वृत्तकुसुमार्पणम्

वृत्तकुसुमार्पणम्

Vritta Kusumarpanam, a hymn to Vishnu and a guide to Sanskrit Metres by G S S Murthy

पूर्वार्धम्

योगमुद्रामुपारूढं नरसिंहं हृदि स्मरन् । (अनुष्टुभ्) वृत्तलक्षणजिज्ञासुः नामसङ्कीर्तनं हरेः ॥ १॥ कुर्वन्नाप्नोत्ववगमं वृत्तानां लक्षणे जवात् । इति सञ्चिन्त्य यतते कर्तुमेषां कृतिं ह्रिया ॥ २॥ गोरूरुग्रामसञ्जातः शेल्वपिल्लैसुतोऽल्पधीः । मूर्त्युपाह्वः श्रीनिवासः सावधानं निबोधत ॥ ३॥ प्रारम्भकांशाः शास्त्रस्य पूर्वार्धेऽत्र दर्शिताः । ह्रस्वाक्षरोच्चारणाय यः कालः समपेक्षितः ॥ ४॥ स एकमात्रामित इत्युच्यते पूर्वसूरिभिः । दीर्घाक्षरमनुस्वारविसर्गान्ताक्षराणि च ॥ ५॥ मात्राद्वयमितानीति च्छन्दःशास्त्रे निगद्यते । संयुक्ताक्षरपृष्ठस्थं द्विमात्रमिति गण्यते ॥ ६॥ ह्रस्वाक्षरं चेत्त्पादान्ते द्विमात्रं तदपि स्मृतम् । एकमात्रामितः कालः लघुरित्यादृतैर्बुधैः ॥ ७॥ द्विमात्राप्रमितस्तावद्गुरुरित्यभिधीयते । छन्दसां लक्षणं वक्तुं सुकरं भवतादिति ॥ ८॥ अक्षराणि त्रिशः पद्ये गुम्फितान्यादितः क्रमात् । तमक्षरगणं प्राहुः वृन्दं त्र्यक्षरसम्मितम् ॥ ९॥ लघ्वादिर्यगणः प्रोक्तः रगणः लघुमध्यमः । लघ्वन्तस्तगणश्चाथ गुर्वादिर्भगणः स्मृतः ॥ १०॥ गुरुमध्यस्तु जगणः गुर्वन्तः सगणो भवेत् । नगणः स्यात्सर्वलघुर्मगणो लघुवर्जितः ॥ ११॥ यत्रावश्यो विरामः स्यात् पद्यवाचनकर्मणि । तत्स्थानं यतिमाहुः सा पादान्ते नियता भवेत् ॥ १२॥ यतिस्थाने पदान्तस्स्यादितिच्छन्दोविदां मतम् । प्रदर्श्यन्तेऽत्रोत्तरार्धे हृद्यवृत्तानि कानिचित् ॥ १३॥ समवृत्तस्याद्यपादे दृश्यते वृत्तलक्षणम् । यत्राक्षरगणस्याद्यमक्षरं गणसूचकम् ॥ १४॥ ``यशस्विन्'' यगणं ब्रूते ``रक्ष मां'' रगणं तथा । ``तृप्तोऽस्मि'' तगणं वक्ति ``सततं'' सगणं तथा ॥ १५॥ भगणं ``भार्गव''पदं सूचयत्यत्र पश्यत । ``जयन्त''पदमेवं हि जगणं सूचयेदिह ॥ १६॥ तथा ``निमिष''शब्दस्तु निर्दिशेन्नगणं स्तुतौ । ``माजाने'' मगणं ब्रूते ``हरे'' लघुगुरू तथा ॥ १७॥ स्तोत्रे ``विष्णो''ऽथवा ``शौरे'' गुरुद्वन्द्वे प्रयुज्यते । पुनरुक्तिनिरोधार्थं युज्यन्तेऽन्यपदानि च ॥ १८॥ क्वचिल्लघुगुरुद्वन्द्वं गुरुद्वन्द्वं गुरु क्वचित् । पृथङ्निर्दिश्यते तत्र हेतुर्यतिनिबन्धनम् ॥ १९॥ पद्योत्तरार्धे दत्तौ स्तः यतिर्वृत्तस्य नाम च । गुणाश्च वसवश्चैव मुनयोऽन्यपदानि च । २०॥ सङ्ख्यावाचीनि युज्यन्ते यतिनिर्देशने क्वचित् । न सर्वेषां तु वृत्तानां लक्षणं दिश्यतेऽधुना ॥ २१॥ निर्दिशेदन्यवृत्तानि यथानिर्दिष्टमञ्जसा । बाल एव यथाशक्ति च्छन्दोव्युत्पत्तिहेतुना ॥ २२॥

उत्तरार्धम्

तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे (इन्द्रवज्रा) गोविन्द नारायण कृष्ण विष्णो । नाम्नेन्द्रवज्रेति वदन्ति लोके छन्दोविदो वृत्तमिदं प्रतीच्छ ॥ २३॥ जयन्त तुष्टोऽस्मि जयेश शौरे (उपेन्द्रवज्रा) रमेश लक्ष्मीश मुकुन्द विष्णो । उपेन्द्रवज्रेति बुधैः प्रतीतं समर्प्यते पादयुगे तवात्र ॥ २४॥ शौरे विष्णो राम हे रक्ष शार्ङ्गिन् (शालिनी) त्रातासि त्वं मत्प्रमादान् क्षमस्व । भिद्येतादौ देव वर्णैश्चतुर्भिः शालिन्याख्यं वृत्तमेतत्प्रतीच्छ ॥ २५॥ रक्ष मां निमिष राम हे हरे (रथोद्धता) कृष्ण शार्ङ्गधर राघव प्रभो । आमनन्ति कवयो रथोद्धतां- वृत्तमेतदधुना समर्प्यते ॥ २६॥ रक्ष मां निमिष भार्गव शौरे (स्वागत) राम हे वरद केशव कृष्ण । स्वागतेति विदितं कविवृन्दे सन्निधौ तव समर्पितमद्य ॥ २७॥ भार्गव भावन भूषण शौरे (दोधकम्) श्रीधर केशव मोहनमूर्ते । दोधकमेतदितिप्रथितं भोः स्वीकुरु मामव राघव विष्णो ॥ २८॥ तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे (उपेन्द्रवज्रा) जनेश तोत्रास्त्र जयेश विष्णो । उपेन्द्रवज्रा क्वचिदिन्द्रवज्रा नाम्नोपजातिः कृपया प्रतीच्छ ॥ २९॥ भार्गव विष्णो निमिष यशस्विन् (मौक्तिकमाला) भूषण शौरे दमय ममत्वम् । भूतयतिस्स्यादिह नरकारे मौक्तिकमालां वरद गृहाण ॥ ३०॥ रक्ष मां निमिष जयन्त विष्णो (चन्द्रिका) प्रत्यहं वितर मनः प्रशान्तिम् । अक्षरैर्भवति यतिस्तु षड्भिः चन्द्रिकाख्यनववृत्तमवेहि ॥ ३१॥ रक्ष मां निमिष भार्गव शौरे (नन्दन) पुष्कराक्ष मधुसूदन कृष्ण । नूत्नवृत्तमिह नन्दननाम प्रार्थये भवतु तेऽमितभोग्यम् ॥ ३२॥ जयन्त तृप्तोऽस्मि जयेश राम हे (वंशस्थम्) मुकुन्द गोविन्द रमेश मध्वरे । वदन्ति वंशस्थमिदं पुरातनाः समर्पयाम्यत्र तवाङ्घ्रिपङ्कजे ॥ ३३॥ सततं सुमते सदयं सहसे (तोटकम्) मम मन्दमतिं मम धार्ष्ट्यमहो । कथयन्ति हि तोटकमेतदिति प्रथिताः कृपयानुगृहाण हरे ॥ ३४॥ निमिष भार्गव भावन राम हे (द्रुतविलम्बितम्) वरद केशव माधव रक्ष माम् । द्रुतविलम्बितमद्य मयार्पितं सदयमद्य गृहाण बलानुज ॥ ३५॥ तृप्तोऽस्मि तुष्टोऽस्मि जयन्त राम हे (इन्द्रवंशा) गोविन्द लक्ष्मीश नमामि मध्वरे । भक्त्येन्द्रवंशाख्यमिदं कृतं मया स्वीकृत्य मां पाहि कृपापयोनिधे ॥ ३६॥ यशस्विन् यथेष्टं यदीत्थं यतेऽहं (भुजङ्गप्रयात) कवित्वे क्षमस्व प्रभो वेङ्कटेश । भुजङ्गप्रयाते मदीयं प्रयासं प्रतीच्छात्र दोषानशेषान्क्षमस्व ॥ ३७॥ निमिष यशस्विन् नियम यतेऽहं (कुसुमविचित्रा) मम कविताया कुसुममकिञ्चित् । तव पदयुग्मे सपदि निधातुं वितरतु तोषं कुसुमविचित्रा ॥ ३८॥ राम हे रक्ष मां रंहसा राविणं (स्रग्विणी) कृच्छ्रगर्ते गतं श्रीनिधे मध्वरे । पण्डिता मण्डिताः स्रग्विणीं मन्वते वृत्तमेतत्प्रभो स्वीकुरु प्रार्थये ॥ ३९॥ सततं भार्गव रक्ष मां यशस्विन् (मधुरा) सदयं सान्त्वय दुःखितं कृपालो । मधुराख्यं नवमर्पयामि वृत्तं यदि हृद्यं न भवेत्तदा क्षमस्व ॥ ४०॥ माजाने निमिष जयन्त रक्ष मां भोः (प्रहर्षिणी) कंसारे वरद रमेश राम शौरे । प्रोक्तं यद्भुवनयतिः प्रहर्षिणीति प्रेम्णा ते पदयुगले समर्पयामि ॥ ४१॥ निमिष भार्गव जयन्त जनेश भोः (मदनिका) वरद केशव रमेश हरे प्रभो । अभिनवं तव पदेऽद्य निवेशितं मदनिकाख्यमिह वृत्तमधोक्षज ॥ ४२॥ तृप्तोऽस्मि भार्गव जयन्त जयेश शौरे (वसन्ततिलका) गोविन्द केशव रमेश रथाङ्गपाणे । ख्यातं वसन्ततिलकेति कविप्रधानैः वृत्तं भवत्पदयुगेऽद्य समर्पयामि ॥ ४३॥ निमिष राम विष्णो रक्ष मां रम्यमूर्ते (बदरिकाख्य) शमय कामबाधां दुर्भरां सत्वरं मे । बदरिकाख्यवृत्ते सप्तवर्णैर्यतिः स्यात् इदमपूर्वमीश प्रार्थये स्वीकुरु त्वम् ॥ ४४॥ निमिष नियम विष्णो रक्ष मां राम शौरे (मालिनी) वरद सुखद भक्तं पश्य मां सत्यवाक्य । यतिरिह वसुसंज्ञा मालिनीति प्रसिद्धं तवपदयुगलेऽहं वृत्तमार्तोऽर्पयामि ॥ ४५॥ यतेऽहं माजाने निमिष सततं भार्गव हरे (शिखरिणी) कवित्वे वैदुष्यं न मयि सुतरां यादवपते । यतिः षड्भिर्वर्णैरिह शिखरिणीवृत्तमधुना प्रतीच्छेदं विष्णो परिहर मदीयानघगणान् ॥ ४६॥ जगत्सु सततं हरे नियम राम हे रक्षकाः (पृथ्वी) भवन्ति न भवद्विधाः प्रणतपालने जागराः । रमेश भुवि कथ्यते बुधजनेषु पृथ्वीति यन्- मयात्र हि समर्प्यते यतिरिहाष्टवर्णैः प्रभो ॥ ४७॥ शौरे विष्णो शार्ङ्गिन् निमिश सुमते भूषण हरे (संरम्भम्) दृप्तं मत्तं दुष्टं शमद सुरुचे मामव विधो । वृत्तं संरम्भाख्यं ऋतुयतियुतं स्वीकुरु नवं प्रीत्यै भूयात्तेऽदो वरद करुणाब्धे नरहरे ॥ ४८॥ विष्णो शौरे निमिष सततं रक्ष मां राम दासं (मन्दाक्रान्ता) प्रह्वं भक्तं रघुवर हरे देव कारुण्यमूर्ते । मन्दाक्रान्तेत्यभिहितमिदं वृत्तमास्वाद्यलास्यं त्वत्पादाब्जे मुनियतियुतं न्यस्य शान्तिं व्रजामि ॥ ४९॥ शौरे विष्णो यशस्विन् निमिष सुमते भार्गव हरे (मन्दार) पश्चात्तापात्प्रदग्धं वरद कृपया पारय भवात् । प्रोक्तं मन्दारनाम्ना मुनियतियुतं स्वीकुरु नवं भूयात्तुभ्यं मुदार्थं सहृदयहितं माधव विभो ॥ ५०॥ माजाने सततं जडोऽस्मि सुमतेऽतृप्तोऽस्मि तप्तोऽस्मिभोः (शार्दूलविक्रीडित) शान्तिं देहि भवत्कटाक्षसलिलैर्मद्विग्रहं स्नापयन् । वर्णैर्द्वादशभिर्यतिर्नियमिता शार्दूलविक्रीडिते वृत्तेऽस्मिन् भवते समर्पितमिदं लक्ष्मीप्रिय स्वीकुरु ॥ ५१॥ विष्णो शौरे यशस्विन् नियत नियम ते देव तृप्तोऽस्मि दासः (स्रग्धरा) कंसाराते विधातः मधुमथन हरे चक्रपाणे दयालो । यस्मिन् द्विः स्यान्मुनियतिनियमः स्रग्धरेतीरिते भोः तत्त्वत्प्रीत्यै कृपालो तवपदयुगले सादरं निक्षिपामि ॥ ५२॥ सुमते सततं जयन्त भोः सदयं भावन रक्ष मां हरे । (ललिता) ललितेति बुधैरुदाहृते तव नेत्रद्युतिपातमादिशेः ॥ ५३॥ वरद निमिष रक्ष मां यशस्विन् (पुष्पिताग्रा) नियम जयन्त जनेश रामभद्र । तव पदयुगले निवेश्य भक्त्या दृढचरणां प्रणमामि पुष्पिताग्राम् ॥ ५४॥ वृत्तकुसुमानि तवपदयुगले भक्त्या समर्पितानि हरे । (आर्या) स्वीकुर्वकिञ्चननृणा सुरभिःप्रसरतु तव करुणया ॥ ५५॥ इति वृत्तकुसुमार्पणं समाप्तम् । Composed, encoded, proofread by G S S Murthy murthygss at gmail.com
% Text title            : Vrittakusumarpanam a hymn to Vishnu and a guide to Sanskrit Metres
% File name             : vRRittakusumArpaNam.itx
% itxtitle              : vRittakusumArpaNam (jI es es mUrti virachitam)
% engtitle              : vRittakusumArpaNam
% Category              : vishhnu, sAhitya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : G S S Murthy
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : G S S Murthy
% Proofread by          : G S S Murthy
% Indexextra            : (Video Ragamala)
% Latest update         : January 30, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org