो निभिऋतम् । यत्प्रसादादधीता सौरतविद्यातिचातुरीधारा ॥ ३७॥ श्रीकृष्ण आह- तव जघनोत्तमसदनं सरसं देवं समुपचराम्यतुलम् । निभृतनिकुञ्जगृहस्थः प्रति दिनमुचिताधिकार एवाहम् ॥ ३८॥ श्रीराधाह- सत्यमतः स्वारूप्यं लब्ध्वा दृप्तः कुलाबलानलिनीः । मलिनीः कुरुषे का तव नयने पतिता स्वकं पतिं भजताम् ॥ ३९॥ श्रीकृष्ण आह- सखि तव निरावृतान्यतिरुचिरान्यङ्गान्यतीव सङ्कुचन्ति । सम्प्रति मन्नयनान्तर्विशन्ति मन्दाक्षमग्नानि ॥ ४०॥ श्रीराधाह- धृष्टतमे तव नयने यन्मित्रं कौस्तुभो द्युतिं तनुते । तदिह मदङ्गान्यधुना शरणं यान्तु त्वदङ्गानाम् ॥ ४१॥ श्रीकृष्ण आह- हित्वा सतृषदृशौ मम वैरादिव कौस्तुभं पराभूय । विशति तव स्तनयुगलं मद्धृदयान्तः स्वविक्रमं बिभ्रत् ॥ ४२॥ श्रीराधाह- कठिनतमं तव हृदयं कुचयुगमपि मे प्रतीयते कठिनम् । तदुचितमनयोर्मिलनं योग्यं योग्येन युज्यते यस्मात् ॥ ४३॥ श्रीकृष्ण आह- मदुरः पक्षगता त्वं मम यद्यक्ष्णोर्विपक्षतां कुरुषे । तदपि तयोस्त्वद्वदनं प्रकामसुभगं मुदं तनुते ॥ ४४॥ श्रीराधाह- स्वच्छन्दं यदि रमसे रमस्व तत्राबलास्मि किं कुर्याम् । क्षिपसि दृशं यदलज्जं मदपघने तत्कथं सहे कुलजा ॥ ४५॥ श्रीकृष्ण आह- यदि मम दृष्तिचकोर्या विधुमुखि नैवोपलभ्यसे दैवात् । हृदयगृहे खेलस्यपि तथापि हा ज्वलयसि प्रसभम् ॥ ४६॥ श्रीराधाह- तव भुजयुगदृढबन्धं वामापीहेऽन्यथा भवन्नयने । निस्त्रपशिरोमणे मां त्रपाम्बुधौ पातयिष्यतः प्रकटम् ॥ ४७॥ श्रीकृष्ण आह- त्वन्नयने च मदक्ष्णोरन्तेवासित्वमिच्छतः किन्तु । गर्वादिव न च पठतः प्रकटं प्रौढिः कियतो अहो यदियम् ॥ ४८॥ श्रीराधाह- चेतः स्फुटति स्वयं च तथापि नयने न तादृशे भवतः । साध्वीनामियमुचिता एव निसर्गत्रपाकुलता ॥ ४९॥ श्रीकृष्ण आह- सम्प्रति सत्यं ब्रूषे त्रपावतीनां शिरोमणिस्त्वमसि । वत्स्यायनतन्त्रोक्तः साध्वीनामयमेव धर्मः ॥ ५०॥ श्रीराधाह- यद्यप्यरुन्धती सा साध्वीगणगण्यगौरवा जगति । धर्ममिमं पाठयितुं तामपि शक्नोति ते नयनम् ॥ ५१॥ श्रीकृष्ण आह- राढे द्विगुणितशोभं मदास्यपङ्केरुहं ध्रुवं पिबतु । सम्प्रत्यपि निजलोचनमधुकरयुगं किं न सर्वथा दिशसि ॥ ५२॥ श्रीराधाह- लावण्याद्भुतवन्यामयं त्वदङ्गं न शीलयत्यधिकम् । लोचनशफरयुगं मम दृगन्तजालं यदा नु तत्क्षिपसि ॥ ५३॥ श्रीकृष्ण आह- नूपुरमङ्गलवाद्यज्ञापितमनसिजनृपोत्सवामोदः । त्वरितमुपयाति अलिवन्दी कीर्तिं च तव प्रथयन्विराजते ॥ ५४॥ श्रीराधाह- दयित नृपोऽस्यनुभूतः सत्यं मनसिजपरःशतानां त्वम् । दिशि दिशि सतीषु विक्रमविजयं शंसति तवैवायम् ॥ ५५॥ श्रीकृष्ण आह- सुरतमहामखभेरी त्रिजगति गर्जंस्तवैष नूपुरः । तर्जति गर्ववतीस्ताः प्रकामममराङ्गना अपि प्रसभम् ॥ ५६॥ श्रीराधाह- रमणमहोदितमदभरमत्ताहं किं ब्रवीमि ते चरितम् । स्तौषि मुहुर्नूपुरमपि नूपुरमात्रावशिष्टभूषायाः ॥ ५७॥ श्रीकृष्ण आह- किं कथ्यसे स्वयं बत रमणमहे त्वं समुद्धता सत्यम् । मदभरमत्त यन् निजपरिहितवासोऽपि कुरुषे स्मरसात् ॥ ५८॥ श्रीराधाह- स किल तवेष्टा देवता मदनः श्रद्धावतीरतो युवतीः । उपदिष्यैतन्मन्त्रं शिष्याः कुरुषे वितीर्णसर्वस्वाः ॥ ५९॥ श्रीकृष्ण आह- त्वयि पुनरसौ रसज्ञः स्मरोऽपि रोपितमुदा वसति । यदिदं कुचहाटक सम्पुटयुगमस्य सर्वस्वम् ॥ ६०॥ श्रीराधाह- एवं चेत्कथमनयोः कञ्चुकमथ मौक्तिकं लसद्धारम् । मृगमदचर्चां दलयसि कलयसि च कठिनकराघातम् ॥ ६१॥ श्रीकृष्ण आह- स्वधनव्यवहृतिसमये हाटकमयसम्पुतस्य यद्दृष्टः । मङ्गलभूषणवसनोद्घाटो मुखदार्ढ्यतः नखाघातः ॥ ६२॥ श्रीराधाह- तद्व्यवहर्ता पुनरथ कृत्वा द्विगुणितसुसम्भारम् । आवृत्यातिरहःस्थं कुरुते सम्पुटमिदं च भो दृष्टम् ॥ ६३॥ श्रीकृष्ण आह- स्मरमणिसम्पुटकुचयुगमधुनाप्युत्तानमस्ति तत्कान्ते । हृदयगृहं मम पूरय कृत्वाऽधो मुखमिदं महारत्नैः ॥ ६४॥ श्रीराधाह- विधिना विमृश्य निहितं यासामबलेति नाम युक्तार्थम् । तासां कुचसम्पुटयोरधो मुखी कृतिविधौ क्व वा शक्तिः ॥ ६५॥ श्रीकृष्ण आह- कति न करग्रहविधिना कुचसम्पुटकान्तराहृत राधे । मोदमणीनां ततयस्तदपि न मे पूर्यते हृदयम् ॥ ६६॥ श्रीराधाह- व्रजवनिताः शतकोट्यस्तवैव ताः पण्डिताश्च रतितन्त्रे । हृदयं तदपि रतौ बत रङ्कतमत्वं न ते त्यजति ॥ ६७॥ श्रीकृष्ण आह- स्मरशिखितप्ते मम हृदि सुकुमार्यस्ताः विशन्तु किं मुग्धाः । त्वमतिसमर्था प्रसभं प्रविश्य राजसि सदैवैका ॥ ६८॥ श्रीराधाह- तदये स्वरङ्गदाने स्वरङ्गनास्ताः समानय क्षिप्रम् । तत्तन्नाम गृहीत्वा मुरलीगाने तवात्र को यत्नः ॥ ६९॥ श्रीकृष्ण आह- नन्दनवनकुसुमाञ्चितशिरोऽपि धर्तुं निजात्ययोग्यतया । तव पदनखतलसविधे लज्जं ते सुरवराङ्गना अपि ताः ॥ ७०॥ श्रीराधाह- नाभीविवरवरान्मे समुद्गतेयं न कान्तरोमाली । किन्तु प्रकुपितभुजगी तदुन्मुखं किमु चिकीर्षसि स्वकरम् ॥ ७१॥ श्रीकृष्ण आह- तव रोमालीभुजगीं खेलयितुं मत्करश्चलत्यभितः । भवदखिलाङ्गगतान्यपि रोमान्युद्यान्ति किं रोद्धुम् ॥ ७२॥ श्रीराधाह- मदखिलगात्रभटा अपि यतः पराभवमवाप्य मुह्यन्ति । स्मररणमत्ते त्वयि किं बत रोम्नां युज्यते युद्धम् ॥ ७३॥ श्रीकृष्ण आह- वयमतिकृशाश्च तदपि प्रभवामोद्गमविधाविति प्रकटम् । भवतीमुद्गमचर्यां रोमभटाः स्मरयन्त्यहो चतुराः ॥ ७४॥ श्रीराधाह- रतिरसपरवश ! सहते तेऽतथ्यं किं मे तनोरन्वयः । रमयस्व अतिवामामपि तां न च दयसे कान्त्या वेदयसे ॥ ७५॥ श्रीकृष्ण आह- स्मरशरराधे राधे समरे समरेखयाञ्चिते द्वितये । इह भवदङ्गमदङ्गे प्रतिभटमधुना धुनानेस्ताम् ॥ ७६॥ श्रीराधाह- प्रस्वेदाम्बु वमन्ती घनरससिक्तेव गात्रवल्ली मे । दलितो ललिताकल्पस्तल्पश्च खण्डितो नो वा कतिधा ॥ ७७॥ श्रीकृष्ण आह- मदनघनाघन एष स्वेदमिषाद्वर्षतीह तनुवल्लीम् । घनरसभरैः प्रतिपदमुदितलसत्कोरकां कान्ते ॥ ७८॥ श्रीराधाह- प्रिय तव तरुणिमजलधेरवधेरन्वेषणं कथं कुरुताम् । महिलामतिमकरी तद्विरम्यतां रम्यतां रतं यातु ॥ ७९॥ श्रीकृष्ण आह- अतिनिःश्वसितसमीरणवेगाद्द्विगुणीभवन्महावीचिम् । केलिसुधासरितं नौ मानसकरिणौ मुहुर्मुहुर्भजताम् ॥ ८०॥ श्रीराधाह- खेलति मनःकरी ते सत्यं प्रकटं स लक्ष्यते किन्तु । तत्रैक्यं मम मनसो ब्रूषे कोऽत्राभिप्रायस्ते ॥ ८१॥ श्रीकृष्ण आह- श्रीमन्मदनसुरोत्तमसेवा सम्सिद्धये तु नौ मनसी । ऐक्यमवाप्य त्वरया तत्र च सायुज्यमीहेते ॥ ८२॥ श्रीराधाह- स्वस्मिन्नेव तनोर्मम मनसश्चाप्येकदैव सायुज्यम् । प्रसभं कुरुषे देव त्वमेव साक्षान्महामदनः ॥ ८३॥ श्रीकृष्ण आह- सर्वस्वात्मसमर्पणकारिण्यै ते मुदा मारः । स्वीयां मौक्तिकमालामलिके स्वेदकणव्याजाद्दत्ते ॥ ८४॥ श्रीराधाह- त्वदलकनिकरस्तामपि नीत्वा स्तिम्यति हठादयं चपलः । मदनप्रसाद इत्यतिभाग्यं संश्लाघते स्वीयम् ॥ ८५॥ श्रीकृष्ण आह- ताम्बूलामृतरसलवलाभेनैवात्र गर्विते भवन्नयने । अन्तर्बहिरपि तद्रसमुदिते गण्डे कथं नु मे हसतः ॥ ८६॥ श्रीराधाह- यत्सूचयसि रसप्रिय तदिदं स्वेनैव पाठितं तन्त्रम् । स्वयमेव व्याचष्टे स भवानिति किल नमस्तुभ्यम् ॥ ८७॥ श्रीकृष्ण आह- मन्मुखपङ्केरुहमपि चित्रमिदं यद्विकाशयस्यधिकम् । गुणवत्यतिसुरभितेन स्ववदनसुधाकरसुधाद्रवेण हि ॥ ८८॥ श्रीराधाह- नीलनिधेर्बत पोतो बिन्दुव्याजेन रक्षितश्चिबुके । तमपि च भवदधरोऽयं हृतवानिति कति मृषाम्यनयम् ॥ ८९॥ श्रीकृष्ण आह- अनुरागिणमपि सागसमधरं मे दण्डयस्यतः कोपात् । रदनास्त्रेण तदप्यभिमनुते लब्धप्रसादमेवायम् ॥ ९०॥ श्रीराधाह- अधि रदनच्छन्दनं मे स्वरदनकीर्तिं न किं विचारयसि । युवतीसभासु चित्रं त्रपाकुलतमतेयं नु मयि सृष्टा ॥ ९१॥ श्रीकृष्ण आह- विषमाशुगरणरङ्गे स्वाङ्गेनातुल पराक्रमा क्रमसे । दर्शय भुजबलमयि भो मयि ते दयिते गुणावली फलतु ॥ ९२॥ श्रीराधाह- तन्वीमपि तनुमेतां मुहुरतिदार्ढ्येन वेष्टयते । त्वद्भुजभुजाङ्गपाशः श्वासो मे केवलं वलते ॥ ९३॥ श्रीकृष्ण आह- सम्प्रति साक्षात्कारो मदनस्य स्यादितीव जानीमः । यन् नश्चेतस्त्वरते निरुपममत्रैकभावाय ॥ ९४॥ श्रीराधाह- ताण्डवपण्डित नितरामलमध्यापनश्रमेण ते । मदपघनाः स्वयमेते चारणचर्यासु यान्ति नैपुण्यम् ॥ ९५॥ श्रीकृष्ण आह- मदनमहाघनघूर्णाघ्रातान्यङ्गानि नौ प्रिये युगपत् । श्वासोदितजयचतुरिमभरमन्योन्यं दिशन्ति सोन्मादम् ॥ ९६॥ (श्री ग्रन्थकर्ताह- ) लोचनमीनचतुष्टयमधुना निष्पन्दतामुरीकुरुते । रसभरविस्मयमत्ते नैसर्गिकचेष्टितस्मृतिः किं स्यात् ॥ ९७॥ चन्दननलदसुधांशुद्रवमयजलयन्त्रवेश्ममध्यस्थे । स्थलजलरुहदलकल्पिततल्पेऽसुप्तां रतश्रान्तौ ॥ ९८॥ क्रमवलितैर्निःश्वसितैः सुरभयतोः स्वामिनोरथान्योन्यम् । निद्रावृद्धिमवेत्य प्रमोदसिन्धावयं जनः प्लवताम् ॥ ९९॥ सुरतकथामृतमार्यशतकं नतकन्धरो जनो जुषताम् । रतसुखधामगवाक्षश्रितनयनः स्वामिनोरहो कृपया ॥ १००॥ प्रविशतु शनैः शनैरथ मूकितनूपुरं जनस्तत्र । गात्रे निभाल्य यूनोः स्ववलयराजीं पिधाय बध्नातु ॥ १०१॥ कम्पनचकितैरलिभिस्त्यक्तुमशक्येन तालवृन्तेन । वीजयतु श्रमसलिलं प्रत्यङ्गं शोषितं निरूपयतु ॥ १०२॥ राधाकुण्डतटवासमहासम्पदं मदः सोऽयम् । किमु वाञ्छितमतिदुर्लभवस्तुनि तमृते ममास्तु सम्भाव्यम् ॥ १०३॥ अष्टमक् अधिकरहस्यव्यञ्जकं मथ्नन् निबध्यतेऽत्र शतके । तादृशभावविभावितहृदयेनैवास्तु तत्सेव्यम् ॥ १०४॥ खवियदृतुक्षमागणिते शाके वृषसंस्थिते दिवाधीशे । सुरतकथामृतमुदगदुदयतां च भक्तहृन्नभसि ॥ १०५॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं सुरतकथामृतं समाप्तम् ॥
$1
% Text title            : suratakathAmRRitam
% File name             : suratakathAmRRitam.itx
% itxtitle              : suratakathAmRitam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : suratakathAmRRitam by vishvanAthachakravartin
% Category              : vishhnu, krishna, vishvanAthachakravartin, stavAmRRitalaharI, shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org