अचिन्त्यस्तवः

अचिन्त्यस्तवः

ॐ नमो भगवते बुद्धाय । प्रतीत्यजानां भावानां नैःस्वभाव्यं जगाद यः । तं नमामि सदा बुद्धमचिन्त्यमनिदर्शनम् ॥ १॥ यथा त्वया महायाने धर्मनैरात्म्यं महात्मना । विदितं सन्देशितं तद् बुद्धिमद्भयः करुणावशात् ॥ २॥ प्रत्ययेभ्यः समुत्पन्नमनुत्पन्न त्वयोदितम् । स्वभावेन च तज्जातमिति शून्यं प्रकाशितम् ॥ ३॥ यद्वत्प्रतीत्यजाच्छब्दात् प्रतिशब्दसमुद्भवः । मायामारीचिवच्चापि तथा भवसमुद्भवः ॥ ४॥ मायामरीचिगन्धर्वनगरप्रतिबिम्बकाः । यद्यजाताः सह स्वप्नैर्न स्यात्तद्दर्शनादिकम् ॥ ५॥ हेतुप्रत्ययसम्भूता यथा ते कृतकाः स्मृताः । तद्वत्प्रत्ययजं विश्वं त्वयोक्तं नाथ सांवृतम् ॥ ६॥ अतस्तत्कर्तृकं सर्व यत्किञ्चिद्वाललापनम् । रक्तमुष्टिप्रतीकाशमयथार्थ प्रकाशितम् ॥ ७॥ कृतकं वस्तु नो जातं तदा किं वार्तमानिकम् । कस्य नाशादतीतं स्यादुत्पित्सुः किमपेक्ष्यसे ॥ ८॥ स्वस्मान्न जायते भावः परस्मान्नोभयादपि । न सन्नासन्न सदसत् कुतः कस्योद्भवस्तदा ॥ ९॥ अजाते न स्वभावोऽस्ति कुतः स्वस्मात्समुद्भवः । स्वभावाभावसिद्ध परस्मादप्यसम्भवः ॥ १०॥ स्वत्वे सति परत्वं स्यात् परत्वे स्वत्वमिष्यते । आपेक्षिकी तयोः सिद्धिः पारावारमिवोदिता ॥ ११॥ यदा नापेक्ष्यते किञ्चित् कुतः किञ्चित्तदा भवेत् । यदा नापेक्ष्यते दीर्घ कुतो ह्रस्वादिकं तदा ॥ १२॥ अस्तित्वे सति नास्तित्वं दीर्घ ह्रस्वं यथा सति । नास्तित्वे सति चास्तित्वं यत्तस्मादुभयं न सत् ॥ १३॥ च एकत्वादि तथाऽनेकमतीतानागतादि । सङ्क्लेशं व्यवदानं च सम्यक् मिथ्या स्वतः कुतः ॥ १४॥ स्वत एव हि यो नास्ति भावः सर्वोऽस्ति कस्तदा । पर इत्युच्यते योऽयं न विना स्वस्वभावतः ॥ १५॥ न स्वभावोऽस्ति भावानां परभावो तदाऽस्ति न । तर भावाग्रहग्रहावेशः परतन्त्रोऽस्ति कस्तदा ॥ १६॥ आदावेव शमं याताः स्वभावेन च निर्वृताः । अनुत्पन्नाश्च तत्त्वेन तस्माद् धर्मास्त्वयोदिताः ॥ १७॥ निःस्वभावास्त्वया धीमन् रूपाद्याः सम्प्रकाशिताः । फेनबुबुदमायाभ्रमरीचिकदलीसमाः ॥ १८॥ इन्द्रियरुपलब्धं यत् तत्तत्त्वेन भवेद् यदि । जातास्तत्त्वविदो बालास्तत्त्वज्ञानेन किं तदा ॥ १९॥ जातत्वमप्रमाणत्वमथास्य कृततामपि । विपरीतमविज्ञानमिन्द्रियाणां त्वमूचिवान् ॥ २०॥ अज्ञानेनावृतो येन यथावन्न प्रदृश्यते । लोकस्तेन यथाभूतमिति मत्वा स्वयोदितम् ॥ २१॥ अस्तीति शाश्वती दृष्टि स्तीत्युच्छेददर्शनम् । तेनान्तद्वयनिर्मुक्तो धर्मोऽयं देशितस्त्वया ॥ २२॥ चतुष्कोटिविनिर्मुक्तास्तेन धर्मास्त्वयोदिताः । विज्ञानस्य प्रविज्ञेया जाता विमुक्तगोचरा ॥ २३॥ स्वप्ने तु जनकोद्भूतं द्विचन्द्रादीक्षणं यथा । भूतं तद्वस्तु नोद्भूतं तथा दृष्टं जगत् त्वया ॥ २४॥ उत्पन्नश्च स्थितो नष्टः स्वप्ने यद्वत् सतस्तथा । न चोत्पन्नः स्थितो नष्ट उक्तो लोकार्थतस्त्वया ॥ २५॥ को नाशः सम्भवो दृष्टो यथा स्वप्ने तथेतरः । सम्भवः सर्वभावानां विभवोऽपि तथा मतः ॥ २६॥ रागादिकं तथा दुःखं दुःखसङ्क्लेशसंसृतिः । सम्भारपूर्णात्मोक्तिः स्वप्नवद् भाषितं त्वया ॥ २७॥ जातं तथैव नो जातमागतं गतमित्यपि । मुक्तो बद्धस्तथा ज्ञानो द्वयमिच्छेन्न तत्त्ववित् ॥ २८॥ उत्पत्तिर्यस्य नैवास्ति तस्मात् का निर्वृतिर्भवेत् । मायागजप्रकाशत्वादादिशान्तस्त्वमर्थतः ॥ २९॥ उत्पन्नोऽपि न वोत्पन्नो यद्वन्मायागजो मतः । उत्पन्नं च तथा विश्वं न वोत्पन्नं च तत्त्वतः ॥ ३०॥ अमेयैश्च प्रमेयाणां प्रत्येकं निर्वृतिः कृता । लोकनाथैहि सत्त्वानां त कश्चिन्मोचितश्च तैः ॥ ३१॥ ते च सत्त्वाश्च नो जाता येनैव तेन ते स्फुटम् । न कैश्चिन्मोचितः कश्चिदिति प्रोक्तं महामुने ॥ ३२॥ मायाकारकृतं यद्वत् वस्तु शून्यं तथेतरत् । वस्तुशून्यं जगत्सर्वा स्वयोक्तं कारकस्तथा ॥ ३३॥ कारकोऽपि कृतोऽन्येन कृतोऽन्येन कर्तृत्वम् । नातिवर्तते । अथवा ताक्रियाकर्ता कारकस्य प्रसज्यते ॥ ३४॥ नाममात्र जगत्सर्वमित्युच्चैर्भाषितं त्वया । अभिधानात् पृथग्भूतमभिधेयं न विद्यते ॥ ३५॥ कल्पनामात्रमित्यस्मात् सर्वधर्माः प्रकाशिताः । कल्पनाप्यसती प्रोक्ता यथा शून्य विकल्प्यते ॥ ३६॥ भावाऽभावद्वयातीतमनातीतश्च कुत्रचित् । न चा नं न च ज्ञेयं न चास्तिज्ञा नैव नास्तिवत् ॥ ३७॥ यन्न चैकं न चानेकं नोभयं न च नोभयम् । अनालयमथाव्यक्तमचिन्त्यमनिदर्शनम् ॥ ३८॥ यन्नोदेति न च व्येति नोच्छेदि न च शाश्वतम् । चाकाशप्रतीकाशं नाक्षरज्ञानगोचरम् ॥ ३९॥ यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता । तथाविधश्च सद्धर्मस्तत्समश्च तथागतः ॥ ४०॥ तत्तत्त्वं परमार्थोऽपि तथता द्रव्यमिष्यते । भूतं तदविसंवादि तद्वोधाद् बुद्ध उच्यते ॥ ४१॥ बुद्धानां सत्त्वधातोश्च तेनाभिन्नस्त्वमर्थतः । आत्मनश्च परेषां च समता तेन ते मता ॥ ४२॥ भावेभ्यः शून्यता नान्या न च भावोऽस्ति तां विना । तस्मात्प्रतीत्यजा भावास्त्वया शून्याः प्रकाशिताः ॥ ४३॥ हेतुप्रत्ययसम्भूता परतन्त्रा संवृतिः । परतन्त्रमिति प्रोक्तं परमार्थस्त्वकृत्रिमः ॥ ४४॥ स्वभावः प्रकृतिस्तत्त्वं द्रव्यं वस्तु सदित्यपि । नास्ति वैकल्पिको भावः परतन्त्रस्तु विद्यते ॥ ४५॥ अस्तीति कल्पिते भावः समारोपस्त्वयोदितः । नास्तीति कृतकोच्छेदादुच्छेदश्च प्रकाशितः ॥ ४६॥ तत्त्वज्ञाने न चोच्छेदो न च शाश्वतता मता । वस्तुशून्यं जगत्सर्व मरीचिप्रतिमं मतम् ॥ ४७॥ मृगतृष्णाजलं यद्वन्नोच्छेदि न च शाश्वतम् । तद्वत्सर्व जगत्प्रोक्तं नोच्छेदि न च शाश्वतम् ॥ ४८॥ द्रव्यमुत्पद्यते यस्य तस्योत्पादादिकं भवेत् । अन्तवानान्तवाश्चापि लोकस्तस्य प्रसज्यते ॥ ४९॥ ज्ञाने सति यथा ज्ञेयं ज्ञेये ज्ञानं तथा सति । यदोभयमनुत्पन्नमिति बुद्धे तदास्ति किम् ॥ ५०॥ इति मायादि दृष्टान्तः स्फुटमुक्त्वा भिषग्वरः । देशयामास सद्धर्म सर्वदृष्टिचिकित्सितम् ॥ ५१॥ एतत्तत्परम तत्त्वं निःस्वभावत्वदेशना । भावग्रहगृहीतानां चिकित्सेयमनुत्तरा ॥ ५२॥ धर्मयाज्ञिक! तेनैव धर्मयज्ञ निरन्तरम् । अभीष्टमीजे त्रैलोक्ये निष्कषाये निरन्तरम् ॥ ५३॥ वस्तुग्राहभयोच्छेदी कुतीर्थ्यमृगभीकरः । नैरात्म्यसिंहनादोऽयमद्भुतो नदितस्त्वया ॥ ५४॥ शून्यताधर्मगम्भीरा धर्मभेरी पराहता । नै स्वभाव्यमहानादो धर्मशङ्खः प्रपूरितः ॥ ५५॥ धर्मयौतकमाख्यातं बुद्धानां शासनामृतम् । नीतार्थमिति चोद्दिष्टं धर्माणां शून्यतैव हि ॥ ५६॥ उत्पादनिरोधादिसर्वज्ञत्वादिदेशना । नेयार्था सा मता नाथ भाषिता संवृतिश्च सा ॥ ५७॥ प्रज्ञापारमिताम्भोधेर्योऽत्यन्तं पारमागतः । पुण्यगुणरत्नाढयस्त्वद्गुणार्णवपारगः ॥ ५८॥ इति स्तुत्वा जगन्नाथमचिन्त्यमनिदर्शनम् । यदवाप्तं मया पुण्यं तेनास्तु त्वत्सम जगत् ॥ ५९॥ इति अचिन्त्यस्तवः सपूर्णः ।
% Text title            : Achintya Stava
% File name             : achintyastavaH.itx
% itxtitle              : achintyastavaH
% engtitle              : achintyastavaH
% Category              : misc, buddha, stava
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DSBC staff
% Proofread by          : Miroj Shakya
% Indexextra            : (Scan, Text 1, 2)
% Acknowledge-Permission: Prof. Miroj Shakya, Text  Nagarjuna Institute of Exact Methods, Digital Sanskrit Buddhist Canon Project, University of the West https://www.dsbcproject.org/
% Latest update         : March 8, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org