$1
वरदराजस्तवः
$1

वरदराजस्तवः

पञ्चस्तव्यां ४ वरदराजस्तवः श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गल सूत्रताम् ॥ स्वस्ति हस्तिगिरिमस्तशेखरस्सन्तनोतु मयि सन्ततं हरिः । निस्समाभ्यधिकमभ्यधत्त यं देवमौपनिषदी सरस्वती ॥ १॥ श्रीनिधिं निधिमपारमर्थिनामर्थितार्थपरिदानदीक्षितम् । सर्वभूतसुहृदं दयानिधिं देवराजमधिराजमाश्रये ॥ २॥ नित्यमिन्द्रियपथातिगं महो योगिनामपि सुदूरगं धियः । अप्यनुश्रवशिरस्सु दुर्ग्रहं प्रादुरस्ति करिशैलमस्तके ॥ ३॥ वल्लिका श्रुतिमतमल्लिकामयी येन पल्लवितविश्वशाखया । स्वश्रिया करिगिरेरनुक्रियां वष्टि मृष्टवरदं तमाश्रये ॥ ४॥ यं परोक्षमुपदेशतस्त्रयी नेति नेति परपर्युदासतः । वक्ति यस्तमपरोक्षमीक्षयत्येष तं करिगिरिं समाश्रये ॥ ५॥ एष ईश इति निर्णयं त्रयी भागधेयरहितेषु नो दिशेत् । हस्तिधामनि न निर्णयेत को देवराजमयमीश्वरस्त्विति ॥ ६॥ है! कुदृष्ट्यभिनिविष्टचेतसां निर्विशेषसविशेषताश्रयम् । संशयं करिगिरिर्नुदत्यसौ तुङ्गमङ्गलगुणास्पदे हरौ ॥ ७॥ न्यायतर्कमुनिमुख्यभाषितैश्शोधितैस्सह कथञ्चन त्रयी । जोषयेद्धरिमनंहसो जनान् हस्तिधाम सकलं जनं स्वयम् ॥ ८॥ अद्भुतं महदसीमभूमकं किञ्चिदस्ति किल वस्तु निस्तुलम् । इत्यघोषि यदिदं तदग्रतस्तथ्यमेव करिधाम्नि दृश्यते ॥ ९॥ संवदेत किल यत्प्रमान्तैरस्तप्रमाणमिति ये हि मेनिरे । तन्मतेऽपि किल मानतां गता हस्तिनाऽद्य परवस्तुनि त्रयी ॥ १०॥ गुणायत्तं लोके गुणिषु हि मतं मङ्गलपदं विपर्यस्तं हस्तिक्षितिधरपते ! तत्त्वयि पुनः । गुणास्सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूयं याता इति हि निरणैष्म श्रुतिवशात् ॥ ११॥ निराबाधं नित्यं निरवधि निरंहो निरुपमं सदा शान्तं शुद्धं प्रतिभटमवद्यस्य सततम् । परं ब्रह्माम्नातं श्रुतिशिरसि यत् तद्वरद ! ते परं रूपं साक्षात्तदिदमपदं वाङ्मनसयोः ॥ १२॥ प्रशान्तानन्तात्मानुभवजमहानन्दमहिम- प्रसक्तस्तैमित्यानुकृतवितरङ्गार्णवदशम् । परं यत्ते रूपं स्वसदृशदरिद्रं वरद ! तत् त्रयी पिस्प्रक्षन्ती परनिरसने श्राम्यति परम् ॥ १३॥ न वक्तुं न श्रोतुं न मनितुमथोपासिसिषितुं न च द्रष्टुं स्प्रष्टुं तदनु न च भोक्तुं हि सूशकम् । परं यद्वस्तूक्तं ननु वरद ! साक्षात्तदसि भोः ! कथं विश्वस्मै त्वं करिगिरिपुरस्तिष्ठस इह ॥ १४॥ प्रकृष्टं विज्ञानं बलमतुलमैश्वर्यमखिलं विमर्यादं वीर्यं वरद ! परमा शक्तिरपि च । परं तेजश्चेति प्रवरगुणषट्कं प्रथमजं गुणानां निस्सीम्नां गणनविगुणानां प्रसवभूः ॥ १५॥ गुणैः षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्तिस्रस्तेषां त्रियुग ! युगलैर्हि त्रिभिरभुः । व्यवस्था या चैषा ननु वरद ! साऽऽविष्कृतिवशात् भवान् सर्वत्रैव त्वगणितमहामङ्गलगुणः ॥ १६॥ इयं वैयूही वै स्थितिरथ किलेच्छाविहृतये विभूतीनां मध्ये सुरनरतिरश्चामवतरन् । सजातीयस्तेषामिति तु विभवाख्यामपि भजन् करीश ! त्वं पूर्णो वरगुणगणैस्तान् स्थगयसि ॥ १७॥ परो वा व्यूहो वा विभव उत वाऽर्चावितरणो भवन् वाऽन्तर्यामी वरवरद ! यो यो भवसि वै । स स त्वं सन्नैशान् वरगुणगणान् बिभ्रदखिलान् भजद्भ्यो भास्येवं सततमितरेभ्यस्त्वितरथा ॥ १८॥ दयाक्षान्त्यौदार्यम्रदिमसमतासौहृदधृति प्रसादप्रेमाज्ञाश्रितसुलभताद्या वरगुणाः । तथा सौन्दर्याद्यास्तव वरदराजोत्तमगुणाः विसीमानोऽसङ्ख्याः प्रणतजनभोगं प्रसुवते ॥ १९॥ अनन्याधीनत्वं तव किल जगुर्वैदिकगिरः पराधीनं त्वां तु प्रणतपरतन्त्रं मनुमहे । उपालम्भोऽयं भोः ! श्रयति बत सार्वज्ञ्यमपि ते यतो दोषं भक्तेष्विह वरद ! नैवाकलयसि ॥ २०॥ पाणिपादवदनेक्षणशब्दैः अम्बुजान्यपदिशन् वरद ! त्वम् । बाहुभिस्त्वतिविशालतमालान् आञ्जनं करिगिरेरसि श‍ृङ्गम् ॥ २१॥ त्वामुदारभुजमुन्नसमायत्कर्णपाशपरिकर्मसदंसम् । आयताक्षमभिजातकपोलं पारणीयति वरप्रद ! दृङ्मे ॥ २२॥ नीलमेघनिभमञ्जनपुञ्जश्यामकुन्तलमनन्तशयं त्वाम् । अब्जपाणिपदमम्बुजनेत्रं नेत्रसात्कुरु करीश ! सदा मे ॥ २३॥ त्वक्च दृक्च निपिपासति जिह्वा विह्वला श्रवणवत्परवृत्तौ । नासिका त्वयि करीश ! तथेति प्राप्नुयां कथमिमां स्विदवस्थाम् ॥ २४॥ आधिराज्यमधिकं भुवनानां ईश ! ते पिशुनयन् किल मौलिः । चूलिकामणिसहस्रमरीचेः हस्तिभूषण ! भवत्युदयाद्रिः ॥ २५॥ उद्धरत्युपरि भक्तजनानित्यूर्ध्वताश्रयणसूचितशक्तिम् । ऊर्ध्वपुण्ड्रतिलकं बहुमानात् किं बिभर्षि वरद ! स्वललाटे ॥ २६॥ कर्णिका तव करीश ! किमेषा कर्णभूषणमुतांसविभूषा । अंसलम्ब्यलकभूषणमाहो ! मानसस्य मम वा परिकर्म ॥ २७॥ पारिजातविटपानभितो या पुष्पसम्पदुदियात् करिनाथ । तां विडम्बयति तावकबाहुषु आतता तु कटकाङ्गदलक्ष्मीः ॥ २८॥ मथ्यमानचलफेनिलसिन्धु प्रोत्थितिक्षणदशां गमितौ ते । वक्षसि स्फुरितमौक्तिकहारे कौस्तुभश्च कमला च करीश ! ॥ २९॥ अञ्जनक्षितिभृतो यदि नाम उपत्यका वरद ! हेममयी स्यात् । तादृशी तव विभाति तु लक्ष्मीः आम्बरी बत विडम्बितविद्युत् ॥ ३०॥ परभागमियाद्रवेस्तमिस्रा वरदाद्य त्वयि तन्निशामयामः । गमिता तव वक्त्रचित्रभानोः परभागं ननु कौन्तली तमिस्रा ॥ ३१॥ उभयोरपि पक्षयोस्तिथिर्या विषमीभावनिरासदाऽष्टमीति । उपमानजसम्पदे हि सेन्दोः वरदाभूद्भवतो ललाटलक्ष्म्या ॥ ३२॥ अलकालिचिकीर्षया किलात्ता सुपरीचिक्षिषया ललाटपट्टे । सुमषी निकषीकृता भ्रुवौ ते वरद ! स्यादकृतत्वतस्तु नैवम् ॥ ३३॥ श्रवसश्च दृशश्च शब्दरूपग्रहणे ते न हि जीववद्व्यवस्था । उभयोरखिलेक्षणक्षमत्वाद्वरदातः ! श्रवणाश्रये दृशौ ते ॥ ३४॥ करुणारसवाहिवीक्षणोर्मेर्वरद ! प्रेममयप्रवाहभाजः । तततीरवनावली भ्रुवौ दृक्चलसिन्धोस्तव नासिकेव सेतुः ॥ ३५॥ विभवं विवृणोति विस्तृणीते रुचमाविष्कुरुते कृपामपाराम् । अभिवर्षति हर्षमार्द्रभावं तनुते ते वरदैष दृष्टिपातः ॥ ३६॥ अरुणाधरपल्लवे लसन्ती वरदासौ द्विजचन्द्रचन्द्रिका ते । अधिविद्रुममस्तनिस्तलाली रुचमाविष्कुरुते हि पुष्कराक्ष ! ॥ ३७॥ स्मितनिर्झरिका विनिष्पतन्ती तव वक्षःस्थलभूतले विकीर्णा । वरद ! प्रबिभर्ति हारलक्ष्मीं अपि मुक्तावलिका नदीव तज्जा ॥ ३८॥ परिमण्डितरासमण्डलाभिर्वरदाघ्रातं अभीष्टगोपिकाभिः । अनुवर्तितदातनप्रहर्षादिव फुल्लं हि कपोलयोर्युगं ते ॥ ३९॥ मुखमुन्नसमायताक्षमुद्यत्स्मितदन्तं रुचिराधरं नतभ्रु । लसदंसविलम्बिकर्णपाशं मयि ते निश्चलमस्तु हस्तिनाथ ! ॥ ४०॥ पद्मायाः प्रणयरसात्समासजन्त्याः स्वं बाहुं सुबहुमतो भुजेन तेन । कां नामान्वभवदहो ! दशां तदात्वे कण्ठस्ते करिगिरिनाथ ! कम्बुकान्तः ॥ ४१॥ सायामा धृतपरिणद्धयोऽब्धयो वा तादृश्यः स्फुटमथवा दिशश्चतस्रः । चत्वारो वरद ! वरप्रदास्त्वदीयाः भासन्ते भुजपरिघास्तमालनीलाः ॥ ४२॥ आश्लेषे वरद ! भुजास्तवेन्दिरायाः गोपीनामभिमतरासबन्धने वा । बन्धे वा मुदमधिकां यशोदयाऽहो ! संप्राप्तास्तव नवनीतमोषदोषात् ॥ ४३॥ सालीया इव विटपास्सपल्लवाग्राः कल्लोला इव जलधेस्सविद्रुमाग्राः । भोगीद्रा इव च फणामणीद्धवक्त्राः भासन्ते वरद ! भुजास्तवारुणाग्राः ॥ ४४॥ अम्भोधेस्स्वयमभिमन्थनं चकर्थ क्षोणीध्रं पुनरबिभश्च सप्तरात्रम् । सप्तानां विवलयसि स्म कण्ठमुक्ष्णामम्लाना वरद ! तथाऽपि पाणयस्ते ॥ ४५॥ रिङ्खातो व्रजसदनाङ्गणेषु किं ते गोयष्टिग्रहणवशान्नु गोपगोष्ठ्याम् । आलम्बाद्धयनयसूत्रतोत्त्रयोर्वा पाणीनां वरद ! तवारुणत्वमासीत् ॥ ४६॥ सर्वज्ञास्समुचितशक्तयस्सदैव त्वत्सेवानियमजुषस्त्वदेकभोगाः । हेतीनामधिपतयस्सदा किमेतान् शोभार्थं वरद ! बिभर्षि हर्षतो वा ॥ ४७॥ किं धातुर्गगनविधानमातृकाऽभूत् वक्षस्ते वरद ! वरेण्य ! यत्र नाम । पद्माया मुखमथ कौस्तुभश्च जातौ चन्द्रार्कावुडुनिकरायते तु हारः ॥ ४८॥ अण्डानां त्वदुदरमामनन्ति सन्तः स्थानं तद्वरद ! कथं नु कार्श्यमस्य । माहात्म्यं स्वस इह येषु नूनमेषां ऋद्धिस्स्यान्महिमकरी न हीतरेषाम् ॥ ४९॥ सौन्दर्यामृतरसवाहवेगजस्स्यात् आवर्तस्तव किल पद्मनाभ ! नाभिः । तत्पद्मं वरद ! विभाति कान्तिमय्याः लक्ष्म्यास्ते सकलवपुर्जुषो नु सद्म ॥ ५०॥ या दामोदर इति नामदा तवासीत् सा दामा किल किणकारिणी बभूव । तन्नूनं वरद ! वलित्रयच्छलेन त्वन्मध्यप्रथमविभूषणी बभूव ॥ ५१॥ यादृग्बीजाध्युषितभुवि यद्वस्तु हस्तीश ! जातं तत्तादृक्षं फलति हि फलं त्वय्यपीक्षामहे तत् । यस्मादण्डाध्युषित उदरे तावके जायमानं पद्मं पद्मानन ! किल फलत्यण्डषण्डानखण्डान् ॥ ५२॥ अज्ञे यज्ञेश्वर ! किल जने क्वाप्यदर्शं विमर्शं विश्वाधीशः कतम इति तन्निर्णयं वर्णयामः । व्यावक्रोशी नृषु समुदिता यानुपाश्रित्य तेऽपि ब्रह्माद्यास्ते वरद ! जनितास्तुन्दकन्दारविन्दे ॥ ५३॥ मुष्णन् कृष्णः प्रियनिजजनैर्जय्यहैयङ्गवीनं दाम्ना भूम्ना वरद ! हि यया त्वं यशोदाकराभ्याम् । बद्धो बन्धक्षपणकरणीं तां किलाद्यापि मातुः प्रेम्णा गात्राभरणमुदराबन्धनाख्यं बिभर्षि ॥ ५४॥ सौन्दर्याख्या सरिदुरसि विस्तीर्य मध्यावरुद्धा स्थानाल्पत्वाद्विषमगतिजावर्तगर्ताभनाभिः । प्राप्य प्राप्तप्रथिम जघनं विस्तृता हस्तिनाथ ! स्रोतोभेदं भजति भवतः पाददेशापदेशात् ॥ ५५॥ रम्भास्तम्भाः करिवरकराः कारभास्सारभाजो वेषाश्लेषा अपि मरतकस्तम्भमुख्यास्तुलाख्याः । साम्यं सम्यग्वरद ! न दधुस्सर्वमुर्वोस्त्वदूर्वोः न ह्यैश्वर्यं दधति न तथा यौवनारम्भजृम्भाः ॥ ५६॥ या ते गात्रे वरद ! जनिता कान्तिमय्यापगाऽभूत् तस्यास्स्रोतोयुगलमिह यद्याति पादप्रवादम् । तज्जातोर्ध्वभ्रमियुगमिवोद्भानुनी जानुनी ते स्यादुक्ष्णोर्वा ककुदयुगलं यौवनैश्वर्यनाम्नोः ॥ ५७॥ प्रेम्णाऽऽघ्रातुं करिगिरिशिरोऽधोमुखीभावभाजोः अङ्घ्रिद्वन्द्वाह्वयकमलयोर्दण्डकाण्डायमाने । अद्रिस्पर्शोद्भवसुखत उत्कण्टके रोमहर्षात् द्रष्टुर्दृष्टिर्वरद ! किमलं लङ्घितुं जङ्घिके ते ॥ ५८॥ भक्तानां यद्वपुषि दहरं पण्डितं पुण्डरीकं यच्चाम्लानं वरद ! सतताध्यासनादासनाब्जम् । आम्नायानां यदपि च शिरो यश्च मूर्धा शठारेः हस्त्यद्रेर्वा किमतिसुखदं तेषु पादाब्जयोस्ते ॥ ५९॥ पद्यास्वद्याङ्गुलिषु वरद ! प्रान्ततः कान्तिसिन्धोः वीचीवीथीविभवमुभयीष्वम्भसो लम्भितासु । विन्दन्निन्दुः प्रतिफलनजां सम्पदं किं पदं ते छायाच्छद्मा नखविततितां लम्भितश्शुम्भितस्सन् ॥ ६०॥ शम्भोरम्भोरुहमुख ! सखा सन् सहाङ्कश्शशाङ्कः कुर्वन् सेवां वरद ! विकलो वृत्तहीनस्सुवक्रः । त्वत्पादाब्जे प्रियमख ! नखच्छद्मनाऽऽश्रित्य नित्यं सद्वृत्तोऽभूत्स च दशगुणः पुष्कलो निष्कलङ्कः ॥ ६१॥ त्वत्पादाब्जे प्रजाता सुरसरिदभवत्प्राक् चतुर्धा ततस्तासु एकां धत्ते ध्रुवस्सा त्रिभुवनमपुनात्त्रीन्पथो भावयन्ती । तत्रैका खं व्रजन्ती शिवयति तु शिवं सा पुनस्सप्तधाऽभूत् तास्वेका गां पुनाना वरद ! सगरजस्वर्गसर्गं चकार ॥ ६२॥ परिजनपरिबर्हा भूषणान्यायुधानि प्रवरगुणगणाश्च ज्ञानशक्त्यादयस्ते । परमपदमथाण्डान्यात्मदेहस्तथाऽऽत्मा वरद ! सकलमेतत् संश्रितार्थ चकर्थ ॥ ६३॥ अनाप्तं ह्याप्तव्यं न तव किल किञ्चिद्वरद ! ते जगज्जन्मस्थेमप्रलयविधयो धीविलसितम् । तथाऽपि क्षोदीयस्सुरनरकुलेष्वाश्रितजनान् समाश्लेष्टुं पेष्टुं तदसुखकृतां चावतरसि ॥ ६४॥ विवेकधियमेकतो ह्यभिनिवेशलेशो हरेत् महत्त्वभिनिवेशनं किमुत तन्महिम्नस्तव । अहो ! विसदृशे जगत्यवततर्थ पार्थादिकं निजं जनमुदञ्चयन् वरद ! तं समाश्लेषकः ॥ ६५॥ संश्लेषे भजतां त्वरापरवशः कालेन संशोध्य तान् आनीय स्वपदे स्वसङ्गमकृतं सोढुं विलम्बं बत ! । अक्षाम्यन् क्षमिणां वरो वरद ! सन्नत्रावतीर्णो भवेः किं नाम त्वमसंश्रितेषु वितरन् वेषं वृणीषे तु तान् ॥ ६६॥ वरद ! यदि न भुव्यवातरिष्यः श्रुतिविहितास्त्वदुपासनार्चनाद्याः । करणपथविदूरगे सति त्वयि अविषयतानिकृताः किलाभविष्यन् ॥ ६७॥ यदपराधसहस्रमजस्रजं त्वयि शरण्य ! हिरण्य उपावहत् । वरद ! तेन चिरं त्वमविक्रियो विकृतिमर्भकनिर्भजनादगाः ॥ ६८॥ त्वामामनन्ति कवयः करुणामृताब्धे ! ज्ञानक्रियाभजनलभ्यमलभ्यमन्यैः । एतेषु केन वरदोत्तरकोसलस्थाः पूर्वं सदूर्वमभजन्त हि जन्तवस्त्वाम् ॥ ६९॥ भजत्सु वात्सल्यवशात् समुत्सुकः प्रकाममत्रावतरेर्वरप्रद ! । भवेश्च तेषां सुलभोऽथ किन्न्विदं यदङ्ग दाम्ना नियतः पुराऽरुदः ॥ ७०॥ नरसिंहतनुरगौणी समसमयसमुद्भवश्च भक्तगिरः । स्तम्मे च सम्भवस्ते पिशुनयति परेशतां वरद ! ॥ ७१॥ तापत्रयीमयदवानलदह्यमानं मुह्यन्तमन्तमवयन्तमनन्त ! नैव । स्थातुं प्रयातुमुपयातुमनीशमीश ! हस्तीश ! दृष्ट्यमृतवृष्टिभिराभजेथाः ॥ ७२॥ नानाविरुद्धविदिशासु दिशासु चाहो वन्ध्यैर्मनोरथशतैर्युगपद्विकृष्टः । त्वत्पादयोरनुदितस्पृह एष सोऽहं न स्वस्ति हस्तिगिरिनाथ ! निशामयामि ॥ ७३॥ है ! निर्भयोऽस्म्यविनयोऽस्मि यतस्त्वदङ्घ्रौ लिप्सामलब्धवति चेतसि दुर्विनीते । दुष्कर्मवर्मपरिकर्मित एष सोऽहं अग्रे वरप्रद ! तव प्रलपामि किञ्चित् ॥ ७४॥ सव्याधिराधिरवितुष्टिरनिष्टयोगः स्वाभीष्टभञ्जनममर्षकरो निकर्षः । कृन्तन्ति सन्ततमिमानि मनो मदीयं हस्तीश ! न त्वदभिलाषनिधिप्रहाणिः ॥ ७५॥ विद्वेषमानमदरागविलोभमोहादि आजानभूमिरहमत्र भवे निमज्जन् । निर्द्वन्द्व ! नित्यनिरवद्यमहागुणं त्वां हस्तीश ! कश्श्रयितुमीक्षितुमीप्सितुं वा ॥ ७६॥ पुत्रादयः कथममी मयि संस्थिते स्युः इत्यप्रतिक्रियनिरर्थकचिन्तनेन । दूये न तु स्वयमहं भविताऽस्मि कीदृक् इत्यस्ति हस्तिगिरिनाथ ! विमर्शलेशः ॥ ७७॥ शम्पाचलं बहुलदुःखमनर्थहेतुः अल्पीय इत्यपि विमृष्टिषु दृष्टदोषम् । दुर्वासनाद्रढिमतस्सुखमिन्द्रियोत्थं हातुं न मे मतिरलं वरदाधिराज ! ॥ ७८॥ बुद्ध्वा च नो च विहिताकरणैर्निषिद्ध- संसेवनैस्त्वदपचारशतैरसह्यैः । भक्तागसामपि शतैर्भवताऽप्यगण्यैः हस्तीश ! वाक्तनुमनोजनितैर्हतोऽस्मि ॥ ७९॥ त्वद्दास्यमस्य हि मम स्वरसप्रसक्तं तच्चोरयन्नयमहं किल चस्खल प्राक् । त्वं मामकीन इति मामभिमन्यसे स्म हस्तीश ! संशयथ नस्तमिमं विवादम् ॥ ८०॥ भोगा इमे विधिशिवादिपदं च किञ्च स्वात्मानुभूतिरिति या किल मुक्तिरुक्ता । सर्वं तदूषजलजोषमहं जुषेय हस्त्यद्रिनाथ ! तव दास्यमहारसज्ञः ॥ ८१॥ विषयविषधरव्रजव्याकुले जननमरणनक्रचक्रास्पदे । अगतिरशरणो भवाब्धौ लुठन् वरद ! शरणमित्यहं त्वां वृणे ॥ ८२॥ अकृतसुकृतकस्सुदुष्कृत्तरः शुभगुणलवलेशदेशातिगः । अशुभगुणपरस्सहस्रावृतो वरदमुरुदयं गतिं त्वां वृणे ॥ ८३॥ शरणवरणवागियं योदिता न भवति बत ! साऽपि धीपूर्विका । इति यदि दयनीयता मय्यहो ! वरद ! तव भवेत्ततः प्राणिमि ॥ ८४॥ निरवधिषु कृतेषु चागस्स्वहो ! मतिरनुशयिनी यदि स्यात्ततः । वरद ! हि दयसे न संशेमहे निरनुशयधियो हता है ! वयम् ॥ ८५॥ शरणवरणवागियं याऽद्य मे वरद ! तदधिकं न किञ्चिन्मम । सुलभमभिमतार्थदं साधनं तदयमवसरो दयायास्तव ॥ ८६॥ विषयविषययिणी स्पृहा भूयसी तव तु चरणयोर्न साऽल्पापि मे । वरद ! ननु भरस्तवैव त्वयं यदुत तव पदस्पृहाजन्म मे ॥ ८७॥ इयमिह मतिरस्मदुज्जीवनी वरद ! तव खलु प्रसादादृते । शरणमिति वचोऽपि मे नोदियात् त्वमसि मयि ततः प्रसादोन्मुखः ॥ ८८॥ वरद ! यदिह वस्तु वाञ्छाम्यहं तव चरणलभाविरोधस्ततः । यदि न भवति तश्च देहि प्रभो ! झटिति वितर पादमेवान्यथा ॥ ८९॥ तदपि किमपि हन्त ! दुर्वासना- शतविवशतया यदभ्यर्थये । तदतुलदय ! सार्व ! सर्वप्रद ! प्रवितर वरद ! क्षमाम्भोनिधे ॥ ९०॥ प्रियमितरदथापि वा यद्यथा वितरसि वरद ! प्रभो ! त्वं हि मे । तदनुभवनमेव युक्तं तु मे त्वयि निहितभरोऽस्मि सोऽहं यतः ॥ ९१॥ यथाऽसि यावानसि योऽसि यद्गुणः करीश ! यादृग्विभवो यदिङ्गितः । तथाविधं त्वाऽहमभक्तदुर्ग्रहं प्रपत्तिवाचैव निरीक्षितुं वृणे ॥ ९२॥ अये ! दयालो ! वरद ! क्षमानिधे ! विशेषतो विश्वजनीन ! विश्वद ! । हितज्ञ ! सर्वज्ञ ! समग्रशक्तिक ! प्रसह्य मां प्रापय दास्यमेव ते ॥ ९३॥ स्वकैर्गुणैः स्वैश्चरितैः स्ववेदनात् भजन्ति ये त्वां त्वयि भक्तितोऽथवा । करीश ! तेषामपि तावकी दया तथात्वकृत्सैव तु मे बलं मतम् ॥ ९४॥ यदि त्वभक्तोऽप्यगुणोऽपि निष्क्रियो निरुद्यमो निष्कृतदुष्कृतो न च । लभेय पादौ वरद ! स्फुटास्ततः क्षमादयाद्यास्तव मङ्गला गुणाः ॥ ९५॥ विलोकनैर्विभ्रमणैरपि भ्रुवोः स्मितामृतैरिङ्गितमङ्गलैरपि । प्रचोदितस्ते वरद ! प्रहृष्टधीः कदा विधास्ये वरिवस्यनं तव ॥ ९६॥ विविश्य विश्वेन्द्रियतर्षकर्षणीः मनस्स्थले नित्यनिखातनिश्चलाः । सुधासखीर्हस्तिपते ! सुशीतलाः गिरः श्रवस्याश्श‍ृणुयाम तावकीः ॥ ९७॥ अशेषदेशाखिलकालयोगिनीषु अहं त्ववस्थास्वखिलास्वनन्यधीः । अशेषदास्यैकरतिस्तदाचरन् करीश ! वर्तेय सदा त्वदन्तिके ॥ ९८॥ इमं जनं हन्त ! कदाऽभिषेक्ष्यति त्वदक्षिनद्योर्वरद ! श्रमापहा । अकृत्रिमप्रेमरसप्रवाहजा विसृत्वरी वीक्षणवीचिसन्ततिः ॥ ९९॥ सदातनत्वेऽपि तदातनत्वत् नवीभवत्प्रेमरसप्रवाहया । निषेवितं त्वां सततोत्कया श्रिया करीश ! पश्येम परश्शतं समाः ॥ १००॥ समाहितैस्साधु सनन्दनाभिः सुदुर्लभं भक्तजनैरदुर्लभम् । अचिन्त्यमत्यद्भुतमप्रतर्कणं वरप्रद त्वत्पदमाप्नुयां कथम् ? ॥ १०१॥ रामानुजाङ्घ्रिशरणोऽस्मि कुलप्रदीपः त्वासीत्स यामुनमुनेस्स च नाथवंश्यः । वंश्यः पराङ्कुशमुनेस्स च सोऽपि देव्याः दासस्तवेति वरदास्मि तवेक्षणीयः ॥ ॥ इति पञ्चस्तव्यां चतुर्थो वरदराजस्तवः समाप्तः ॥ Proofread by Aruna Narayanan narayanan.aruna at gmail.com
$1
% Text title            : Varadarajastavah
% File name             : varadarAjastavaH.itx
% itxtitle              : varadarAjastavaH ( (panchastavyAm 4)
% engtitle              : varadarAjastavaH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Ramanuja Stotramala
% Indexextra            : (Scan)
% Latest update         : November 23, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org