विष्णुस्तवः

विष्णुस्तवः

गौरमुखकृतः धरण्युवाच । कथं गौरमुखो विष्णुं तोषयामास भूधर । एतन्मे कौतुकं श्रोतुं सम्यगिच्छा प्रवर्त्तते ॥ १॥ वराह उवाच । नमोऽस्तु विष्णवे नित्यं नमस्ते पीतवाससे । नमस्ते चाद्यरूपाय नमस्ते जलरूपिणे ॥ २॥ नमस्ते सर्वसंस्थाय नमस्ते जलशायिने । नमस्ते क्षितिरूपाय नमस्ते तेजसात्मने ॥ ३॥ नमस्ते वायुरूपाय नमस्ते व्योमरूपिणे । त्वं देवः सर्वभूतानां प्रभुस्त्वमसि हृच्छयः ॥ ४॥ त्वमोङ्कारो वषट्कारः सर्वत्रैव च संस्थितः । त्वमादिः सर्वदेवानां तव चादिर्न विद्यते ॥ ५॥ त्वं भूस्त्वं च भुवो देव त्वं जनस्त्वं महः स्मृतः । त्वं तपस्त्वं च सत्यं च त्वयि देव चराचरम् ॥ ६॥ त्वत्तो भूतमिदं विश्वं त्वदुद्भूता ऋगादयः । त्वत्तः शास्त्राणि जातानि त्वत्तो यज्ञाः प्रतिष्ठिताः ॥ ७॥ त्वत्तो वृक्षा वीरुधश्च त्वत्तः सर्वा वनौषधीः । पशवः पक्षिणः सर्पास्त्वत्त एव जनार्दन ॥ ८॥ ममापि देवदेवेश राजा दुर्जयसंज्ञितः । आगतोऽभ्यागतस्तस्य आतिथ्यं कर्त्तुमुत्सहे ॥ ९॥ तस्य मे निर्धनस्याद्य देवदेव जगत्पते । भक्तिनम्रस्य देवेश कुरुष्वान्नाद्यसञ्चयम् ॥ १०॥ यं यं स्पृशामि हस्तेन यं यं पश्यामि चक्षुषा । वृक्षं वा तृणकन्दं वा तत्तदन्नं चतुर्विधम् ॥ ११॥ तथा त्वन्यतमं वाऽपि यद्ध्यातं मनसा मया । तत् सर्वं सिद्ध्यतां मह्यं नमस्ते परमेश्वर ॥ १२॥ इति स्तुत्या तु देवेशस्तुतोष जगतां पतिः । मुनेस्तस्य स्वकं रूपं दर्शयामास केशवः ॥ १३॥ इति वराहपुराणे एकादशोऽध्यायान्तर्गतः वराहप्रोक्तः विष्णुस्तवः समाप्तः । गौरमुखकृतः अध्याय ११ श्लोकाः १०-२२ Encoded by D.K.M. Kartha and proofread by P.S.A. Easwaran
% Text title            : VishnustavaH by Varaha
% File name             : viShNustavaHvarAha.itx
% itxtitle              : viShNustavaH varAhaproktaH athavA gauramukhakRitaH (varAhapurANAntargataH namo.astu viShNave nityaM)
% engtitle              : viShNustavaH varAhaproktaH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : D.K.M. Kartha
% Proofread by          : PSA Easwaran
% Description-comments  : Varahapurana adhyAya 11 verses 10-22.  It is supposed to be gauramukhakRita mentioned in the index
% Indexextra            : (Scan, Text)
% Latest update         : March 27, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org