ऐतेरेयकृता वासुदेवस्तुतिः

ऐतेरेयकृता वासुदेवस्तुतिः

नमस्तुभ्यं भगवते वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ १८७॥ नमो विज्ञानमात्राय परमानन्दमूर्तये । आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १८८॥ आत्मानन्दानुरुद्धाय सम्यक्तयक्तोर्मये नमः । हृषीकेशाय महते नमस्तेऽनन्तशक्तये ॥ १८९॥ वचस्युपरते प्राप्यो य एको मनसा सह । अनामरूपचिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ १९०॥ यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते । मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ १९१॥ यं न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः । अन्तर्बहिश्च विततं व्योमवत्प्रणतोऽस्म्यहम् ॥ १९२॥ देहेन्द्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरन्ति कर्मसु । नैवान्यदालोहमिव प्रतप्तं स्थानेषु तद्दृष्टपदेन एते ॥ १९३॥ चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम् । पूर्वापरापरयुगे शास्तारं परमीश्वरम् ॥ १९४॥ हित्वा गतीर्मोक्षकामा यं भजन्ति दशात्मकम् । तं परं सत्यममलं त्वां वयं पर्युपास्महे ॥ १९५॥ ॐ नमो भगवते महापुरुषाय महानुभावाय विभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलोत्पलकुड्मलोपलालितचरणारविन्द- युगल परमपरमेष्ठिन्नमस्ते ॥ १९६॥ तवाग्निरास्यं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे । समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ॥ १९७॥ जन्मानि तावन्ति न सन्ति देव निष्पीड्य सर्वाणि च सर्वकालम् । भूतानि यावन्ति मयात्र भीमे पीतानि संसारमहासमुद्रे ॥ १९८॥ सम्पच्छिलानां हिमवन्महेन्द्रकैलासमेर्वादिषु नैव तादृक् । देहाननेकाननुगृह्णतो मे प्राप्तास्ति सम्पन्महती तथेश ॥ १९९॥ न सन्तिते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः । भूत्वा मया येषु न जन्तवश्च सम्भक्षितो वा न च भूतसङ्घैः ॥ २००॥ शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं पतितं भवेषु । तावत्प्रमाणं न जलं पयोदा मुञ्चन्ति दिव्यैरपि वर्षलक्षैः ॥ २०१॥ मन्ये धरित्रीपरमाणुसङ्ख्यामुपैति पित्रोर्गणना न मह्यम् । मित्राव्यमित्राण्यनुजीव्यबन्धून्सङ्ख्यातुमीशोऽस्मिन देवदेव ॥ २०२॥ त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्द्धरारि । कामो वशं क्रधमुखैः सहायैः करोति किं तद्भगवन्करोमि ॥ २०३॥ सोऽहं भृशार्तः करुणाकरस्त्वं संसारगर्ते पतितस्य विष्णो । महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यपि दुर्गतोऽपि ॥ २०४॥ परायणं रोगवतो हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य । बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेव ॥ २०५॥ प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार । मामुद्धरास्मादुरुदुःखसङ्घात्संसारगर्तात्स्वपरिग्रहेण ॥ २०६॥ क्षृत्तृट्त्रिधातुभिरिमं मुहुरर्द्यमानं शीतोष्ण वातसलिलैरितरेतराच्च । कामाग्निनाच्युत रुषा च सुदुर्भरेण सम्पश्यतो मम उरुक्रम सीदतो हि ॥ २०७॥ भवन्तु भद्राणि समस्तदोषाः प्रयान्तु नाशं जगतोऽखिलस्य । मयाद्य भक्त्या परमेश्वरे प्रभौ स्तुते जगद्धातरि वासुदेवे ॥ २०८॥ ये भूतले ये दिवि चान्तरिक्षे रसातले प्राणिगणाश्च केचित् । भवन्तु ते सिद्धियुजो मयाद्य स्तुते जगद्धातरि वासुदेवे ॥ २०९॥ अज्ञानिनो ज्ञानविदो भवन्तु प्रशान्तिभाजः सततोग्रचित्ताः । मया च विश्वम्भरणे ह्यनन्ते स्तुते जगद्धातरि वासुदेवे ॥ २१०॥ श्रृण्वन्ति ये मे स्तुवतस्तथान्ये पश्यन्ति ये मामिदमीरयन्तम् । देवासुराद्या मनुजास्तिरश्चो भवन्तु तेऽप्यच्युतयोगभाजः ॥ २११॥ ये चापि मूका विकलेन्द्रियत्वात्पठन्ति नो नैव विलोकयन्ति । पश्वादयः कीटपिपीलिकाद्या भवन्तु तेऽप्यच्युतयोगभाजः ॥ २१२॥ नश्यन्तु दुःखानि जगत्यपेतु लोभादिको दोषगणः प्रजाभ्यः । यथात्मनि भ्रातरि चात्मजे वा तथा नरस्यास्तु जनेपि भावः ॥ २१३॥ संसारवैद्यैऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते । संसारबन्धाः शिथिलीभवन्तु हृदि स्थिते सर्वजनस्य विष्णौ ॥ २१४॥ पापं प्रणाशं मम च प्रयातु यन्मानसं यच्च करोमि वाचा । शरीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे ॥ २१५॥ यथा हि वा वासुदेवेति प्रोक्ते सङ्कीर्त्तने विष्णुभक्तस्य वापि । स्मृते हरौ वापि प्रयाति पापं सत्येन मे नश्यतां तेन पापम् ॥ २१६॥ मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽपि विषयैर्मयि न प्रसङ्गि । इत्थं कृपां कुरु मयि प्रणतेऽखिलेश त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः ॥ २१७॥ स त्वं प्रसीद भगवन्कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् । संसारसागरनिमग्नमनन्त दीन- मुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि ॥ २१८॥ इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीवृद्धवासुदेवमाहात्म्यवर्णन ऐतेरेयब्राह्मणचरित्रवर्णनं नाम द्विचत्वारिंशोऽध्याये वासुदेवस्तुतिः समाप्ता । - ॥ स्कन्दमहापुराण । माहेश्वरखण्डे कौमारिकाखण्डे । अध्यायः ४२.१८७-२१८॥ - .. skandamahApurANa . mAheshvarakhaNDe kaumArikAkhaNDe . adhyAyaH 42.187-218.. The verses 187-193 196 occur in bhAgavatapurANa ShaShThaskandhaH (6) adhyAya 16 verses 18-25
% Text title            : Vasudevastutih by aitereya
% File name             : vAsudevastutiHaitereya.itx
% itxtitle              : vAsudevastutiH (aitereyakRitA skandamahApurANantargatA)
% engtitle              : vAsudevastutiH aitereyakRRitA
% Category              : vishhnu, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : skandamahApurANa | mAheshvarakhaNDe kaumArikAkhaNDe | adhyAyaH 42.187-218||
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : July 5, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org