धर्ममहिमा

धर्ममहिमा

जाबालिरुवाच । महर्षे के कलौ धर्माः किमाचाराश्च कीदृशाः । वर्णानामाश्रमाणाञ्च किं कृत्वा मुच्यते भयात् ॥ १॥ वक्ता ज्ञाता भवानेव कर्ता चासि प्रवर्तकः । पृच्छामि त्वां महाबाहो वद मे श‍ृण्वतः प्रभो ॥ २॥ व्यास उवाच । धर्मे मतिर्भवतुः वः सततोत्थितानां सह्येक एव परलोकगतस्य बन्धुः । अर्थाः स्त्रियश्च निपुणेरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम् ॥ ३॥ धर्मः सनातनः सर्वैः सेवनीयः सदा मुने । धर्म एव परो बन्धुः पिता माता पितामहः ॥ ४॥ धर्मो गुरुः सत्य एको धर्म एव परा गतिः । धर्म आत्मा क्रिया धर्मस्तीर्थानि धर्म एव हि ॥ ५॥ धर्मो धनं सर्वदेवो धर्म एव न संशयः । धर्मः सम्पद् विपद् धर्मराहित्यं व्यर्थजीवनम् ॥ ६॥ सदसत्कर्मणां द्रष्टा धर्म एव सनातनः । धर्मे मतिः परो लाभस्तस्य ह्यपचयोऽन्यथा ॥ ७॥ सा चातुरी चातुरी या धर्मरक्षाकरी भवेत् । सहस्रोपद्रवैर्युक्तो यो न धर्मं जहाति हि । स धीर उच्यते सद्भिर्धर्महात्वात्महा मतः ॥ ८॥ धर्मार्थे क्रियते भार्या धर्मार्थे क्रियते सुतः । धर्मार्थे क्रियते गेहं धर्मार्थे क्रियते धनम् । धर्मार्थे क्रियते देहो धर्मार्थे सुस्थिरा मही ॥ ९॥ धर्मार्थे वर्षतीन्द्रोऽपि धर्मार्थे तपते रविः । धर्मार्थे वहते वायुर्धर्मार्थेऽग्निर्ज्वलत्यसौ ॥ १०॥ धर्मार्थानि पुराणानि धार्मिकः पूज्यतेऽमरैः ॥ ११॥ अधार्मिकमुखं दृष्ट्वा पश्येत् सूर्यं सदा नरः ॥ १२॥ धार्मिको यच तत्तीर्थं स देशो निरुपद्रवः । नाधर्मे रमतां बुद्धिर्यतो धर्मस्ततो जयः ॥ १३॥ धर्मश्चतुष्पात् सम्पूर्णो वृषरूपधरश्चरन् । पाति लोकानिमान् मूर्त्तस्तस्मै धर्माय वै नमः ॥ १४॥ ``सत्यं दया तथा शान्तिरहिंसा'' चेति कीर्तिताः । धर्मस्यावयवास्तात चत्वारः पूर्णतां गताः ॥ १५॥ सर्वप्रभेदैः सम्पूर्णा एते सत्ययुगे मताः । एतेषां ह्रसते पादस्त्रेतायां द्वापरे पुनः ॥ १६॥ द्वौ पादौ पाद एकश्च कलौ सोऽन्ते विनङ्क्ष्यति । तस्माद्धर्मे मतिः कार्या सुरासुरनरादिभिः ॥ १७॥ स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् । यथा स्वल्पमधर्मं हि जनयेत्तु महाभयम् ॥ १८॥ ॥ इति बृहद्धर्मपुराणे व्यासजाबालिसंवादे प्रथमोऽध्यायान्तर्गता धर्ममहिमा सम्पूर्णा ॥ (धर्मस्यावयवाः - सत्यं दयां शान्तिः अहिंसा) सूत उवाच । एवं श्रुत्वा स जाबालिः प्राह व्यासं मुनीश्वरम् । सत्यादेर्वद मे भेदान् धर्मावयवरूपिणः ॥ १॥ व्यास उवाच । (सत्यं) अमिथ्यावचनं सत्यं स्वीकारप्रतिपालनम् । प्रियवाक्यं गुरोः सेवा दृढञ्चैव व्रतं कृतम् ॥ २॥ आस्तिक्यं साधुसङ्गश्च पितुर्मातुः प्रियङ्करः । शुचित्वं त्रिविधञ्चैव ह्रीरसञ्चय एव च ॥ ३॥ (त्रिविध शौच - कायिक वाचिक मानसिक) एवं द्वादशधा सत्यं दयां मे वदतः श‍ृणु । (दयां) परोपकारो दानञ्च सर्वदा स्मितभाषणम् ॥ ४॥ विनयो न्यूनताभावस्वीकारः समतामतिः । षड्विधेयं दया प्रोक्ता श‍ृणु शान्तिमथ मुने ॥ ५॥ (शान्तिः) अनसूयाल्पसन्तोष इन्द्रियाणाञ्च संयमः । असङ्गमो मौनमेवं देवपूजाविधौ मतिः ॥ ६॥ अकुतश्चिद्भयत्वञ्च गाम्भीर्यं स्थिरचित्तता । अरुक्षभावः सर्वत्र निस्पृहत्वं दृढा मतिः ॥ ७॥ विवर्जनं ह्यकार्याणां समः पूजापमानयोः । श्लाघा परगुणेऽस्तेयं ब्रह्मचर्यं धृतिः क्षमा ॥ ८॥ आतिथ्यञ्च जपो होमस्तीर्थसेवार्यसेवनम् । अमत्सरो बन्धमोक्षज्ञानं संन्यासभावना ॥ ९॥ सहिष्णुता सुदुःखेषु अकार्पण्यममूर्खता । एवमादिगुणा विप्र शान्तित्वेन प्रकीर्तिताः ॥ १०॥ (अहिंसा) अहिंसात्वासनजयः परपीडाविवर्जनम् । श्रद्धाचातिथिसेवा च शान्तरूपप्रदर्शनम् ॥ ११॥ आत्मीयता च सर्वत्र आत्मबुद्धिः परात्मसु । इति नानाविधाः प्रोक्ता अहिंसेति महामुने ॥ १२॥ ॥ इति बृहद्धर्मपुराणे व्यासजाबालिसंवादे द्वितीयोऽध्यायान्तर्गता धर्मावयवमहिमा सम्पूर्णा ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः १। ३०-४७ ॥ २। १-१२ ॥
% Text title            : Importance of Dharma Conveyed by Vyasa Maharshi
% File name             : dharmamahimA.itx
% itxtitle              : dharmamahimA vyAsaproktA (bRihaddharmapurANAntargatA)
% engtitle              : dharmamahimA vyAsaproktA
% Category              : misc, advice, vyAsa, bRihaddharmapurANam
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Vyasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 1| 30\-47 || 2| 1\-12 ||
% Indexextra            : (Scan)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org