आत्मस्तवः

आत्मस्तवः

शमदमसाधनयुक्तैर्वेत्तुं योग्ये गुरुप्रसादेन । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ १॥ अन्नमयादिषु पञ्चसु ममताहीनैः सुखेन संवेद्ये । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ २॥ सकलागमान्तगेये सकलजगद्व्याप्य संस्थितेऽनन्ते । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ३॥ आदौ प्रजाधिनाथेनोक्ते प्रणताय मघवते बहुशः । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ४॥ इनचन्द्रतारकादिमजगतामवभासके स्वतः स्फुरति । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ५॥ नचिकेतसे ऋषीश्वरपुत्रायात्यादरेण मृत्यूक्ते । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ६॥ भ्रूमध्यहृदयशीर्षेष्वाहितचेतोभिराशु संवेद्ये । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ७॥ मायामात्रादादृतनिखिलजगज्जन्ममुख्यकर्तृत्वे । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रुपे ॥ ८॥ मुनिनिकराय पुरा खलु वटमूलगतेन शम्भुनाऽऽदिष्टे । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रपे ॥ ९॥ यतिवरसदाशिवेन्द्रैरार्याभिस्तोषपूर्वसङ्गीते । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ १०॥ सुतगेहधनकलत्राद्यासक्तानां सुदूरतरे । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ११॥ संन्यस्तसर्वकर्मभिरावेद्येऽत्यन्तसूक्ष्मशेमुषिभिः । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ १२॥ तृणतोऽप्यतिलघुतरमिदमखिलं विश्वं विलोकयन्योगात् । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ १३॥ दृश्यं हि नामरूपं रज्जूरगतुल्यमेव निश्चिन्वन् । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ १४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः आत्मस्तवः सम्पूर्णः । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : AtmastavaH
% File name             : AtmastavaH.itx
% itxtitle              : AtmastavaH (shivAbhinavanRisiMhabhAratIvirachitaH)
% engtitle              : AtmastavaH
% Category              : misc, vedanta, advice, sachchidAnanda-shivAbhinava-nRisiMhabhAratI
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org