विभीषणहनुमत्संवादरूपवायुस्तुतिः

विभीषणहनुमत्संवादरूपवायुस्तुतिः

कस्मादस्मद्वनस्याङ्घ्रिपचयमुदयत्पुच्छवानच्छिनस्त्वं रक्षो वृक्षोग्रहस्तः सुबहु किमवधीः किम्बलस्त्वं बताद्य । सिन्धुं चान्धूकरोषि प्रविशसि पृतनां निर्भयो द्विड्भटानां चिन्तासन्तापकारी दशवदनपुरश्रीहरः को हरे त्वम् ॥ १॥ वायोरायोधनाग्रेसरसुभटशिरश्चित्ररत्नोपमस्य प्रायो नायोध्यमस्य प्रियतमसुकुमारोऽहमारोहयोग्यः । श्रीशाक्लेशाङ्कधाम्नः कमलजवसतेश्चाहुरार्या हनूमा- नित्याख्यां नात्ययोऽस्मत्कुलजमुन्निषु वो रंहसा वांऽहसा वा ॥ २॥ पारावारान्तरोद्यद्द्युमणिगणसमा भाति यद्धामसीमा धीरो नारायणोऽयं रघुकुलमनघं कर्तुमुर्व्यां विहर्तुम् । भूमा भूमावुदेत्याखिलकविविनुतो रामनामास्ति धीमान् सोऽयं श्रीमारुतस्य प्रियतमतनयं दासवृत्याऽनुशास्ति ॥ ३॥ रामारामां दिदृक्षोः करचरणचलद्बाललीलोरुघातैः जातक्ष्माजातपातो न तु कृतिरियमल्पातिदर्पस्य मेऽलम् । वेगादागच्छतो मे जवभवपवनस्योदयोऽप्येनमासी- द्धन्ताहं तादृशो नासुरज मम बलं राघवोऽमोघवीर्यः ॥ ४॥ रामाख्यामानितस्य प्रथितहरधनुर्भङ्गदोत्तुङ्गबाहोः श्रुत्यन्तात्यन्तगीतागणितगुणगणस्येष्टसर्वेष्टदातुः । सोऽहं मोहान्धकारक्षपणदिनमणेर्दानवानीकिनीनां मृत्योर्भृत्योऽस्मि तेन प्रहित इह खलानीतसीतार्तिशान्त्यै ॥ ५॥ पर्यग्गिर्यग्र्यगण्यं रविरथतुरगस्याग्रतो वाऽग्रयायी विद्यां प्रद्योतनादध्यगमदुरुजवस्तन्मुखस्योन्मुखो यः । रामाङ्घ्रिप्रेमशक्त्या त्रिभुवनजननस्थानसंस्थानशक्ते- र्लङ्का शङ्कास्पदा किं निगमनुतचरित्रस्य तस्याऽऽशुगस्य ॥ ६॥ अण्डोद्दण्डोदशोषेऽप्यतिकुशलतमः क्वेदमम्भोधिमम्भो- लोकालोकाप्तमूर्तेर्जलनिधितरणं किं महन्निर्ममस्य । विश्वस्य श्वासयन्तुर्मम किमु खलविध्वंसने संशयः स्या- द्देवाश्चैवोचुरुक्थं मम पितरमतश्चासमो दास एषः ॥ ७॥ धर्मं सम्मानयन्तं रघुपतिरवति प्रत्यहं शत्रुभावं तस्मिन्योऽस्मिन्प्रदेशे रचयति तमिमं हन्ति तस्यानुगस्य । नित्यं कृत्यं तदेव ह्यघकरदशकण्ठोपकण्ठस्थदैत्या- नित्थं हत्वाऽऽत्मभर्तुः प्रियकृदभवमुद्दामशौर्योर्व्यवार्यः ॥ ८॥ द्रक्ष्यस्यक्षय्यवीर्योऽप्यरिभटपटुभिस्तैरबद्धैर्हि बद्धः पुच्छस्वच्छाग्निनाऽहं कुनयतनयदत्तेन वित्तं समस्तम् । धक्ष्याम्यध्यक्षमेषां भवनवनमपि प्राज्ञ ते धाम धीमन् त्यक्तवा त्यक्तोग्रदैत्यप्रकृतिकृतविकारस्य धर्मानुगस्य ॥ ९॥ मुञ्च त्वं चाग्रजस्य प्रबलतमहरिद्वेषतो दोषभाजः सेनामेनां विहीनां मनसि सुमनसां नायकं दायकं ते । भाग्यस्याग्र्यस्य नित्यं स्मर दितिजमतं धिक्कुरु न्यक्कुरुष्व स्वीयस्याऽऽयासदात्रीं धियममलधिया धारयामुं दयालुम् ॥ १०॥ सेतुं यातुं कपीनामुरुतरजलघौ पुण्यहेतुं प्रहातुं पापान्यापत्कराणि प्रथितसुयशसे शर्म दातुं च गातुः । वत्स्यत्यत्स्यत्यथापि स्वकरधृतधनुर्मुक्तशाणोग्रबाण- ज्वालाजालः स दैत्यव्यवनमवनकृद्राघवः श्लाघनीयः ॥ ११॥ भेत्ता मत्तासुरेन्द्रप्रतिभयशिरसां कुम्भकर्णोग्रकर्ण- च्छेत्ता हर्ता च तस्य प्रियतमधरणीभारहारी स हारी । सीतामेतां समेत्य स्वचरणशरणान्देवभूदेवपूर्वान् पृथ्वीं चेत्थं प्रतोष्य प्रविशति च निजां शत्र्वयोध्यामयोध्याम् ॥ १२॥ तृष्णा कृष्णावतारेऽप्यघशमनतदङ्घ्यब्जसेवोत्सवे स्या- द्भीमो भूत्वा तदाऽहं बकमदहरणो हन्मि किर्मीरदैत्यम् । सत्वोद्रिक्तं जरायाः सुतमथ गदयोन्मुद्य सद्धैर्यवीर्यः शौर्योन्मत्तं च दुर्योधनमनु सबलं नाशयाम्याशयाऽन्धम् ॥ १३॥ ईशादेशेन सोऽहं पुनरपि धरणीं प्राप्य दुश्शास्त्रशस्त्रं मध्वाख्योऽद्धा प्रदूष्य प्रगुणमथ करिष्यामि सूत्रस्य भाष्यम् । कृत्वा कृत्वाऽवतारान्सुरनिकरगुरुर्मुख्यवायुर्निजायुः । सार्थीकर्तुं मुकुन्दं परैचरति सदाऽरीन्हरन्व्याहरंश्च ॥ १४॥ विद्यां विद्यापतेर्यः पठै हनुमतः सोऽपि विद्यां समृद्धा- मभ्येत्यभ्युन्नतिं च प्रतिदिनमुरुभक्तिं स्वयोग्यं च भाग्यम् । विद्वन्मध्ये प्रसिद्धिं बुधनुतकवितां वादिराजर्षिराजः सद्यो यद्योगिवर्यो व्यतनुत तदियं सर्वकार्याणि कुर्यात् ॥ १५॥ इति श्रीमद्वादिराजपूज्यचरणविरचिता विभीषणहनुमत्संवादरूपा वायुस्तुतिः सम्पूर्णा । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Jayalakshmi Jayaraman
% Text title            : Vibhishanahanumatsamvadarupa Vayu Stuti
% File name             : vibhIShaNahanumatsaMvAdarUpavAyustutiH.itx
% itxtitle              : vAyustutiH vibhIShaNahanumatsaMvAdarUpA (vAdirAjavirachitA)
% engtitle              : vibhIShaNahanumatsaMvAdarUpa vAyustutiH
% Category              : vishhnu, vAdirAja, vishnu, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jayalakshmi Jayaraman, Revathy R.
% Indexextra            : (Scan)
% Latest update         : June 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org