श्रीविद्यारण्यमुनिकृतं दुर्वासनाप्रतिकारदशकम्

श्रीविद्यारण्यमुनिकृतं दुर्वासनाप्रतिकारदशकम्

Shri Vidyaranyamunikritam Durvasana PratikAra Dashakam प्रातर्वैदिककर्मतस्तदनु सद्वेदान्तसच्चिन्तया पश्चाद्भारतमोक्षधर्मकथया वासिष्ठरामायणात् । var धर्ममननात् सायं भागवतार्थतत्त्वकथया रात्रौ निदिध्यासनात् var दिव्यकथया कालो गच्छतु नः शरीरभरणं प्रारब्धकन्ठार्पितम् ॥ १॥ अज्ञानं त्यज हे मनो मम सदा ब्रह्मात्मसद्भावनात् var मनोऽपि च सदा ब्रह्मात्मसम्भावनात् सङ्कल्पानखिलानपि त्यज जगन्मिथ्यात्व सम्भावनात् । कामं साधनसाधनाश्रम परिध्यानादजस्रं त्यज क्रोधं तु क्षमया सदा जहि बलाल्लोभं तु सन्तोषतः ॥ २॥ जिह्वोपस्थसुखभ्रमं त्यज मनः पर्यन्तदुःखेक्षणात् पारुष्यं मृदुभाषणात्त्यज वृथालापश्रमं मौनतः । दुस्सङ्गं त्यज साधुसङ्गमबलाद्गर्वं तु भङ्गेक्षणात् निन्दादुःखमनिन्द्यदेवमुनिभिर्निन्दाकथासंस्कृतेः ॥ ३॥ निद्रां सात्विकवस्तुसेवनतया स्वप्नं सदा जागरात् var सेवकतया रोगान् जीर्णमिताशनाद्दैन्यं महाधैर्यतः । अर्थानर्थपरिग्रहं त्यज वृथा संसर्गसन्त्यागतः स्त्रीवाञ्छां त्यज दोषदर्शनबलाद्दुःखं सुखात्मेक्षणात् ॥ ४॥ दारासक्तिमनादरात्सुतधनासक्तिं त्वनित्यत्वतः स्नेहं मोह विसर्जनात्करुणया नैष्ठुर्यमन्तस्त्यज । औदासीन्य समाश्रयात्त्यज सुह्रुन्मित्रारि दुर्वासना सर्वानर्थकरान् दशेन्द्रियरिपूनेकान्तवासान् जहि ॥ ५॥ आलस्यं त्वरया श्रमं श्रमधिया तन्द्रीं समुत्थानतः भेद भ्रान्त्यभेददर्शनबलात्तां मिथ्यात्वतः सत्यताम् । मर्मोक्तिं निज मर्म कर्म कथया क्रोधं स्वसाम्येक्षणात् आक्रोशं कुशलोक्तितस्य च मनश्छिन्द्यप्रमादो भयम् ॥ ६॥ भूतार्थस्मरणं वृथा भ्रम धिया प्राप्तं तु हानेक्षणात् भव्यर्थव्यसनं सदा त्यज मनः प्रारब्धचोद्येक्षणात् । शिष्टाशिष्टजनक्रियास्त्यज वृथाकष्टानुसन्धानतः स्नेहाद्वेषमतिं सदा त्यज जनं भस्मांस्तथा संस्मृतेः ॥ ७॥ अध्यात्मादि भवं सदा त्यज मनस्तापं स्वभावेक्षणात् वैषम्यं समभावतः परकथा विक्षेपमक्षोभतः । धिक्कारादि भवन्तु दुःखमनिशं तद्योग्यता भावनात् तज्ञातज्ञ शिशून्क्षमस्व कृपया कर्मक्षया ताडनम् ॥ ८॥ आयुर्गच्छति पेटिकामिव जलं सन्त्यज्यदेहं जवात् var पेटिकाजलमिव त्यक्तैव देहं गच्छन्तीन्द्रियशक्तयोऽपि कुलटा यद्वन्नरं निर्धनम् । प्रज्ञां गच्छति धावदाहसमये नीडं मृगीपक्षिवत् var प्रज्ञा गच्छति दावदाहसमये श्रेणी मृगीणामिव ज्ञात्वा सत्वरमाश्रयमात्मपदवीं देहं वृथा मा कृथाः ॥ ९॥ धैर्यैरावतशान्तिधेनुदमना मन्दारवृक्षं सदा मैत्र्याद्यप्सरसं विवेकतुरगं सन्तोषचिन्तामणिम् । आत्मज्ञानमहामृतं समरसं वैराग्यचन्द्रोदयम् var नैराश्यचन्द्रोदयम् वेदान्तार्णवमाश्रयन्ननुदिनं सेवस्व मुक्तिश्रियम् ॥ १०॥ प्रसादाद्दक्षिणामूर्तेः श‍ृत्याचार्य प्रसादतः । दुर्वासना प्रतीकार दशकं रचितं मया ॥ ॥ इति श्रीविद्यारण्यमुनिकृतं दुर्वासनाप्रतिकारदशकं सम्पूर्णम्॥ Encoded and proofread by Ankur Nagpal ankurnagpal108 at gmail.com
% Text title            : durvAsanApratikAradashakam Reversal of Evil Propensities Durvasana Pratikara Dashaka
% File name             : durvAsanApratikArAdashakam.itx
% itxtitle              : durvAsanApratikAradashakam (vidyAraNyavirachitam)
% engtitle              : durvAsanApratikAradashakam
% Category              : misc, upadesha, dashaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Swami Vidyaranya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ankur Nagpal
% Proofread by          : Ankur Nagpal
% Indexextra            : (Scan, Translation 1, 2)
% Latest update         : August 17, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org