वरदराजपञ्चाशत्

वरदराजपञ्चाशत्

वेदान्तदेशिककृत (काञ्च्याम्) द्विरदशिखरिसीम्ना सद्मवान् पद्मयोनेः तुरगसवनवेद्यां श्यामलो हव्यवाहः । कलशजलधिकन्या वल्लरी कल्पशाखी कलयतु कुशलं नः कोऽपि कारुण्यराशिः ॥ १॥ यस्यानुभावमधिगन्तुमशक्नुवन्तो मुह्यन्त्यभङ्गुरधियो मुनिसार्वभौमाः । तस्यैव ते स्तुतिषु साहसमश्नुवानः क्षन्तव्य एष भवता करिशैलनाथ ॥ २॥ जानन्ननादिविहितानपराधवर्गान् स्वामिन् भयात्किमपि वक्तुमहं न शक्तः । अव्याजवत्सल तथापि निरङ्कुशं मां वात्सल्यमेव भवतो मुखरीकरोति ॥ ३॥ किं व्याहरामि वरद स्तुतये कथं वा खद्योतवत्प्रलघु सङ्कुचितप्रकाशः । तन्मे समर्पय मतिं च सरस्वतीं च त्वामञ्जसा स्तुतिपदैर्यदहं धिनोमि ॥ ४॥ मच्छक्तिमात्रगणने किमिहास्ति शक्यं शक्येन वा तव करीश किमस्ति साध्यम् । यद्यस्ति साधय मया तदपि त्वया वा किं वा भवेद्भवति किञ्चिदनीहमाने ॥ ५॥ स्तोत्रं मया विरचितं त्वदधीनवाचा त्वत्प्रीतये वरद यत्तदिदं न चित्रम् । आवर्जयन्ति हृदयं खलु शिक्षकाणां मञ्जूनि पञ्जरशकुन्तविजल्पतानि ॥ ६॥ यं चक्षुषामविषयं हयमेधयज्वा द्राघीयसा सुचरितेन ददर्श वेधाः । तं त्वां करीश करुणापरिणामतस्ते भूतानि हन्त निखिलानि निशामयन्ति ॥ ७॥ तत्तत्पदैरुपहितेऽपि तुरङ्गमेधे शक्रादयो वरद पूर्वमलब्धभागाः । अध्यक्षिते मखपतौ त्वयि चक्षुषैव हैरण्यगर्भ हविषां रसमन्वभूवन् ॥ ८॥ सर्गस्थितिप्रलयविभ्रमनाटिकायां शैलूषवद्विविधवेषपरिग्रहं त्वाम् । सम्भावयन्ति हृदयेन करीश धन्याः संसारवारिनिधिसन्तरणैकपोतम् ॥ ९॥ प्राप्तोदयेषु वरद त्वदनुप्रवेशात् पद्मासनादिषु शिवादिषु कञ्चुकेषु । तन्मात्रदर्शनविलोभितशेमुषीकाः तादात्म्यमूढमतयो निपतन्त्यधीराः ॥ १०॥ मध्ये विरिञ्चिशिवयोर्विहितावतारः ख्यातोऽपि तत्समतया तदिदं न चित्रम् । मायावशेन मकरादि शरीरिणं त्वां तानेव पश्यति करीश यदेष लोकः ॥ ११॥ ब्रह्मेति शङ्कर इतीन्द्र इति स्वराडि- त्यात्मेति सर्वमिति सर्वचराचरात्मन् । हस्तीश सर्ववचसामवसानसीमां त्वां सर्वकारणमुशन्त्यनपाय वाचः ॥ १२॥ आशाधिपेषु गिरिशेषु चतुर्मुखेष्व- प्यव्याहता विधि निषेधमयी तवाज्ञा । हस्तीश नित्यमनुपालनलङ्घनाभ्यां पुंसां शुभाशुभमयानि फलानि सूते ॥ १३॥ त्रातापदि स्थितिपदं भरणं प्ररोहः छाया करीश सरसानि फलानि च त्वम् । शाखागतत्रिदशवृन्दशकुन्तकानां किं नाम नासि महतां निगमद्रुमाणाम् ॥ १४॥ सामान्यबुद्धिजनकाश्च सदादिशब्दाः तत्त्वान्तरभ्रमकृतश्च शिवादि वाचः । नारायणे त्वयि करीश वहन्त्यनन्यम् अन्वर्थवृत्तिपरिकल्पितमैककण्ठ्यम् ॥ १५॥ सञ्चिन्तयन्त्यखिलहेयविपक्षभूतं शान्तोदितं शमवता हृदयेन धन्याः । नित्यं परं वरद सर्वगतं सुसूक्ष्मं निष्पन्दनन्दथुमयं भवतः स्वरूपम् ॥ १६॥ विश्वातिशायि सुखरूप यदात्मकस्त्वं व्यक्तिं करीश कथयन्ति तदात्मकां ते । येनाधिरोहति मतिस्त्वदुपासकानां सा किं त्वमेव तव वेति वितर्कडोलाम् ॥ १७॥ मोहान्धकारविनिवर्तनजागरूके दोषा दिवापि निरवग्रहमेधमाने । त्वत्तेजसि द्विरदशैलपते विमृष्टे श्लाघ्येत सन्तमसपर्वसहस्रभानोः ॥ १८॥ रूढस्य चिन्मयतया हृदये करीश स्तम्बानुकारि परिणामविशेषभाजः । स्थानेषु जाग्रति चतुर्ष्वपि सत्त्ववन्तः शाखाविभागचतुरे तव चातुरात्म्ये ॥ १९॥ नागाचलेश निखिलोपनिषन्मनीषा मञ्जूषिकामरकतं परिचिन्वतां त्वाम् । तन्वी हृदि स्फुरति कापि शिखा मुनीनां सौदामिनीव निभृता नव मेघगर्भा ॥ २०॥ औदन्वते महति सद्मनि भासमाने श्लाघ्ये च दिव्यसदने तमसः परस्तात् । अन्तःकलेवरमिदं सुषिरं सुसूक्ष्मं जातं करीश कथमादरणास्पदं ते ॥ २१॥ बालाकृतेर्वटपलाशमितस्य यस्य ब्रह्माण्डमण्डलमभूदुदरैकदेशे । तस्यैव तद्वरद हन्त कथं प्रभूतं वाराहमास्थितवतो वपुरद्भुतं ते ॥ २२॥ भक्तस्य दानवशिशोः परिपालनाय भद्रां नृसिंह कुहनामधिजग्मुषस्ते । स्तम्भैकवर्जमधुनापि करीश नूनं त्रैलोक्यमेतदखिलं नरसिंहगर्भम् ॥ २३॥ क्रामन् जगत्कपटवामनतामुपेतः त्रेधा करीश स भवान् निदधे पदानि । अद्यापि जन्तव इमे विमलेन यस्य पादोदकेन विधृतेन शिवा भवन्ति ॥ २४॥ येनाचलप्रकृतिना रिपुसङ्क्षयार्थी वारां निधिं वरद पूर्वमलङ्घयस्त्वम् । तं वीक्ष्य सेतुमधुनापि शरीरवन्तः सर्वे षडूर्मिबहुलं जलधिं तरन्ति ॥ २५॥ इत्थं करीश दुरपह्नवदिव्यभव्य- रूपान्वितस्य विबुधादि विभूतिसाम्यात् । केचिद्विचित्रचरितान् भवतोऽवतारान् सत्यान् दयापरवशस्य वदन्ति सन्तः ॥ २६॥ सौशील्यभावितधिया भवता कथञ्चित् सञ्छादितानपि गुणान् वरद त्वदीयान् । प्रत्यक्षयन्त्यविकलं तव सन्निकृष्टाः पत्युस्त्विषामिव पयोदवृतान् मयूखान् ॥ २७॥ नित्यं करीश तिमिराविलदृष्टयोऽपि सिद्धाञ्जनेन भवतैव विभूषिताक्षाः । पश्यन्त्युपर्युपरि सञ्चरतामदृश्यं मायानिगूढमनपाय महानिधिं त्वाम् ॥ २८॥ सद्यस्त्यजन्ति वरद त्वयि बद्धभावाः पैतामहादिषु पदेष्वपि भावबन्धम् । कस्मै स्वदेत सुखसञ्चरणोत्सुकाय कारागृहे कनकश‍ृङ्खलयाऽपि बन्धः ॥ २९॥ हस्तीश दुःखविषदिग्धफलानुबन्धि- न्याब्रह्मकीटमपराहतसम्प्रयोगे । दुष्कर्मसञ्चयवशाद्दुरतिक्रमे नः प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे ॥ ३०॥ त्वद्भक्तिपोतमवलम्बितुमक्षमाणां पारं परं वरद गन्तुमनीश्वराणाम् । स्वैरं लिलङ्घयिषतां भववारिराशिं त्वामेव गन्तुमसि सेतुरभङ्गुरस्त्वम् ॥ ३१॥ अश्रान्तसंसरणधर्मनिपीडितस्य भ्रान्तस्य मे वरद भोगमरीचिकासु । जीवातुरस्तु निरवग्रहमेधमानो देव त्वदीयकरुणामृतदृष्टिपातः ॥ ३२॥ अन्तःप्रविश्य भगवन्नखिलस्य जन्तोः आसेदुषस्तव करीश भृशं दवीयान् । सत्यं भवेयमधुनापि स एव भूयः स्वाभाविकी तव दया यदि नान्तरायः ॥ ३३॥ अज्ञातनिर्गममनागमवेदिनं मां अन्धं न किञ्चिदवलम्बनमश्नुवानम् । एतावतीं गमयितुः पदवीं दयालोः शेषाध्वलेश नयने क इवातिभारः ॥ ३४॥ भूयोऽपि हन्त वसतिर्यदि मे भवित्री याम्यासु दुर्विषहवृत्तिषु यातनासु । सम्यग्भविष्यति ततः शरणागतानां संरक्षितेति बिरुदं वरद त्वदीयम् ॥ ३५॥ पर्याकुलं महति दुःखपयोनिधौ मां पश्यन् करीश यदि जोषमवस्थितस्त्वम् । स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं पारे करिष्यति दया तव दुर्निवारा ॥ ३६॥ किं वा करीश कृपणे मयि रक्षणीये धर्मादि बाह्यसहकारिगवेषणेन । नन्वस्ति विश्वपरिपालनजागरूकः सङ्कल्प एव भवतो निपुणः सहायः ॥ ३७॥ निर्यन्त्रणं परिणमन्ति न यावदेते नीरन्ध्रदुष्कृतभवा दुरितप्ररोहाः । तावन्न चेत्त्वमुपगच्छसि शार्ङ्गधन्वा शक्यं त्वयापि न हि वारयितुं करीश ॥ ३८॥ यावन्न पश्यति निकामममर्षणो मां भ्रूभङ्गभीषणकरालमुखः कृतान्तः । तावत्पतन्तु मयि ते भगवन् दयालोः उन्निद्रपद्मकलिका मधुराः कटाक्षाः ॥ ३९॥ स त्वं स एव रभसो भवदौपवाह्यः चक्रं तदेव शितधारमहं च पाल्यः । साधारणे त्वयि करीश समस्तजन्तोः मातङ्गमानुषभिदा न विशेषहेतुः ॥ ४०॥ निर्वापयिष्यति कदा करिशैलधामन् दुर्वारकर्मपरिपाकमहादवाग्निम् । प्राचीनदुःखमपि मे सुखयन्निव त्वत् पादारविन्दपरिचाररसप्रवाहः ॥ ४१॥ मुक्तः स्वयं सुकृतदुष्कृतश‍ृङ्खलाभ्यां अर्चिर्मुखैरधिकृतैरतिवाहिताध्वा । स्वच्छन्दकिङ्करतया भवतः करीश स्वाभाविकं प्रतिलभेय महाधिकारम् ॥ ४२॥ त्वं चेत्प्रसीदसि तवास्मि समीपतश्चेत् त्वय्यस्तभक्तिरनघा करिशैलनाथ । संसृज्यते यदि च दासजनस्त्वदीयः संसार एष भगवन्नपवर्ग एव ॥ ४३॥ आहूयमानमनपायविभूतिकामैः आलोकलुप्तजगदान्ध्यमनुस्मरेयम् । आलोहितांशुकमनाकुलहेतिजालं हैरण्यगर्भहयमेधहविर्भुजं त्वाम् ॥ ४४॥ भूयो भूयः पुलकनिचितैरङ्गकैरेधमानाः स्थूलस्थूलान् नयनमुकुलैर्बिभ्रतो बाष्पबिन्दून् । धन्याः केचिद्वरद भवतः संसदं भूषयन्तः स्वान्तैरन्तर्विनयनिभृतैः स्वादयन्ते पदं ते ॥ ४५॥ वरद तव विलोकयन्ति धन्याः मरकतभूधर मातृकायमाणम् । व्यपगतपरिकर्मवारवाणं मृगमदपङ्कविशेषनीलमङ्गम् ॥ ४६॥ अनिभृतपरिरम्भैराहितामिन्दिरायाः कनकवलयमुद्रां कण्ठदेशे दधानः । फणिपतिशयनीयादुत्थितस्त्वं प्रभाते वरद सततमन्तर्मानसं सन्निधेयाः ॥ ४७॥ तुरगविहगराजस्यन्दनान्दोलिकादि- ष्वधिकमधिकमन्यामात्मशोभां दधानम् । अनवधिकविभूतिं हस्तशैलेश्वरं त्वां अनुदिनमनिमेषैर्लोचनैर्निर्विशेयम् ॥ ४८॥ निरन्तरं निर्विशतस्त्वदीयमस्पृष्टचिन्तापदमाभिरूप्यम् । सत्यं शपे वारणशैलनाथ वैकुण्ठवासेऽपि न मेऽभिलाषः ॥ ४९॥ व्यातन्वाना तरुणतुलसीदामभिः स्वामभिख्यां मातङ्गाद्रौ मरकतरुचिं पुष्णती मानसे नः । भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः भूयः श्यामा भुवनजननी देवता सन्निधत्ताम् ॥ ५०॥ इति विहितमुदारं वेङ्कटेशेन भक्त्या श्रुतिसुभगमिदं यः स्तोत्रमङ्गीकरोति । करिशिखरि विटङ्कस्थायिनः कल्पवृक्षात् भवति फलमशेषं तस्य हस्तापचेयम् ॥ ५१॥ इति वेदान्तदेशिककृत वरदराजपञ्चाशत् समाप्ता । Proofread by PSA Easwaran
% Text title            : varadarAjapanchAshat
% File name             : varadarAjapanchAshat.itx
% itxtitle              : varadarAjapanchAshat (vedAntadeshikavirachita)
% engtitle              : varadarAjapanchAshat
% Category              : vishhnu, panchAshata, vedAnta-deshika, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org