आत्मदशकम्

आत्मदशकम्

(अनुष्टुप्छन्दः) ज्ञाता सत्वगुणः शुद्धो रजो ज्ञानस्य साधनम् । ज्ञेयं तमोगुणं प्राहुरात्मैवैषां प्रकाशकः ॥ १॥ सोऽहमात्मैव चित्सूर्यः स्वान्यन्मृगजलोपमम् । नाहं ज्ञाता न तज्ज्ञानं ज्ञेयं नो ज्ञान साधनम् ॥ २॥ नाहं कर्ता न भोक्तापि शान्तानन्दचिदम्बुधिः । स्वभावपरिनिष्ठोऽहं सहजानन्दरूपवान् ॥ ३॥ न मेऽस्ति किञ्चित् कर्तव्यं जनिमद्रज्जुसर्पवत् । निष्कलो निर्विकल्पोऽहं निष्प्रपञ्चश्च निर्गुणः ॥ ४॥ नाहं देहो न मे देहो नेन्द्रियाणि मनो न हि । आकाशादपि सूक्ष्मोऽहं चिदानन्दः स्वयम्प्रभः ॥ ५॥ प्राप्यत्वाच्च स्वरूपत्वादानन्दस्त्वेक एव हि । अद्वितीये परानन्दे भेदः केनावलोक्यते ॥ ६॥ नाहं जीवो न चेशोऽपि न प्रेर्यः प्रेरकस्तथा । सर्वोपाधिविहीनोऽस्मि केवलानन्दतोऽद्वयः ॥ ७॥ न मे माया न चाविद्या ब्रह्माण्डं पिण्डमेववा । निर्लिप्तो व्योमवत्स्वच्छो निरहं निर्ममोऽचलः ॥ ८॥ अनिर्देश्योऽस्मि चिन्मात्रो ब्रह्मानन्दोऽभयोऽव्ययः । सत्तासामान्यरूपोऽस्मि मत्तोऽन्यच्छशश‍ृङ्गवत् ॥ ९॥ वन्ध्यापुत्रकथैवायं जगदुत्पत्तिसम्भवः । नास्ति नास्ति किमप्येवमानन्दोऽस्म्यहमद्वयः ॥ १०॥ य आत्मदशकं ज्ञात्वा प्रपठेच्छृणुयादपि । ब्रह्मैवसन्नसौ नित्यं ब्रह्म भूत्वा विराजते ॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं आत्मदशकं सम्पूर्णम् । विजयदर्शाम महाप्रसाद ः श्रीक्षेत्र वरदपुरं Proofread by Manish Gavkar
% Text title            : Atmadashakam
% File name             : Atmadashakam.itx
% itxtitle              : Atmadashakam (shrIdharasvAmIvirachitam)
% engtitle              : Atmadashakam
% Category              : misc, shrIdharasvAmI, advice, dashaka, dashaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org