नवरत्नम्

नवरत्नम्

मित्रमर्थी तथा नीतिर्धर्मकार्पण्यमूर्खकाः । स्त्रीणां विद्वान् तथोत्खातान् नवरत्नमिदं क्रमात ॥ मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं कार्य्येण द्विजमादरेणयुवतीं प्रेम्ना समैर्बान्धवान् । अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं विद्याभीरसिकं रसेन सकलं शीलेन कुर्य्याद्वशम् ॥ १॥ अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छनं लुब्धोऽकीर्तिमसङ्गरः परिभवं दुष्टोऽन्यदोषे रतिम् । निःस्वो वञ्चनमुन्मना विकलतां शोकाकुलः संशयं दुर्वागप्रियतां दुरोदरवशः प्राप्नोति कष्टं मुहुः ॥ २॥ नीतिर्भूमिभुजां नतिर्गुणवतां ह्रीरङ्गनानां धृति र्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो गिराम् । लावन्यं वपुषः स्मृतिः सुमनसां शान्तिर्द्विजस्य क्षमा सक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतां मण्डनम् ॥ ३॥ धर्मः प्रागेवचिन्त्यः सचिवमतिगतिर्भावनीया सदैव ज्ञेयं लोकानुवृत्तं वरचरनयनैर्मण्डलं वीक्षणीयम् । प्रच्छाद्यौ रागरोषौ मृदुपरुषगुणौ योजनीयौ च काले आत्मा यत्नेन रक्ष्यो रणशिरसिपुनःसोऽपि नापेक्षणीयः ॥ ४॥ कार्पण्येन यशः क्रुधा गुणचयो दम्भेन सत्यं क्षुधा मर्यादा व्यसनैर्धनानि विपदा स्थैर्यं प्रमादैर्दिजः । पैशुन्येन कुलं मदेन विनयो दुश्चेष्टया पौरुषं दारिद्र्येण जनादरो ममतया चात्मप्रकाशो हतः ॥ ५॥ मूर्खोऽशान्तस्तपस्वी क्षितिपतिरलसो मत्सरो धर्मशीलो दुःस्थो मानी गृहस्थः प्रभुरतिकृपणः शास्त्रविद्धर्महीनः । आज्ञाहीनो नरेन्द्रः शुचिरपि सततं यः परान्नोपभोगी वृद्धो रोगी दरिद्रः स च युवतिपतिर्धिग्विडम्बप्रकारम् ॥ ६॥ स्त्रीणां यौवनमर्थिनामनुगमो राज्ञां प्रतापः सतां सत्यं स्वल्पधनस्य सञ्चितिरसदृत्तस्य वाग्डम्बरः । साचारस्य मनोदमः परिणतेर्विद्या कुलस्यैकता सेवाया धनमुन्नतेर्गुणचयः शान्तेर्विवेको बलम् ॥ ७॥ विद्वान् संसदि पाक्षिकः परवशोमानी दरिद्रो गृही वित्ताद्यः कृपणः सुखी परवशो वो न तीर्थाश्रितः । राजा दुःसचिवप्रियः कुलभवो मूर्खः पुमां स्त्रीजितो वेदान्ती हतसक्रियः किमपरं हास्यास्पदं भूतले ॥ ८॥ उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वन् शिशून्वर्द्धयन् प्रोत्तुङ्गान् नमयन्नतान्समुदयन् विश्लेषयन् संहतान् । तीवान् कण्टकिनो बहिर्नियमयन् ग्लानान्मुहुःसेचयन् मालाकार इव प्रयोगनिपुणो राजा चिरं नन्दतु ॥ ९॥ इति नवरत्नं समाप्तम् । Encoded and proofread by Aaditya Kalyanaraman
% Text title            : Navaratnam
% File name             : navaratnam.itx
% itxtitle              : navaratnam
% engtitle              : navaratnam
% Category              : misc, subhaashita, nava
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman
% Proofread by          : Aaditya Kalyanaraman
% Description/comments  : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888
% Indexextra            : (Scan 1, 2)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org