श्रीरामकृष्ण विलोम काव्यं (कवि सूर्य)

श्रीरामकृष्ण विलोम काव्यं (कवि सूर्य)

तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवं दयाश्रीः । श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम् ॥ १॥ चिरं विरंचिर्न चिरं विरंचिः साकारता सत्यसतारका सा । साकारता सत्यसतारका सा चिरं विरंचिर्न चिरं विरंचिः ॥ २॥ तामसीत्यसति सत्यसीमता माययाक्षमसमक्षयायमा । माययाक्षसमक्षयायमा तामसीत्यसति सत्यसीमता ॥ ३॥ का तापघ्नी तारकाद्या विपापा त्रेधा विद्या नोष्णकृत्यं निवासे । सेवा नित्यं कृष्णनोद्या विधात्रे पापाविद्याकारताघ्नी पताका ॥ ४॥ श्रीरामतो मध्यमतोदि येन धीरोऽनिशं वश्यवतीवराद्वा द्वारावतीवश्यवशं निरोधी नयेदितो मध्यमतोऽमरा श्रीः ॥ ५॥ कौशिके त्रितपसि क्षरव्रती योऽददाद्ऽद्वितनयस्वमातुरम् । रन्तुमास्वयन तद्विदादयोऽ तीव्ररक्षसि पतत्रिकेशिकौ ॥ ६॥ लम्बाधरोरु त्रयलम्बनासे त्वं याहि याहि क्षरमागताज्ञा । ज्ञातागमा रक्ष हि याहि या त्वं सेना बलं यत्र रुरोध बालम् ॥ ७॥ लङ्कायना नित्यगमा धवाशा साकं तयानुन्नयमानुकारा । राकानुमा यन्ननु यातकंसा शावाधमागत्य निनाय कालम् ॥ ८॥ गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः । तामसाक्षरतातीते ये रावैरध्वजाधिगाः ॥ ९॥ तावदेव दया देवे यागे यावदवासना । नासवादवया गेया वेदे यादवदेवता ॥ १०॥ सभास्वये भग्नमनेन चापं कीनाशतानद्धरुषा शिलाशैः । शैलाशिषारुद्धनताशनाकी पञ्चानने मग्नभये स्वभासः ॥ ११॥ न वेद यामक्षरभामसीतां का तारका विष्णुजितेऽविवादे । देवाविते जिष्णुविकारता का तां सीमभारक्षमयादवेन ॥ १२॥ तीव्रगोरन्वयत्रार्यो वैदेहीमनसो मतः । तमसो न महीदेवै- र्यात्रायन्वरगोव्रती ॥ १३॥ वेद या पद्मसदनं साधारावततार मा । मारता तव राधा सा नन्द सद्मप यादवे ॥ १४॥ शैवतो हननेऽरोधी यो देवेषु नृपोत्सवः । वत्सपो नृषु वेदे यो धीरोऽनेन हतोऽवशैः ॥ १५॥ नागोपगोऽसि क्षर मे पिनाकेऽ नायोऽजने धर्मधनेन दानम् । नन्दानने धर्मधने जयो ना केनापि मे रक्षसि गोपगो नः ॥ १६॥ ततान दाम प्रमदा पदाय नेमे रुचामस्वनसुन्दराक्षी । क्षीरादसुं न स्वमचारु मेने यदाप दाम प्रमदा नतातः ॥ १७॥ तामितो मत्तसूत्रामा शापादेष विगानताम् । तां नगाविषदेऽपाशा मात्रासूत्तमतो मिता ॥ १८॥ नासावद्यापत्रपाज्ञाविनोदी धीरोऽनुत्या सस्मितोऽद्याविगीत्या । त्यागी विद्यातोऽस्मि सत्त्यानुरोधी दीनोऽविज्ञा पात्रपद्यावसाना ॥ १९॥ संभावितं भिक्षुरगादगारं याताधिराप स्वनघाजवंशः । शवं जघान स्वपराधिताया रङ्गादगारक्षुभितं विभासम् ॥ २०॥ तयातितारस्वनयागतं मा लोकापवादद्वितयं पिनाके । केनापि यं तद्विदवाप कालो मातंगयानस्वरतातियातः ॥ २१॥ शवेऽविदा चित्रकुरङ्गमाला पञ्चावटीनर्म न रोचते वा । वातेऽचरो नर्मनटीव चापं लामागरं कुत्रचिदाविवेश ॥ २२॥ नेह वा क्षिपसि पक्षिकंधरा मालिनी स्वमतमत्त दूयते । ते यदूत्तमतम स्वनीलमा- राधकं क्षिपसि पक्षिवाहने ॥ २३॥ वनान्तयानस्वणुवेदनासु योषामृतेऽरण्यगताविरोधी । धीरोऽवितागण्यरते मृषा यो सुनादवेणुस्वनयातनां वः ॥ २४॥ किं नु तोयरसा पम्पा न सेवा नियतेन वै । वैनतेयनिवासेन पापं सारयतो नु किम् ॥ २५॥ स नतातपहा तेन स्वं शेनाविहितागसम् । संगताहिविनाशे स्वं नेतेहाप ततान सः ॥ २६॥ कपितालविभागेन योषादोऽनुनयेन सः । स नये ननु दोषायो नगे भाविलतापिकः ॥ २७॥ ते सभा प्रकपिवर्णमालिका नाल्पकप्रसरमभ्रकल्पिता । ताल्पिकभ्रमरसप्रकल्पना कालिमर्णव पिक प्रभासते ॥ २८॥ रावणेऽक्षिपतनत्रपानते नाल्पकभ्रमणमक्रमातुरम् । रन्तुमाक्रमणमभ्रकल्पना तेन पात्रनतपक्षिणे वरा ॥ २९॥ दैवे योगे सेवादानं शङ्का नाये लङ्कायाने । नेयाकालं येनाकाशं नन्दावासे गेयो वेदैः ॥ ३०॥ शङ्कावज्ञानुत्वनुज्ञावकाशं याने नद्यामुग्रमुद्याननेया । याने नद्यामुग्रमुद्याननेया शंकावज्ञानुत्वनुज्ञावकाशम् ॥ ३१॥ वा दिदेश द्विसीतायां यं पाथोयनसेतवे । वैतसेन यथोपायं यन्तासीद्ऽविशदे दिवा ॥ ३२॥ वायुजोऽनुमतो नेमे संग्रामेऽरवितोऽह्नि वः । वह्नितो विरमे ग्रासं मेनेऽतोऽमनुजो युवा ॥ ३३॥ क्षताय मा यत्र रघोरितायु- रङ्कानुगानन्यवयोऽयनानि । निनाय यो वन्यनगानुकारं युतारिघोरत्रयमायताक्षः ॥ ३४॥ तारके रिपुराप श्री- रुचा दाससुतान्वितः । तन्वितासु सदाचारु श्रीपुरा पुरि के रता ॥ ३५॥ लङ्का रङ्कांगराध्यासं याने मेया काराव्यासे । सेव्या राका यामे नेया संध्यारागाकारं कालम् ॥ ३६॥ ॥ इति श्रीदैवज्ञपण्डित सूर्यकवि विरचितं विलोमाक्षररामकृष्णकाव्यं समाप्तम् ॥ Encoded and proofread by P. P. Narayanaswami at swami at math.mun.ca
% Text title            : rAmakRiShNa viloma kAvyaM (kavi sUrya)
% File name             : raamakrshhna.itx
% itxtitle              : rAmakRiShNa vilomakAvyam (kavi sUryakRitam)
% engtitle              : rAmakRiShNa viloma kAvyaM (kavi sUrya)
% Category              : kAvya, misc, sAhitya, raama, krishna
% Location              : doc_z_misc_general
% Sublocation           : misc
% Subcategory           : sahitya
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P. P. Narayanaswami swami at math.mun.ca
% Proofread by          : P. P. Narayanaswami swami at math.mun.ca
% Latest update         : April 14, 2012
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org