श्रीरामायणतात्पर्यसङ्ग्रहस्तोत्रम्

श्रीरामायणतात्पर्यसङ्ग्रहस्तोत्रम्

वाल्मीकिरादिकविराट् अखिलार्थदर्शी साक्षाद्विरिञ्च इव संप्रतिपन्नभावः । विश्वेश विष्णुमधिकृत्य कृते प्रबन्धे व्यक्त्या तवैव निबबन्ध परं परत्वम् ॥ १॥ रामायणे हि कलशप्रभवाश्रमस्था देवादयोऽपि तमुपासत इत्युदीर्य । स्थानानि चात्र मधुजिन्मघवन्मुखानां तस्याश्रमे निगदितानि न ते कपर्दिन् ॥ २॥ तेनत्वमेव ननु सिद्ध्यसि पारिशेष्या- त्तस्येन्दुशेखर तपोनिकरैरुपास्यः । तस्याप्युपासकतया विनिवेशितेभ्यः तेभ्यस्तवत्वतितरां महिमा प्रसिद्धयेत् ॥ ३॥ अत्यन्तपूज्य विषयं किलयत्प्रसिद्धं श्रीमद्विशेषणमिदं हरिमूर्तिरूपात् । अस्त्रात्वदाप्तमधिकं किमपि त्रिशूलं व्यङ्क्तुं त्वयीव न परत्र निवेशितं तत् ॥ ४॥ कुम्भोद्भवस्य सुरसंसदुपास्यता च श्रीमद्विशेषणमिदं च तवेन्दुमौले । श्रीरामचन्द्र वचनेविति तन्निबन्धः तस्यापि भक्तिमधिकां भवति व्यनक्ति ॥ ५॥ यस्यास्ति हि स्म शिबिरं शिवदक्षिणाग्रे कुक्षिङ्गते जलनिधेर्नलसेतु कॢप्त्यै । तस्मिन् जगद्विदित भूमनि सेतुबन्धे पूर्वं प्रसन्न इति च त्वयि भक्तिमूचे ॥ ६॥ श्रान्तस्सुदीर्घसमरेण रघुप्रवीर- श्चिआन्ताकुलः कलशयोनिकृतोपदेशः । ब्रह्मच्युतत्रिणयनेश भवत्स्वरूपं स्तोत्रेण यद्रिपुजयाय रविं प्रपन्नः ॥ ७॥ रक्षोधिपो निहत एव दिवं प्रयाहि कार्यं कृतं खलु नः इत्युदिते विधात्रा । राज्यस्थितः कुरुतुरङ्गममेधयज्ञ मित्युक्तमेवजगृहे तव यच्चशम्भो ॥ ८॥ इक्ष्वाकुवंश भवराज्यपदे निविष्टः त्वामेव यच्च सुचिरं हयमेधकॢप्त्या । ईजेकथान्तर गिरा शिवतेन चक्री यष्टव्य इत्यवरजस्य निरस्य भावम् ॥ ९॥ एतैस्त्वयि प्रकटिता रघुनन्दनस्य भक्तिः स्थिरा परतरत्वमतिश्च नित्या । सुव्यक्तमादिकविना स्वयमात्मनश्च रुद्रस्सविष्णुरिव चेत्युपमोक्तिभङ्ग्या ॥ १०॥ संवत्सरं वरद वासयितुं प्रवृत्तः सीतां दशाननगृहे जगतां नियन्तुः । सङ्कल्प एव तव तद्वसतेरबोधे रामस्य हेतुरिति भावममुष्य मन्ये ॥ ११॥ सीतापहारमवलोक्य रघूत्तमाय ब्रूयुर्नजात्विति मुनिः विदितत्वदाज्ञः । पृष्टो यदस्य रघुचन्द्रमसा निवासं उक्त्वागतः खगपतिः कियदन्यदन्यत् ॥ १२॥ संसूच्य वक्ष्य इति नाह कबन्ध एत- दज्ञानमभ्यनयदत्र च सूर्यसूनुः । उक्तं हि तत्र भगवन्ननिमित्तमन्यत् सङ्कल्प एव भवतश्शिव तस्य दृष्टिः ॥ १३॥ ज्ञातेरिपुं रघुपतिः लघुसञ्जिहीर्षेत् यःक्रोधतः समजिहीर्षदशेषलोकान् । मोघो भवेच्छिवतदा निहते रिपौ ते सङ्कल्प एव न हतेतु तदीयबाणः ॥ १४॥ तत्रोद्यते सकलसंहरणाय भीत्या सद्यो दशाननवधोस्त्विति वाञ्छया च । यन्नाहरोपित शरन्तमुपेत्यदेवः तत्रापि सर्वजगदीश स एव हेतुः ॥ १५॥ गङ्गाशिवेशिरसिते पतनेन पुण्या पापापनोदन विनोदपटीयसीति । देवादयोऽपि वसुधातल वासमाप्ताः स्नातास्तथेति स वचो निबबन्ध चार्षम् ॥ १६॥ नारायणस्य धनुषस्तव भीमचापात् उत्कृष्टतां गणयतः किल भार्गवस्य । यन्मेनिरेत्वदधिकं तमितीववाक्यं तद्बाधितं च वचनेन रघूद्वहस्य ॥ १७॥ दृप्तस्य कोपकलुषस्य वचः किलाद्यं धर्मस्य विग्रहवतस्तु वचोद्वितीयम् । युद्धे क्वचित्त्वदधिकत्वमरेर्वचश्च त्वद्दत्तसत्यवरनिर्वहणाययुक्तम् ॥ १८॥ इत्थं तव श्रुतिशत प्रथितं परत्वं प्राधान्यतः स्मरहर प्रतिपादनीयम् । द्वारं तु रामचरितं कविना गृहीतं- रामायणे महितं उत्तमकाव्यरत्ने ॥ १९॥ केचिद्विभीषणसमाचरितं प्रधानं कोणे श्रुतं प्रपदनं प्रतिपाद्यमाहुः । प्राधान्यमत्र कथमुत्तमनाम्नि काव्ये- वाच्यातिशायिविषयार्थि तदश्नुवीत ॥ २०॥ स्याच्चत्तदीशफलगौरवतः प्रधानं इक्ष्वाकु-नायक समाचरितं तथा स्यात् । तच्चापि वायसकृतं धनलाभतोऽपि दारात्मलाभमधिकं हि बुधा वदन्ति ॥ २१॥ तच्चेद्विमुक्तिफलकं फलगौरवं स्यात् राज्येप्सयैव तु कृतं तदिति प्रसिद्धम् । श्रीरामचन्द्रपवनात्मजयोश्च सूक्त्या साक्षाच्च तस्य वचनेन विभीषणस्य ॥ २२॥ लङ्का सुहृद्धन सुखानुभवादि सर्वं त्यक्तं मयेति तु वचो न ततो विरक्त्या । श्रीरामचन्द्रकरुणा कटाक्षलब्धे तत्रैव रागपिशुनः खलु वाक्यशेषः ॥ २३॥ ज्ञात्वातदीप्सितमतोऽथ रघुप्रवीरः तेनैव रावणबलादि च वाचयित्वा । कृत्वा च रावणतदिष्टवध प्रतिज्ञां राज्याधिपत्यमददां अभिषेकपूर्वम् ॥ २४॥ प्राचेतसाय कवये प्रथमाय तस्मै तत्काव्यहारतरळाय च राघवाय । विश्वात्मने तदुभयस्थिर भावलक्ष्य मुख्यास्पदाय विभवे च नमश्शिवाय ॥ २५॥ इति श्रीअप्पय्यदीक्षितविरचितं श्रीरामायणतात्पर्यसङ्ग्रहस्तोत्रं समूर्णम् । Encoded and proofread by Rama Prakasha ramaprakashak at gmail.com
% Text title            : Shri Ramayana Tatparya Sangraha Stotram
% File name             : rAmAyaNatAtparyasangrahastotram.itx
% itxtitle              : rAmAyaNatAtparyasaNgrahastotram (appayyadIkShitavirachitam)
% engtitle              : rAmayaNatAtparyasangrahastotram
% Category              : major_works, appayya-dIkShita, raama, shiva
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% SubDeity              : raama
% Texttype              : pramukha
% Author                : Appayya Dixit
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rama Prakasha ramaprakashak at gmail.com
% Proofread by          : Rama Prakasha ramaprakashak at gmail.com
% Indexextra            : (Scan)
% Latest update         : August 28, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org