विष्णोरष्टोत्तरशतनामस्तोत्रम्

विष्णोरष्टोत्तरशतनामस्तोत्रम्

विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः । दामोदरो दीनबन्धुरादिदेवोऽदितेः सुतः ॥ १॥ पुण्डरीकः परानन्दः परमात्मा परात्परः । परशुधारी विश्वात्मा कृष्णः कलिमलापहः ॥ २॥ कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः । हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ॥ ३॥ हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः । वामनो वेदवक्ता च वासुदेवः सनातनः ॥ ४॥ रामो विरामो विरजो रावणारी रमापतिः । वैकुण्ठवासी वसुमान् धनदो धरणीधरः ॥ ५॥ धर्मेशो धरणीनाथो ध्येयो धर्मभृतां वरः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ ६॥ सर्वगः सर्ववित्सर्वः शरण्यः साधुवल्लभः । कौसल्यानन्दनः श्रीमान् रक्षःकुलविनाशकः ॥ ७॥ जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा । जानकीवल्लभो देवो जयरूपो जलेश्वरः ॥ ८॥ क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा । शेषशायी पन्नगारिवाहनो विष्टरश्रवाः ॥ ९॥ माधवो मधुरानाथो मोहदो मोहनाशनः । दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ॥ १०॥ सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः । नित्यो निरामयः शुद्धो नरदेवो जगत्प्रभुः ॥ ११॥ हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः । सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ॥ १२॥ साम्यः सौम्यप्रदः स्रष्टा विष्वक्सेनो जनार्दनः । यशोदातनयो योगी योगशास्त्रपरायणः ॥ १३॥ रुद्रात्मको रुद्रमूर्तिः राघवो मधुसूदनः । इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ १४॥ सर्वपापहरं पुण्यं विष्णोरमिततेजसः । दुःखदारिद्र्यदौर्भाग्यनाशनं सुखवर्धनम् ॥ १५॥ सर्वसम्पत्करं सौम्यं महापातकनाशनम् । प्रातरुत्थाय विप्रेन्द्र पठेदेकाग्रमानसः । तस्य नश्यन्ति विपदां राशयः सिद्धिमाप्नुयात् ॥ १६॥ इति शाक्तप्रमोदतः विष्णोः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : viShNoraShTottarashatanAmastotram
% File name             : viShNoraShTottarashatanAmastotram.itx
% itxtitle              : viShNoraShTottarashatanAmastotram (shAktapramodataH viShNurjiShNurvaShaTkAro devadevo vRiShAkapiH)
% engtitle              : viShNoraShTottarashatanAmastotram
% Category              : vishhnu, aShTottarashatanAma
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (nAmAvalI, Scan
% Latest update         : Septyember 15, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org