श्रीवेङ्कटेश्वरस्तुतिमणिमाला

श्रीवेङ्कटेश्वरस्तुतिमणिमाला

विश्वं सर्वमिदं चराचरमयं यः स्वेच्छया निर्ममे तच्चैतज्जननीव रक्षति सदा यः शक्तिमान् लीलया । अन्ते नाशयते दशैव निखिलं यो देवराजः क्षणात् तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ १॥ स्तोतुं यं प्रभवन्ति नैव निखिला वेदाश्च शास्त्राणि षट् न ब्रह्मा चतुरः, सहस्रवदनः शेषोऽपि शक्तस्तथा । विद्वांसः कवयः सुकाव्यनिपुणा न प्राभवन् यत्स्तवे तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ २॥ चन्द्रोऽयं वसुधामिमां स्नपयते स्वीयैः सुधारश्मिभिः ध्वान्तं सर्वमिदं विनाश्य गगने देदीप्यते भास्करः । मेघो वर्षति वात्ययं च पवनो यस्य प्रभोराज्ञया तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ३॥ आन्ध्रे सुप्रथिते पुरे तिरुपतौ यस्याग्रजो विश्रुतो वासं स्वीकृतवान् विपत्रशरणं गोविन्दराजः प्रभुः । पद्मा पद्ममुखी चकार वसतिं मङ्गापुरे यत्प्रिया तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ४॥ रम्ये पर्वतसप्तके विरचितो यस्यास्ति देवालयः पाषाणैः सुदृढैर्विनिर्मितदृढप्राकारसंवेष्टितः । उत्तुङ्गः कलशः सुवर्णखचितो यन्मन्दिरे राजते तस्मैः नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ५॥ मत्स्योऽभूत् प्रथमं ततः समभवत् कर्मो वराहश्च यः प्रह्लादस्य कृते नृसिंहतनुभाग् यो वामनो भार्गवः । रामो यश्च हरिस्तथा च सुगतो यः स्याच्च कल्किः कलौ तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ६॥ ग्रामो वेङ्कटपर्वते तिरुमला वैकुण्ठलोकोऽपरः तत्रैतत् सकलं हिरण्यबहुलं लोकातिगं वैभवम् । ``आनन्दे निलये'' सुवर्णरचिते रम्ये विमानेऽस्ति यः तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ७॥ मूर्तिकृष्णमयी सुललिता या दृष्टिसौख्यप्रदा यामायान्ति विलोकितुं प्रतिदिनं भक्ताश्च लक्षाधिकाः । स्वर्णं रत्नयुतं च हीरकमयं यस्यातुलं वैभवं तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ८॥ वक्तुं द्रष्टुमपि प्रभुर्न मनुजो यत्प्रेरणाया ऋते नो चेत्सत्यमिदं कथं रचयितुं मादृग् जनः स्यात् प्रभुः । मूकं या कुरुते बृहस्पतिसमं ह्येतादृशी यत्कृपा तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ९॥ भूस्त्वं वारि कृशानुरेवमनिलः खं भास्करस्त्वं शशी विश्वं स्थावरजङगमात्मकमिदं त्वद्रूपमेतत् खलु । यद्यद् ब्रह्मतृणान्तमेतदखिलं श्रीवेङ्कटेशात्मकं इत्येवंविधभावना शुभतमा जागर्तु शश्वद् हृदि ॥ १०॥ विद्यां सत्त्ववतीं प्रयच्छ भगवन् ! सत्कीर्तिदां में शुभां विद्यादानपरान् गुरूनपि विभो ! मां सर्वदा प्रापय । श्रद्धेया गुणिनो भवन्तु सुहृदो ये मां न जह्युः क्वचित् यल्लभ्येत मया तवैव कृपया तेनास्तु तुष्टिर्मम ॥ ११॥ इति श्रीवेङ्कटेश्वरस्तुतिमणिमाला समाप्ता । रचनाकारः पं. पु. म. जोशी (सांगली) Composed by Pandit Pu. Ma. JoshI from Sangali Encoded and proofread by Mandar Mali aryavrutta at gmail.com
% Text title            : Venkateshvara Stuti Mani Mala
% File name             : venkaTeshvarastutimaNimAlA.itx
% itxtitle              : veNkaTeshvarastutimaNimAlA
% engtitle              : venkaTeshvarastutimaNimAlA
% Category              : vishhnu, venkateshwara
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : Pu. Ma. JoshI from Sangali
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at gmail.com
% Proofread by          : Mandar Mali aryavrutta at gmail.com
% Indexextra            : (Scan)
% Latest update         : August 22, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org