उपदेशचतुर्विंशतिः

उपदेशचतुर्विंशतिः

करणं सर्वसिद्धीनां चित्तानुसरणं गुरोः । इति निश्चित्य सर्वेषु कार्येषु प्रविशार्भक ॥ १॥ सुतेषु करुणा यद्वत्प्रसवित्र्यास्ततोऽपि च । प्रभूता करुणा शिष्ये सद्गुरोरिति निश्चिनु ॥ २॥ मातापितरावस्मिञ्जन्मन्येवार्भकस्य सुखवृद्धिम् । इच्छत आगामिजनुःसौख्यं स्मरतो न जात्वपि हि ॥ ३॥ शिष्यस्य सद्गुरुः खलु सञ्चितमुखपापसङ्गराहित्यम् । किञ्चावृत्तिविहीनं ब्रह्मपदं काङ्क्षते कृपया ॥ ४॥ सौख्यं च तदपि संश‍ृणु यत्पितराविच्छतस्तनूजस्य । भार्यां बिभर्तु तनयान्प्राप्नोतु तनोतु सतततद्रक्षाम् ॥ ५॥ आर्जयतु च धनमनिशं यया कयाचित्प्रणाल्यायम् । अपि नौ जीर्णवयस्कौ पातु च मोदेन सर्वविषयेषु ॥ ६॥ राज्ञां वा धनिकानां मनोऽनुवृत्तिं विधाय तनुजातः । अभ्यधिकं तत्तोषं प्राप्नोतु च तेन बहुलधनम् ॥ ७॥ इति बहुलदुःखमेव हि सौख्याभासं तनूजस्य । पितरौ लोके रात्रिन्दिवमेव चिन्तयन्तौ स्तः ॥ ८॥ मा सज्जतु मच्छिष्यो धनदारास्निग्धपुत्रगेहेषु । तद्रक्षणार्थमर्थग्रहणे यत्नं न कञ्चिदपि कुर्यात् ॥ ९॥ मा कुरुताद्दशनानां विवृतिं धनिकाग्रतः कदाचिदपि । मा भूपतोषणार्थं स्तुतिमपि वितनोतु दीनवाक्सरणिम् ॥ १०॥ मांसासृङ्मलराशौ देहेऽहन्ता कदापि मा भवतु । नश्वरतमेषु जात्वपि भोगेष्वास्थालवोऽपि मा भूयात् ॥ ११॥ मा सार्वभौमपदवीं वाञ्छतु मा देवराजतां क्वापि । शमदान्त्युपरतिमुखषट्सम्पदमाप्नोतु सुस्थिरां शीघ्रम् ॥ १२॥ नित्यानित्यविवेकं मोक्षप्रासादगमननिःश्रेणिम् । दृढतरमुमुक्षुतामप्याश्रयतात्सत्वरं सुखेनैव ॥ १३॥ सुविधाय सशिखवपनं छित्वा कर्मार्थमादृतं सूत्रम् । स्वीकृतपारमहस्यो विहर सुखेनेति सद्गुरुर्ब्रूते ॥ १४॥ यदि यौ कौचित्पितराविच्छत आत्मोद्भवस्य परमपदम् । तौ तर्हि सद्गुरुस्थलकृताभिषेकौ विजानीहि ॥ १५॥ पित्रोश्च सद्गुरोरप्यन्तरमेवं विमृश्य वत्स चिरम् । नित्यसुखेच्छा चेत्तव तरसा व्रज सद्गुरुं शरणम् ॥ १६॥ सद्गरुरिह सम्प्राप्तं शिष्यं तत्त्वं यथावदुपदिश्य । दयया नैसर्गिक्या नित्यसुखं प्रापयेत्तरसा ॥ १७॥ इति यतिवचःप्रबुद्धः शिशुरूहापोहदक्षमतिरेवम् । पप्रच्छ मुक्तिकामस्त्यक्तैहिकपारलौकिकेच्छः सन् ॥ १८॥ शिष्य उवाच-- सद्गुरुसेवनमेव हि नित्यसुखावाप्तिसाधनं ब्रूषे । सद्गुरुरीदृश इति मे यतिवर तल्लक्षणं ब्रूहि ॥ १९॥ गुरुरुवाच- निर्हेतुककरुणाजनिभूमिः सन्त्यक्तविषयेच्छः । लुप्तस्वपरत्वमतिः स्मितलसदास्याम्बुजः सततम् ॥ २०॥ शीलितनिगमान्तततिः पालितमैत्रीप्रमुख्यगुणजालः । तत्त्वोपदेशनिरतः सत्वरमेवाङ्घ्रिनम्रलोकानाम् ॥ २१॥ सक्रोधानक्रोधान् रागाढ्यान् रागनिर्मुक्तान् । कुर्वाणो विषयेष्वतिवैरस्यं बोधयंस्तरसा ॥ २२॥ लोकार्थमाश्रमोचितचर्यानिरतः समाधिरहितेषु । कालेषु किञ्च कृष्णद्वैपायनसूत्रजालबोधयिता ॥ हठराजमुख्ययागानधिकारिविभेदतः प्रणम्रेभ्यः । प्रतिपादयन्नजस्रं हर्षप्राग्भारतुन्दिलस्वान्तः ॥ २४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता उपदेशचतुर्विंशतिः सम्पूर्णा । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : upadeshachaturviMshatiH
% File name             : upadeshachaturviMshatiH.itx
% itxtitle              : upadeshachaturviMshatiH (shivAbhinavanRisiMhabhAratIvirachitA)
% engtitle              : upadeshachaturviMshatiH
% Category              : misc, vedanta, advice, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, chaturviMshati
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org