यदुगिरिनारायणस्तवः

यदुगिरिनारायणस्तवः

(बाधूलश्रीनिवासार्यकृपासम्पन्नवैभवम् । कौशिक श्रीनृसिंहार्य कल्याणगुणमाश्रये ॥ ) तर्कातर्किमुधाग्रहप्रतिवदद्दुर्वादिदुर्वारदु- र्गर्वोर्वीधरकूटकुट्टनकलादभ्भोलिवाग्गुम्भनः । व्यासोन्नीतनिशातनीतिदलितप्रच्छन्नबौद्धव्रजः श्रीरामावरजो मुनिर्विजयते सिद्धान्तजैत्रध्वजः ॥ १॥ आशासे षट्पदामोदवहां गुरुपरम्पराम् । श्रीनारायणपादाब्जमधुधारामिवापरम् ॥ २॥ एधतां यतिराजस्य साम्राज्यं सर्वतोमुखम् । यत्र सम्पत्कुमारोऽपि युवराजपदास्पदम् ॥ ३॥ वन्दे भगवतः पादूं वकुलामोदमेदुराम् । तत्पदामर्शसम्पन्नमञ्जुशिञ्जामनोरमाम् ॥ ४॥ स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिधृत् । वत्सलो यत्सहायस्तां वन्दे यदुगिरीश्वरीम् ॥ ५॥ अस्ति स्वस्तिवहं लक्ष्मीसंस्तुतं वस्तु निस्तुलम् । भूनीला स्तन कस्तूरीभूषितं यदुभूधरे ॥ ६॥ समिन्धे श्रीतनुलतास्वर्णसबन्धबन्धुरः । यदुभूधरकोटीरस्फुरन्मरतकाङ्कुरः ॥ ७॥ ईक्षे प्रतिक्षणं लक्ष्मीपादलाक्षारसोक्षितम् । श्रीयादवाचलशिखा शेखरश्यामलोत्पलम् ॥ ८॥ परेषां शङ्खचक्राद्यैः स्वेपामभयमुद्रया । हितं प्रियं च कलयन् पायाद्यदुगिरीश्वरः ॥ ९॥ यदभ्यस्तानन्दामृतजलधिकल्लोलकणिका- रसास्वादाध्माता श्रुतिरपि विहस्ता निववृते । स्वकीयं सार्वज्ञ्यं प्रभवति न यस्य स्वविषये यदुक्ष्माभृन्नाथं तमहह वयं स्तोतुमुदिताः ॥ १०॥ गन्तुं वर्त्म गरुत्मतः प्रयततां खञ्जः स्वयं जानुना वोढुं वल्गतु डुण्डुभः स्वशिरसा शैषीमशेषां धुरम् । स्वैरं प्रक्रमतां वितस्तिविमितस्त्रैविक्रमान् विक्रमान् आचार्यैः स्तुतमास्तुमो वयममी श्रीयादवाद्रीश्वरम् ॥ ११॥ [अहह गणनां न्यक्कुर्वाणा गुणा यदुभूमिभृत्- परिबृढ कथं सोढारस्ते पुनः स्तुतिसाहसम् । अपि तु भगवन्नेते स्वैरं यतीशवशंवदाः सरसमथुरस्मेशः सम्प्रत्यतोऽयमुपक्रमः ॥ ] वार्क्षं माक्षिकमाजिघृक्षति न किं खर्वो न वादिसते बालः किं शशिनं सिषाधयिषति श्रेयो न किं वालसः । तुष्टूषामितरां न किं यतिपते सम्पत्सुतं किं तु तत् सर्वं प्राप्यरुचिप्रकर्षजमिति प्राज्ञः समाधित्सतु ॥ १२॥ अपि च मम वचांसि प्रायशो वेदवादा- दपि यदुकुलनाथं स्वैरमावर्जयन्ति । न किमु मृगमदेन्दुस्मेरकाश्मीरलेपा- दपि रमयति गोष्ठोपान्तजम्बालचर्चा ॥ १३॥ प्रियं कुलधनं प्रभुं पितरमीश्वरं मातरं गुरुं प्रणतवत्सलं परमबन्धुमापत्सखम् । यदुक्षितिधरोपरि व्यवसितात्मदानं न को यतिप्रवरनन्दनं हृदयचन्दनं वन्दते ॥ १४॥ महसां निधये त्रयीशिखामणये मङ्गलमङ्गलात्मने । यदुभूधरश‍ृङ्गबन्धवे स्पृहयाम्यद्भुतशीलसिन्धवे ॥ १५॥ अस्मै नमो यदुगिरिप्रवराय सूरि- सेव्याङ्घ्रये विमलसत्त्वगुणोत्तराय । यः श्वेतमृत्तिलकितो घृतवैष्णवश्रीः श्रीकान्तमव्यवहितं जगतां व्यनक्ति ॥ १६॥ चाम्पेयान्यपचिन्वतामुपवने मालाकृतां श्रीपते- रानम्योपनयन्ति यत्र कपयः स्वैरं दुरापाण्यपि । ईडे क्रोडमुखावखातविततावालावटासेचन- न्यञ्चत्कुञ्जरपुष्कराम्बुशिशिरं श्रीयादवक्ष्माघरम् ॥ १७॥ यत्रानुषङ्गिकनिवासलवोऽपि सूरि- संसद्धुराविनिमयश्रियमातनोति । तासु प्रसन्नहरिचन्दनशेखरासु श्रीयादवाचलतटीषु कुटीमुपेयाम् ॥ १८॥ इयमभिवन्द्यतां यदुधराधरमौलिधृता नृहरिगृहान्तगोपुरसमुन्नतिरुन्मिषिता । परिणतभूरिभाग्यजनलोचनभृङ्गकुलं ललितवतंसकैतकशिखेव सुखाकुरुते ॥ १९॥ रहसि सहरिरंसायातकंसारिकान्ता- चरणकमलसक्तालक्तरत्नोपकण्ठाः । यदुधरणिभृतोऽमी जन्मकान्तारपान्थ- श्रमहरतरुमृष्टाः सानवो नः पुनीरन् ॥ २०॥ रघुपतिचापकोटिदृढकुट्टनविस्फुटितोपलोच्चलद्- विमलझरीषु कृष्णबलरोपितकरुपमहीजराजिषु । यतिपतिपादरेणुपरिमर्शपवित्रशिलासु निर्भरा यदुगिरिसानुसीमसु रमेमहि साभिमताः समाः शतम् ॥ २१॥ कुरवकमल्लिकावकुलचम्पककुन्दलता- र्पितकुसुमावतंसमकरन्दरसोपचिताः । यदुकुलदेवतापदसरोजपरागधर- श्चिरमवगाहिषीय यदुशैलझरीलहरीः ॥ २२॥ पदे तत्र विष्णोः परत्वानुभूत्या परं निर्वृतास्तस्य सौलभ्यलोभात् । यदुक्ष्माभृदन्ते वसन्त्यत्र मुक्ता नुमस्तान् समस्तांश्चरस्थास्नुरूपान् ॥ २३॥ अधूर्जटिजटाटवीतटकपालसम्पूरणा- मजह्नुजठरानलक्वथनखिन्नयादःकुलाम् । असागरचितावनोपचितसास्थिभस्मोत्करा- मनुज्झितयदुक्षमाधरपदां भजे स्वर्नदीम् ॥ २४॥ निर्णीचोच्चभिदं निराकृतगुणावद्यावमर्शं जना- नाप्लावैरनुगृह्णतीं सुरुचिरागाधप्रसन्नाद्भुताम् । श्रीमद्यादवभूधरे सुचरितोल्लासावहामन्वहं कल्याणीमवगाहिषीय करुणां नारायणस्यापराम् ॥ २५॥ हरेर्वराहरूपिणः श्रमाम्बुसम्भवं भवश्रमापहम् । भविष्णुविष्णुपद्युपासितं सरश्चरीकरीतु मङ्गलम् ॥ २६॥ सेयं वैष्णवनर्महर्म्यशिखरोदञ्चत्पताकावली- सङ्घर्षक्षतचन्द्रनिःसृतसुधालिप्तेव देदीप्यते । श्वेतद्वीपविवर्तमूर्तिरनघश्रीभूमिनीलासख- श्रीनारायणचित्तनिर्वृतिकरी नारायणाख्या पुरी ॥ २७॥ अश्रान्तोत्सवबद्धकौतुकयतिक्षोणीशसम्पत्सुत- प्रस्थानोत्सुकपौरयौवतसुसम्मृष्टप्रतोलीमुखाम् । फुल्लत्पल्लवतोरणच्युतमधुस्यन्दापनीतश्रमा-- ऽशेषागन्तुजनामिमामनिमिषं सेवे पुरीं यादवीम् ॥ २८॥ तत्तादृक्षगजेन्द्रमोक्षणरथारोहक्षणस्वर्धुनी- तीर्थाध्यक्षणपूर्वपर्वमहिते यस्मिन् यतीन्द्राज्ञया । आमातङ्गवसिष्ठमेति जनता मुक्तैकरस्यां श्रियं सोऽयं प्रत्यहमस्तु वज्रमकुटीदिव्योत्सवो वात्सरः ॥ २९॥ स्वाङ्गीकारोपहारीकृतनतदुरिताः स्वाङ्घ्रिरेणुप्रभाव- प्रेक्षासाक्षीकृतास्मत्सहपठितचतुर्वेदिसर्वापराधाः । श्रीमन्नारायणाङ्घ्रिद्वयपरिचरणेश्वर्यगर्वादुदस्त- श्रीवैकुण्ठोपकण्ठा यदुगिरिकटकस्वामिनो मे स्वदन्ताम् ॥ ३०॥ शुचि रुचिरं मनोज्ञचरितं नलिनाक्षदया- मृतसरसीरसार्द्रमनुरञ्जितमञ्जुरवम् । इदमिह पक्षपातमनिमित्तकमाद्रियते यदु गिरिहेमसानुरसिकं मयि हंसकुलम् ॥ ३१॥ क्रेतुं नः प्रभवन्ति हन्त यतिराड्जन्मोत्सवोन्मस्तक- प्रेमव्युत्क्रमनृत्यदार्यचरणोत्क्षिप्ता यदुक्ष्माभृतः । धूल्यो याः किल रङ्गवेङ्कटमुखश्रीदिव्यदेशाश्रितै- रर्च्यन्ते नियमेन तीर्थवटिकारूपेण गोपायिताः ॥ ३२॥ मधुरिपुजलनिधिदृगमृतवीचीकृतपरिचितिमुरुमणिगणकीर्णाम् । परिसरनतसुरसदसमुपासे यदुगिरितटभुवि तदजिरवेलाम् ॥ ३३॥ ताम्बूलदर्पणपतद्ग्रहतालवृन्त- भृङ्गारधौतवसनाभरणस्रगादीन् । आबिभ्रतो यतिपतिप्रणिधीन् विभोर्द्वि- पञ्चाशतः परिजनप्रवरान् भजामः ॥ ३४॥ द्रुहिणसनकयोगिनारायणात्रेयसंरक्षितं यतिपतिकृपयेह सर्वात्मसेव्यां दशां प्रापितम् । निगमशिखरवत् परब्रह्मगर्भं यदुक्ष्माधर- प्रवणमनुभवेयमानन्दसंज्ञं विमानं मुहुः ॥ ३५॥ शुभेदारस्निग्धाद्भुतमहितसंस्थानमभितः सरन्तीभिर्भाभिर्हरितयदशेषाश्च हरितः । परं ज्योतिः साक्षादकरवमिहानन्दनिलये विमाने मञ्जूषोन्मिषितमिव ?शातम्मरतकम् ॥ ३६॥ युगपदुदितभास्वत्कोटिधामा सुधाब्धि- स्नपित इव सुजातस्निग्धदिव्याद्भुतश्रीः । भुवनभवनभूषा ज्योतिषां ज्योतिरेष स्फुरति यदुमहीभृन्मौलिरत्नप्रदीपः ॥ ३७॥ जगत्सम्भवक्षेमशिक्षादिदक्षं परं क्षोणिलक्ष्मीकटाक्षैकलक्ष्यम् । यदुक्ष्माधरे मोक्षदानैकदीक्षं महः पुण्डरीकाक्षमध्यक्षयामः ॥ ३८॥ अये श्यामोदारः किमयममृताध्मातजलद- स्तमालद्रुः किंवा पृथुलललितोद्दामविटपः । यदुक्ष्माभृत्सानुप्रगुणितविलासो नु कलमः किमु क्रीडाशैल श्रिय इह महानीलमहितः ॥ ३९॥ दरीधर्ति नीलाद्रिलीलां मुकुन्दो बरीभर्ति हेमस्नुतां पीतवासः । वरीवर्ति चक्राम्बुजं पुष्पवत्तां चरीकर्ति श‍ृङ्गश्रियं रत्नमौलिः ॥ ४०॥ मुखाम्भोजासक्तः किमलकतमः कोपकलुषः किमु श्रीमच्चक्षुःस्वजनिवनोत्कः किमथवा । जगच्चक्षुः साक्षान्मिषति यदुशैलेशमकुटी- मिषेण प्रत्यूषे तदिदमुपतिष्टेमहि महः ॥ ४१॥ न्यञ्चन्मौलिमणिप्रभाविनमितं प्रोद्यन्मुखेन्दुद्युति- प्रत्यावर्तितमूर्ध्वपुण्ड्रविमलच्छायाविभक्ताकृति । पार्श्वोच्छृङ्खलशङ्खचक्ररुचिभिः प्रायो विशीर्णं यदु- क्ष्माभृद्वल्लभचूर्णकुन्तलतमः फालान्तमालम्बते ॥ ४२॥ अमी यदुधराधरेश्वरकिरीटरत्नाकुराः परत्वमुखरामुहुर्मुहुरभीषयिप्यन्त नः । मृदुस्मितसुधारसोक्षितकटाक्षलीलायिता- न्यकृत्रिमसुशीलतां सपदि नावदिप्यन् यदि ॥ ४३॥ अनिमित्तदयामृतसिक्तमृदुस्मितचन्द्रिकमस्तसमस्ततमः । यदुशैलपतेर्मुखमिन्दुसखं प्रमदं मम दृक्कुमुदं कुरुते ॥ ४४॥ दृशोर्विशालमायतं भ्रुवोश्च नीलमन्नतं स्मिते मृदूद्गतं सितं रदेषु सान्द्रमुज्ज्वलम् । स्फुरद्विकासि गण्डयोश्चलं विलम्बि कुन्तले । यदुक्षमाधरेशितुर्मुखं सुखं करोति नः ॥ ४५॥ नीलभ्रूमरुकग्रमायतदृगम्भोजं मिषन्नासिका- चाम्पेयं धवलोर्ध्वपुण्ड्रकपटोदञ्चच्छिखाकैतकम् । उत्फुल्लाधरपल्लवं क्षितिरमालीलोचितं कन्धरा- काण्डोदञ्चि यदुक्षमाधरपतेर्मन्ये मुखं कन्तुकम् ॥ ४६॥ स्फुरच्चक्षुर्मीनाच्छ्रवणललितावर्तमहिताद् यदुक्ष्माभृत्सानुप्रणयिमुखलावण्यजलधेः । सुबासूतेरोष्ठद्वयरुचिरवीची विषमिता- दुदेति भ्रूवेलावनपिहितभागोऽलिकशशी ॥ ४७॥ भ्रूमध्यतः प्रतिपदिन्दुकलावदात- श्चेतो धिनोति तिलको यदुशैलबन्धोः । लालाटकान्त्यमृतसङ्ग्रहणाय लक्ष्मी- निक्षिप्तमौक्तचवकश्रियमाददानः ॥ ४८॥ भ्रूसेतुबन्धविधृताक्षितटाककुल्या कल्या कटाक्षसरणिर्यदुशैलनेतुः । निम्नोन्नतस्थलजलादिभिदानपेक्ष- माप्लावयत्यमुमिमं करुणासकुल्या ॥ ४९॥ अकस्मादस्माकं प्रचुरपरितापप्रशमनैः कटाक्षोर्मिक्षेपैरनवधिकृपासौरभवहैः । सुधासिन्धुः साक्षादयमिह यदुक्ष्माघरतटे स्वसेवासाम्राज्यौपयिकमभिषेकं वितनुते ॥ ५०॥ तन्मन्दस्मितविस्मितं तदलकावर्तानुवृत्तं मुहु- स्तद्बिम्बाधररागरक्तमनु तत्सौगन्ध्यसम्मोदितम् । तद्भ्रूविभ्रमलब्धविभ्रमशतं तद्द्दृक्तरङ्गोर्मिलं मच्चेतो यदुशैलवल्लभमुखच्छायोन्मुखं वर्तते ॥ ५१॥ कर्णिकामकरयुग्ममुदग्रं कर्णपाशबडिशं विनिगीर्य । वेष्टते यदुगिरीशमुखांशूत्कृष्यमाणमिदमंसतटाकात् ॥ ५२॥ पाञ्चजन्यमुपनीय सरूपं रूपसौष्ठवविवेचनचञ्चुः । यादवाचलपतिर्गलकम्बुं तारहारकलितं किमतानीत् ॥ ५३॥ पार्श्वोदञ्चन्न्यञ्चत्कुञ्चद्भुजकल्पविटपमञ्जर्यः । शङ्खरथाङ्गगदाभयमुद्रा भद्राय यादवाद्रीन्दोः ॥ ५४॥ श्रीभूमीकुचकुम्भनिर्भरपरीरम्भप्रमोदादिव श्रीदिव्यायुधभव्यभूषणपरामर्शावलेपादिव । तारुण्याद्भुतयौवनव्यतिकरोत्साहादिवामी यदु- क्ष्माभृद्वल्लभबाहवः सुपृथुलोदग्राः परं जाग्रति ॥ ५५॥ विटपाः किल कल्पपादपानां मधुपावर्जितपल्लवप्रसूनाः । यदुशैलपतेर्भुजाः सुवृत्ताः फलवर्गान् सुवतेऽत्र सूरिभोग्यान् ॥ ५६॥ आभ्यामङ्कयतेति वोपनयतः श्रीशङ्खचक्रे उभा- वेतावाश्रयतेति वक्ति गदया निर्दिश्य पादौ परः । मा भैष्टेत्यपरो व्यनक्ति यदुभूभृद्वल्लभास्मादृशा- माद्याचार्य चतुर्भुजैः प्रगुणयस्याचार्यकप्रक्रियाम् ॥ ५७॥ स्वतः श्यामोदारं तरुणतुलसीदामहरितं सितं मुक्ताहारैर्मणिवररुचा भास्वरमिदम् । रमापादालक्तारूणमिह यदुक्ष्माधरपते- रुरश्चित्ते धत्ते मम रुचिविभेदान् नवनवान् ॥ ५८॥ श्रीकान्तकल्याणगुणानुषक्तमुक्तावलीसंस्कृतदिव्यधाम । वक्षो यदुक्षोणिधरेश्वरस्य मन्ये परं व्योम परार्ध्यभूम ॥ ५९॥ निगिरदपि जगन्ति क्षाममुद्यद्बुभुक्षं सुचरितसुतभिक्षास्वादसम्पूर्णकामम् । यदुवरणिधरेन्दोस्तुन्दमादौ यशोदा- कलिवकिनकदामग्रन्थिलक्ष्म प्रतीक्षे ॥ ६०॥ श्रीयादवाचलपतेः कल्येव लग्नं कक्ष्यावनद्धकनकत्सरुखड्गवल्लि । गाढं निकृन्तदिव निष्ठुरकर्मबन्ध- निर्बन्धबन्धुरचतुर्विधदेहबन्धम् ॥ ६१॥ विद्युद्भूम्ना तटित्वानिव नवतरणिच्छाययेवाञ्जनाद्रि- र्वेलःहैमस्थलीभिर्जलधिरिव नभः सान्द्रसान्ध्यश्रियेव । आक्रीडः कर्णिकारैरिव कनककुथेनेव दन्तावलोऽसौ देवः पीताम्बरेण प्रथयति सुषुमां यादवक्ष्माधरेन्दुः ॥ ६२॥ एवम्प्रायानुपूर्वी यदपि करिकरे स्निग्धता दूरदूरे रम्भास्तम्भे प्रसक्ता यदपि च कियती स्निग्धता क्वानुपूर्वी । स्यातां स्नैग्ध्यानुपूर्यौ कृतकमरतकस्तम्भके नो मृदुत्वं मन्ये मृग्योपमाने यदुशिखरिपतेरुरुकाण्डप्रकाण्डे ॥ ६३॥ किं काहल्यौ किन्नु पूगीकुहल्यौ श्रीभूवाह्ये किं समीच्यौ कलाच्यौ । मुग्धस्निग्धोदारदिव्यानुपूर्व्यौ किंवा जङ्घे श्रीयदुक्ष्माधरेन्दोः ॥ ६४॥ विभोः पादाम्भोजं तदिदमशरण्यैकशरणं परं प्राप्यं प्राप्तं यदुगिरिशिखाशेखरसखम् । यदामर्शादाशु द्रवति भृशमाकाशमवशा- दपि ग्रावा जीवत्यपि मिषति दग्धामिषमपि ॥ ६५॥ सुचरितसुमतिसहितपरचरणप्रणयमननुगुणमिव परिगणयन् । यदुगिरिपरिबृढचरणमशरणः शरणमगममिह परिचरणपरः ॥ ६६॥ क्षमालक्ष्मीकल्पव्रततिविततां नातिशिशिरा- मनुष्णामभ्यर्णोन्मिषदमृतसौगन्ध्यसुभगाम् । भकयध्वभ्रान्तिप्रभवपरितापप्रशमनीं श्रये पादच्छायां यदुगिरितटीकल्पकतरोः ॥ ६७॥ उद्यन्मौलिमुदारफालमुचितश्चेतोर्ध्वपुण्ड्र शुभो- दञ्चद्भ्रूलतमायतायतदृगम्भोजं सुजातस्मितम् । कम्बुग्रीवमुदग्रबाहुविटपं लक्ष्मीलसद्वक्षसं वन्दे सुन्दरमध्यमोरुचरण श्रीयादवाद्रीश्वरम् ॥ ६८॥ उत्फुल्लपद्मपदमुल्लसदूरुकाण्डमुद्दामकाञ्चिमुपवीतसुवर्णचेलम् । आजानुबाहुमरुणाधरमायताक्षमाशास्महे सपदि यादवशैलनाथम् ॥ ६९॥ शमयति तमः सूते सर्वं धिनोति शुभां धियं घटयति सतां सक्तिं दत्ते सदार्यसमाश्रयम् । भवपथपरिभ्रान्तिं रुन्धे व्यनक्ति परं पदं यदुगिरिशिखारूढं ज्योतिः किमप्यतिमानुषम् ॥ ७०॥ अव्याजं दयते स्मरत्युपनयत्यालोकतेऽङ्गीकरो- त्युत्सङ्गे कुरुते प्रसीदति मुहुर्मूर्वानमाजिघ्रति । आनन्दाननुभावयत्यभिमतैर्दास्यामृतैः प्लावय- त्येष श्रीयदुशैलमङ्गलनिधिर्नारायणोऽस्मत्कुलम् ॥ ७१॥ प्रेमार्द्राया कमलया क्षमया समेत मंसांसघट्टनरसोत्पुलकाङ्गभागम् । प्राग्दक्षिणे तदिह संयमिसार्वभौम- सम्पत्प्रसूतमपरं वपुराविरस्ति ॥ ७२॥ श्रीभूस्तनश्रुतिशिरोयतिशेखराङ्क- श्रीयादवाचलशिखासुलभोपलग्भम् । आपन्नतापहरमाश्रितकामधेनु- माशास्महे कमपि पूरुषमम्बुजाक्षम् ॥ ७३॥ उत्तुङ्गं मकुटे विशालमलिके वक्रं भ्रुवोरायतं नेत्रान्ते रुचिरं कपोलफलके स्मेरं मुखाम्भोरुहे । स्फीतं वृक्षसि संस्थुलं भुजवने मृग्यं वलने सुसं- श्लिष्टं पादयुगे यतीन्द्रहृदयावासं महः संश्रये ॥ ७४॥ हस्तारविन्दकलिताभयशङ्खचक्र- मब्जासनाहितपदाब्जमुदग्रमौलि । आविःस्मितं सुवदनं यतिराजसूनोः संस्थानमेव शरणं शरणार्थिनां नः ॥ ७५॥ अञ्चत्किरीटमलकावृतफालमाय- न्नेत्राब्जमङकुरितहासमुदग्रनासम् । विष्वग्भुजं विपुलवक्षसमीक्षिषीय सम्पत्सुतं तत इतः पुरतोऽभितश्च ॥ ७६॥ जनो यत्सीमान्ते यतिनृपतिवार्तामहिमवित् कुटीं कुर्वन्नीष्टे परमपदवाटीवितरणे । तदर्यागारान्तावकरमपनेतुः किल समाः शतं भोगस्थानं मम भवतु नारायणपुरम् ॥ ७७॥ अचिन्तयित्वा मद्वृत्तमालोक्याचार्यसन्ततिम् । दयानिधे निधेहि त्वद्दासदास्यश्रियं मयि ॥ ७८॥ इति तिरुमलार्यकृतः श्रीयदुगिरिनारायणस्तवः सम्पूर्णः । स्तोत्रसमुच्चयः २ (६८) Proofread by Rajesh Thyagarajan, Divya KS
% Text title            : Yadugirinarayana Stava
% File name             : yadugirinArAyaNastavaH.itx
% itxtitle              : yadugirinArAyaNastavaH (tirumalAryakRitaH)
% engtitle              : yadugirinArAyaNastavaH
% Category              : vishhnu, vishnu, stava
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : tirumalArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan, Divya KS
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : May 10, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org