स्तुतिकुसुमाञ्जलिः

स्तुतिकुसुमाञ्जलिः

ॐ श्रीगणेशाय नमः । नमः शिवाय निःशेषक्लेशप्रशमशालिने । त्रिगुणग्रन्थिदुर्भेदभवभेदविभेदिने ॥

सूचिपत्रम् ।

१. स्तुतिप्रस्तावना प्रथमं स्तोत्रम् । २. नमस्कारात्मकं द्वितीयं स्तोत्रम् । ३. आशीर्वादाख्यं तृतीयं स्तोत्रम् । ४. मङ्गलाष्टकं चतुर्थं स्तोत्रम् । ५. कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् । ६. हराष्टकं षष्ठं स्तोत्रम् । ७. सेवाभिनन्दनं सप्तमं स्तोत्रम् । ८. शरणाश्रयणं अष्टमं स्तोत्रम् । ९. कृपणाक्रन्दनं नवमं स्तोत्रम् । १०. करुणाक्रन्दनं दशमं स्तोत्रम् । ११. दीनाक्रन्दनं एकादशं स्तोत्रम् । १२. तमःशमनं द्वादशं स्तोत्रम् । १३. प्रभुप्रसादनं त्रयोदशं स्तोत्रम् । १४. हितस्तोत्रं चतुर्दशं स्तोत्रम् । १५. करुणाराधनं पञ्चदशं स्तोत्रम् । १६. उपदेशनं षोडशं स्तोत्रम् । १७. भक्तिस्तोत्रं सप्तदशं स्तोत्रम् । १८. सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् । १९. भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् । २०. हसितस्तोत्रं विंशं स्तोत्रम् । २१. अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् । २२. कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् । २३. श‍ृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् । २४. द्विपदयमकं चतुर्विंशं स्तोत्रम् । २५. रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् । २६. पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् । २७. पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् । २८. पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् । २९. एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् । ३०. महायमकस्तोत्रं त्रिंशं स्तोत्रम् । ३१. नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् । ३२. शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् । ३३. कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् । ३४. अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् । ३५. ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् । ३६. स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् । ३७. स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् । ३८. पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् । ३९. ग्रन्थकर्तुर्वंशवर्णनम् ।

१. स्तुतिप्रस्तावना प्रथमं स्तोत्रम्

ह्लादवद्भिरमलैरनर्गलैर्जीवनैरघहरैर्नवैरियम् । स्वामिनः क्लमशमक्षमैः क्षणं रोद्धुमर्हति मनः सरस्वती ॥ १॥ स्वामिनः स्थिरगुणा सवक्रिमा कर्णयोरमृतवर्षिणी मनः । कर्त्तुमर्हति मुहूर्त्तमुज्झितस्वैरचापलमियं सरस्वती ॥ २॥ रम्यरीतिरनघा गुणोज्ज्वला चारुवृत्तरुचिरा रसान्विता । रञ्जयत्वियमलङ्कृता मनः स्वामिनः प्रणयिनी सरस्वती ॥ ३॥ सत्त्वधाम वरलाभयाचितश्लाघ्यवर्णविशदा विशत्वियम् । निर्मलं सघनकालविप्लवा मानसं स्मरजितः सरस्वती ॥ ४॥ भक्तितः सपदि सर्वमङ्गला बोधिता निजधियैव मेऽनया । आरिराधयिषतीश्वरं वरं लब्धुमीप्सितमियं सरस्वती ॥ ५॥ ओमिति स्फुरदुरस्यनाहतं गर्भगुम्फितसमस्तवाङ्मयम् । दन्ध्वनीति हृदि यत्परं पदं तत्सदक्षरमुपास्महे महः ॥ ६॥ भानुना तुहिनभानुना बृहद्भानुना च विनिवर्तितं न यत् । येन तज्झगिति(झटिति)शान्तिमान्तरं ध्वान्तमेति तदुपास्महे महः ॥ ७॥ कीचकादिकुहरेष्विवाऽम्बरं बिम्बमम्बरमणेरिवोर्मिषु । एकमेव चिदचित्स्वनेकधा यच्चकास्ति तदुपास्महे महः ॥ ८॥ तर्ककर्कशगिरामगोचरं स्वानुभूतिसमयैकसाक्षिणम् । मीलिताखिलविकल्पविप्लवं पारमेश्वरमुपास्महे महः ॥ ९॥ स्वावभासमयमेव मायया येन भिन्नमवभास्यते जगत् । चित्रमिन्द्रधनुरभ्रलेखया भास्वतेव तदुपास्महे महः ॥ १०॥ हृद्गुहागहनगेहगूहितं भासिताऽखिलजगत्त्रयोदरम् । कन्दकन्दरदरीमुखोद्गतप्राणमारुतकृतस्थिरस्थितिम् ॥ ११॥ त्यक्तसर्वदशमक्षयोदयं रूपवर्जितमभित्तिसंश्रयम् । यं निरञ्जनमनक्षगोचरं दीपमद्भुतमुशन्ति तं स्तुमः ॥ १२॥ यस्य शस्यमहसो निरर्गलं योगमाप्य चरणाब्जरेणुभिः । अद्भुतां दधति नीरजस्कतां तं जगत्पतिमुमापतिं स्तुमः ॥ १३॥ चारुचन्द्रकलयोपशोभितं भोगिभिः सह गृहीतसौहृदम् । अभ्युपेतघनकालशात्रवं नीलकण्ठमतिकौतुकं स्तुमः ॥ १४॥ इच्छयैव भुवनानि भावयन् यः प्रियोपकरणग्रहोऽपि सन् । अप्रियोपकरणग्रहोऽभवत् तं स्वशक्तिसचिवं शिवं स्तुमः ॥ १५॥ पद्मसद्मकरमर्दलालितं पद्मनाभनयनाब्जपूजितम् । पद्मबन्धुमुकुटांशुरञ्जितं पादपद्मयुगमैश्वरं स्तुमः ॥ १६॥ अङ्घ्रियुग्मममरेशमस्तकस्रग्भिरुज्ज्वलमुरश्च भस्मभिः । शेखरञ्च हिमरश्मिरश्मिभिर्यो बिभर्ति तमुपास्महे विभुम् ॥ १७॥ मूर्ध्नि चन्द्रकरसुन्दरत्विषं फेनपिण्डपरिपाण्डुरस्मिताम् । देहिनां वहति तापहारिणीं सिद्धसिन्धुमतनुं तनुं च यः ॥ १८॥ कर्त्तुमुत्सहत एव सेवको यस्य कस्य न मनः सकौतुकम् । नैति शान्तनवविग्रहोऽपि सन् भीष्मतां न च विचित्रवीर्यताम् ॥ १९॥ आपतन्तमयमं यमं पुरो यः सविग्रहमविग्रहं व्यधात् । दर्पकं व्यधित योऽप्यदर्पकं तं विषादमविषादमाश्रये ॥ २०॥ अम्बरेण गननेन संवृतं जीवनैः शिरसि वारिभिः श्रितम् । भोगिभिश्च भुजगैर्विभूषितं शङ्करं शुभकरं भजामहे ॥ २१॥ पावकेन शिखिनोपशोभितं भासितं सितरुचा हिमांशुना । भास्वता च रविणा विराजितं लोचनत्रयमुपास्महे विभोः ॥ २२॥ अभयङ्करमाश्रितं स्वरूपं दधदुद्दामसमग्रधामयोगम् । शुचितारकमीश्वरस्य नेत्रत्रितयं शूलशिखात्रयं च वन्दे ॥ २३॥ मीलद्विलोचनसमुद्गसमुद्गताऽश्रु- श्रोतःस्रु तिस्नपितमूलकपोलभागाः । देवं शशाङ्ककलया कलिताऽवतंसं शंसन्ति सन्त इह शङ्कर शङ्करेति ॥ २४॥ भ्रान्तोऽस्मि वैशसमये समयेऽहमत्र मिथ्यैव दिग्भ्रमहतो महतोऽपमार्गान् । विश्रम्य नन्दनवने नवने शिवस्य खेदस्तु सम्प्रति समेति स मेऽवसानम् ॥ २५॥ यत्पार्वणेन्दुकरसुन्दरवाहहंस- संवासदुर्ललितयाऽपि वचोधिदेव्या । विश्रम्यते मनसि नः समले सलीलं तत्सौभगं भगवतो जयतीन्दुमौलेः ॥ २६॥ यं भूषयन्ति कमनीयमहीनभोगाः स्तुत्वा भवन्ति कृतिनो यमहीनभोगाः । चित्तोचितं तमपहाय महीनभोगाः कर्तुं परत्र धृतसंयम ! ही न भो गाः ॥ २७॥ अवाप्य गुरुभिर्गुणैर्जगति गौरवं ध्यायत- स्तमीरमणशेखरं भवति गौरवन्ध्या यतः । अतस्तमुमया समं कृतमहाविलासं प्रति स्तुतौ विरचिता मया मतिरनाविला सम्प्रति ॥ २८॥ मत्त्वा सद्यः सुकृतसुलभं दुर्लभं जीवलोकं लब्ध्वा सर्वव्यसनशमनं मित्रमेकं विवेकम् । धन्याः केचित्कृतकुमुदिनीकान्तलेखाऽवतंसं हंसं शंसन्त्यमलमधुरैर्भक्तिसिक्तैर्वचोभिः ॥ २९॥ अन्तःशून्यं गुणविरहितं नीरसं सर्गहीनं काव्यं हृद्यं ननु सुमनसां न स्थलाम्भोरुहाभम् । तत्रापीशः श्रवणपुलिने गाढरागानुबन्ध- प्रोद्यद्भक्तिप्रगुणितमदः कर्त्तुमर्हत्यगर्हम् ॥ ३०॥ अथवाऽमृतबिन्दुवर्षिणीन्दुद्युतिरानन्दममन्दमर्पयन्ती । नयति ध्रुवमार्द्रतामियं गीर्गिरिजाजीवितनाथमिन्दुकान्तम् ॥ ३१॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``स्तुतिप्रस्तावना'' नामकं प्रथमं स्तोत्रं सम्पूर्णम् ।

२. नमस्कारात्मकं द्वितीयं स्तोत्रम्

ॐ नमः परमार्थैकरूपाय परमात्मने । स्वेच्छावभासिताऽसत्यभेदभिन्नाय शम्भवे ॥ १॥ नमः शिवाय निःशेषक्लेशप्रशमशालिने । त्रिगुणग्रन्थिदुर्भेदभवभेदविभेदिने ॥ २॥ नमः समस्तगीर्वाणकिरीटघटिताङ्घ्रये । जगन्नगरनिर्म्माणनर्मशर्मदकर्म्मणे ॥ ३॥ नमस्तमस्वतीकान्तखण्डमण्डितमौलये । तापान्धकारनिर्वेदखेदविच्छेदवेदिने ॥ ४॥ नमः समस्तसङ्कल्पकल्पनाकल्पशाखिने । विकासिकलिकाकान्तकलापाय स्वयम्भुवे ॥ ५॥ नमस्तमःपराभूतभूतवर्गानुकम्पिने । श्वेतभानुबृहद्भानुभानुभासितचक्षुषे ॥ ६॥ नमः शमनहुङ्कारकतराऽऽतुरहर्षिणे । भवाय भवदावाग्निविविग्नाऽमृतवर्षिणे ॥ ७॥ नमः समदकन्दर्पदर्पज्वरभरच्छिदे । दुर्वारभवरुग्भङ्गभिषजे वृषलक्ष्मणे ॥ ८॥ नमो जन्मजरामृत्युभीतिसातङ्कपालिने । करुणामृतसम्पर्कपेशलाय कपालिने ॥ ९॥ नमो निसर्गनिर्विघ्नप्रसादामृतसिन्धवे । संसारमरुसन्तापतापितापन्नबन्धवे ॥ १०॥ नमः सान्द्राऽमृतस्यन्दिघनध्वनितशोभिने । महाकालाय भीष्मोष्मभवग्रीष्मक्लमच्छिदे ॥ ११॥ नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने । त्रिगुणाष्टगुणाऽनन्तगुणनिर्गुणमूर्त्तये ॥ १२॥ हंसाय दीर्घदोषान्तकारिणेऽम्बरचारिणे । स्वमहोमहिमध्वस्तसमस्ततमसे नमः ॥ १३॥ यः सुवर्णेन चन्द्रेण गाङ्गेयेनाग्निजन्मना । काञ्चनेनश्रियं धत्ते तस्मै स्मरजिते नमः ॥ १४॥ निजाङ्गभङ्गभङ्ग्यापि भक्तानुग्रहकारिणे । नमः स्तम्भितजम्भारिभुजस्तम्भाय शम्भवे ॥ १५॥ निःसामान्याय मान्याय न्यायमार्गोपदेशिने । मूर्धन्याय वदान्याय धन्याय स्वामिने नमः ॥ १६॥ नमः संहृतकालाय कालायसगलत्विषे । गङ्गाधौतकलापाय कलापायमविन्दते ॥ १७॥ जिष्णुना जिष्णुना लोकान् विष्णुना प्रभविष्णुना । ब्रह्मणा ब्रह्मणाद्येन स्तुताय स्वामिने नमः ॥ १८॥ कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् । नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम् ॥ १९॥ निमित्तमन्तरेणापि यः सपङ्कजनाभये । प्रवर्तते विभुस्तस्मै नमः पङ्कजनाभये ॥ २०॥ नमः सोमार्धदेहाय सोमार्धकृतमौलये । श्वेताभयसमुद्भूतश्वेताभयशसे नमः ॥ २१॥ विनतानन्दनं नागविग्रहोग्रमुखं दृशा । विनायकमुपासीनं भजते स्वामिने नमः ॥ २२॥ नमो ब्रह्महरित्र्यक्षश्रवसे भवसेतवे । जगत्सर्गस्थितिह्रासहेतवे वृषकेतवे ॥ २३॥ कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् । भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ २४॥ यमेकमेव श्रयतो न जायते स्पृहा परस्मै महतेऽपि नाकिने । नमः समस्तापदुपेतपालन- व्रताय तस्मै विभवे पिनाकिने ॥ २५॥ विधौ जगत्सर्गविधौ यदाहितं प्रतिष्ठितं यत्स्थितिकारणे विधौ । समूढमूढार्धविधौ लये च यत् पराय तस्मै महसे नमो नमः ॥ २६॥ नमः समुत्पादिततारकद्विषे नमस्त्रिधामाश्रिततारकत्विषे । नमो जगत्तारकपुण्यकर्म्मणे नमो नमस्तारकराजमौलये ॥ २७॥ नमो नमस्तेऽमृतभानुमौलये नमो नमस्तेऽमृतसिद्धिदायिने । नमो नमस्तेऽमृतकुम्भपाणये नमो नमस्तेऽमृतभैरवात्मने ॥ २८॥ नमस्तमःपारपरार्ध्यवृत्तये नमः समस्ताध्वविभक्तशक्तये । नमः क्रमव्यस्तसमस्तमूर्त्तये नमः शमस्थार्पितभक्तिमुक्तये ॥ २९॥ विजयजयप्रदाय शबराय वराय नमः सकलकलङ्कसङ्करहराय हराय नमः । जगदगदप्रगल्भविभवाय भवाय नमः प्रवरवरप्रकाशितशिवाय शिवाय नमः ॥ ३०॥ इति काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``नमस्कारात्मकं'' नामकं द्वितीयं स्तोत्रं सम्पूर्णम् ।

३. आशीर्वादाख्यं तृतीयं स्तोत्रम्

नित्यं निरावृति निजानुभवैकमान- मानन्दधाम जगदङ्कुरबीजमेकम् । दिग्देशकालकलनादिसमस्तहस्त- मर्दासहं दिशतु शर्म महन्महो नः ॥ १॥ व्योम्नीव नीरदभरः सरसीव वीचि- व्यूहः सहस्रमहसीव सुधांशुधाम । यस्मिन्निदं जगदुदेति च लीयते च तच्छाम्भवं भवतु वैभवमृद्धये नः ॥ २॥ लोकत्रयस्थितिलयोदयकेलिकारः कार्य्येण यो हरिहरद्रुहिणत्वमेति । देवः स विश्वजनवाङ्मनसातिवृत्त- शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥ ३॥ सर्वः किलायमवशः पुरुषाणुकर्म- कालादिकारणगणो यदनुग्रहेण । विश्वप्रपञ्चरचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥ ४॥ एकस्य यस्य सकलः करणानपेक्ष- ज्ञानक्रियस्य पुरतः स्फुरति प्रपञ्चः । पश्यञ्जगत् करतलाऽमलकीफलाभं लाभं स पुष्यतु परं परमेश्वरो वः ॥ ५॥ यः कन्दुकैरिव पुरन्दरपद्मसद्म- पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः । खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या- कान्तः कृतान्तदलनो लघयत्वघं वः ॥ ६॥ सेवानमन्निखिलखेचरमौलिरत्न- रश्मिच्छटापटलपाटलपादपीठः । पुष्णातु धाम कपिशीकृतशैलश‍ृङ्ग- त्वङ्गन्मृगाङ्कमधुराकृतिरीश्वरो वः ॥ ७॥ अङ्गं भुजङ्गरचिताङ्गदभङ्गि तुङ्गं त्वङ्गत्तरङ्ग गगनाङ्गनसङ्गि गङ्गम् । बिभ्रद्विभुर्विहितरङ्गदनङ्गभङ्ग- मङ्गीकरोत्वरमभङ्गुरमिङ्गितं वः ॥ ८॥ यः कुण्डमण्डलकमण्डलुमन्त्रमुद्रा- ध्यानार्चनस्तुतिजपाद्युपदेशयुक्त्या । भोगापवर्गदमनुग्रहमानतानां व्यानञ्ज रञ्जयतु स त्रिजगद्गुरुर्वः ॥ ९॥ शम्भोरदभ्रशरदभ्रतुषारशुभ्रं भ्राजिष्णुभूतिभरशीभरभास्वराभम् । दिश्याद्वपुर्भसलनीलगलं कलङ्का- लङ्कारशारदशशाङ्कनिभं शुभं वः ॥ १०॥ येनोपदिष्टमनपायमुपायमाप्य स्वर्गापवर्गविभवैर्विभवो भवन्ति । देवः स वः सकलकर्मफलोपलम्भ- विस्रम्भभूमिरभिवाञ्छितसिद्धयेऽस्तु ॥ ११॥ मूलोज्झितेन कलिकाकलितेन ताप- शान्तिक्षमेण नमतामविपल्लवेन । सद्यःफलेन सुमनोभिरुपासितेन स्थाणुः श्रियेऽस्तु भवतां वपुषाऽद्भुतेन ॥ १२॥ दिव्यापगाप्लवनपावकसेवनाभ्यां विभ्रत्तनुं शुचिमपेतकलङ्कशङ्काम् । दोषानुषङ्गरहितस्तिमिरोष्मशान्त्यै भूयाद्द्विजाधिपतिरीश्वरवन्दितो वः ॥ १३॥ दानाम्बुनिर्भरकरस्तनयः स यस्य श्रीमान् स यस्य धनदः सविधे विधेयः । यः संश्रितः शिरसि मुक्तकरेण राज्ञा पुष्णातु वः कनकवर्षघनः स देवः ॥ १४॥ निर्मत्सरौ निवसतः सममर्कचन्द्रौ नीरानलावमृतहालहलौ च यत्र । राज्ञा नवेन तदधिष्ठितमुज्ज्वलेन शार्वं वपुर्भवतु वाञ्छितसिद्धये वः ॥ १५॥ वक्ता च यः सुखयिता च विभुः श्रुतीनां वक्षः करं च वहते कमलाङ्कितं यः । यो मूर्ध्नि वर्ष्मणि च हैमवतीं बिभर्ति त्रैधं भवन् भवतु वः स शिवः शिवाय ॥ १६॥ तापत्रयाऽपहृतये त्रिशिखं त्रिवर्ग- सिद्ध्यै त्रिधामलयनं नयनत्रयं च । त्रिःस्रोतसोऽपि सलिलं त्रिमलापनुत्यै भूयात्त्रिलोकमहितं त्रिपुरद्विषो वः ॥ १७॥ यद्दर्शनाऽमृतसुखानुभवेन धन्या नेत्रोत्पलानि चिरमर्धनिमीलितानि । दृङ्मार्गगोचररवीन्दुकरप्रसङ्ग- भङ्ग्येव बिभ्रति शिवः शिवदः स वोऽस्तु ॥ १८॥ कालं दृशैव शमयन् सफलप्रयासं यः श्वेतमुत्तमचमत्कृतिकृच्चकार । श्वेतं यशः प्रशमयन्नसतां सतां च कालं कृतार्थयति यः स शिवोऽवताद्वः ॥ १९॥ बभ्रुर्बिभर्त्यलिकपावकसौहृदं यो यत्राहिरेति शिखिना सह सामरस्यम् । जूटः स वः सममरातिभिरप्यमर्ष- मुक्तां स्थितिं प्रथयतु प्रमथाधिपस्य ॥ २०॥ अव्यात्स वः शिरसि यस्य विलोचनाग्नि- ज्वालावलीढसुरसिन्धुजलोपगूढः । अद्यापि वाडवशिखापरिणद्धमुग्ध- दुग्धाब्धिमध्यग इव श्रियमेति चन्द्रः ॥ २१॥ अव्यात्स वः सुकृतिनामलिकेषु धूली- पट्टीकृतेषु पदरेणुभरेण यस्य । धाताक्षराणि लिखति क्षितिपालमौलि- मालार्चिताङ्घ्रिकमलो भविता भुवीति ॥ २२॥ शैवी शिवं दिशतु शीतमरीचिलेखा जूटाहिरत्नकिरणच्छुरणारुणा वः । देवी नवीननखलक्ष्मधिया पिधत्ते यत्सङ्क्रमं कुचतटे पटपल्लवेन ॥ २३॥ देव्यास्तदस्तु कुचचूचुकमिन्दुमौलि- देहार्धबद्धवसतेरमृताप्तये वः । अभ्येति यन्मदनपूज्यसुवर्णपीठ- पृष्ठप्रतिष्ठितहरिन्मणिलिङ्गभङ्गिम् ॥ २४॥ याः क्षीरसिन्धुलहरीवृतमन्दराद्रि- मुद्रामनङ्गदमनस्य नयन्ति जूटम् । द्विर्भाविताविरलसिद्धसरित्तरङ्गा- स्ता लङ्घयन्त्वघमघर्मरुचो रुचो वः ॥ २५॥ लोकत्रयाऽभ्युदयजन्ममही महीयः स्थानाधिरोहणविधावधिरोहिणी या । सा चन्द्रचूडमुकुटध्वजवैजयन्ती जह्नोरनिह्नुतनया तनयाऽवताद्वः ॥ २६॥ भालाग्निकीलकलिताखिलरन्ध्रभागं भर्गस्य वो दिशतु शर्म शिरःकपालम् । यत्कालवह्निवपुषः पचतः प्रभूत- भूतव्रजं व्रजति तस्य महानसत्वम् ॥ २७॥ चान्द्रं च धाम सुरनिर्झरिणी जलं च हस्तस्थहेमकलशाऽमृतजीवनं च । स्निग्धं च दृग्विलसितं हसितं सितं च युष्माकमूष्मशमनाय भवन्तु शम्भोः ॥ २८॥ मूर्ध्नि द्युसिन्धुधवले धवलेन्दुलेखा कैलासशैलशिखरे धवलश्च वाहः । नीहारहारिणि वपुष्यपि भूतिरेषा पुष्णातु वः सदृशसङ्घटना शिवस्य ॥ २९॥ उत्तप्तहेमरुचि चन्द्रकला कलापे बालप्रवालरुचिरे च करे कपालम् । ताम्रेऽधरे च हसितं सितमद्भुतेयं विच्छित्तिरिन्दुशिरसः कुशलं क्रियाद्वः ॥ ३०॥ श्रेयः प्रयच्छतु परं सुविशुद्धवर्णा पूर्णाभिलाषविबुधाधिपवन्दनीया । पुण्या कविप्रवरवागिव बालचन्द्र- चूडामणेश्चरणरेणुकणावली वः ॥ ३१॥ हारीकृतोल्बणफणीन्द्रफणेन्द्रनील- नीलच्छविच्छुरणशारमुरःस्थलं वः । पुष्णातु निह्नु तनगेन्द्रसुताकुचाग्र- कस्तूरिकामकरिकाकिणमिन्दुमौलेः ॥ ३२॥ युष्माकमस्तु नवनीलसरोजदाम- श्यामद्युतिः सुमतये शितिकण्ठकण्ठः । यः केतकीधवलवासुकिभोगयोगा- द्नाङ्गौघभिन्नगगनाङ्गनभङ्गिमेति ॥ ३३॥ क्षीरार्णवस्य चरणाब्जतले निवास- मासेदुषस्तनयमप्रतिमप्रसादः । यो मूर्ध्नि लालयति बालमसौ दयाब्धि- र्देवस्तनोतु मुदमाश्रितवल्लभो वः ॥ ३४॥ या राजहंसशिखिसम्भृतकान्तिरेति सद्यस्तिरोहितघनावरणा प्रसादम् । सा प्रावृडन्तशरदादिदिनेष्विव द्यौः शम्भोरभीष्टफलपाककृदस्तु दृग्वः ॥ ३५॥ अन्तर्धृताहिमकरज्वलनोदितेन्दुः स्वःसिन्धुसङ्गसुभगा परमेश्वरस्य । औदन्वतीव तनुरस्तु गजाश्वरत्न- श्रीलाभकृत्सुमनसाममृताय दृग्वः ॥ ३६॥ यत्राग्निरीप्सति कणं न विवृत्य जिह्वां नैति प्रतिक्षपमपेतवसुस्तमर्कः । क्षीणस्तमिन्दुरपि न श्रयति श्रियेऽस्तु श्रीधाम तत्पुररिपोर्नयनत्रयं वः ॥ ३७॥ अर्कस्य नोदगयनं शिशिरेऽपि यत्र शीतत्विषो न बहुलेऽपि कलापलापः । क्षामं च धाम न वहत्यपि वह्निरह्नि तत्त्रायतां पुररिपोर्नयनत्रयं वः ॥ ३८॥ यामाश्रितोऽम्बरमणी रमणीयधामा कामान्तकावनलसाऽनलसाद्व्यधाद्या । यापीन्दुसम्भवसुधावसुधा दृशस्ताः शर्वस्य वः शिवपुषो वपुषो भवन्तु ॥ ३९॥ पुष्णातु वः प्रथमसङ्गमभीरुगौरी- विस्रम्भणप्रणयभङ्गभयाकुलस्य । तत्कालकार्यकरदर्पकदेहदाह- जातानुतापमुरगाभरणस्य चेतः ॥ ४०॥ जूटे कपालशकलानि कलानिधिश्च हस्ते सुधाम्बु सरलं गरलं गले च । शक्रादिभिश्च नमनं गमनं गवा च यस्यास्तु दुर्गतिहरः स हरः सदा वः ॥ ४१॥ यस्य क्षितिः शिरसि सौमनसीव शेषा शेषाहिरङ्गदपदे स चकास्ति यस्य । तस्य प्रभोरमृतनिर्झरनिर्विशेषा- शेषाणि हन्तु दुरितानि सरस्वती वः ॥ ४२॥ श्रीमानकल्पत न कल्पतरुर्यदाप्त्यै तृष्णा रसायनरसाय न यं समेत्य । लभ्यो न यो गहनयोगहवैः स वोऽघ- मप्राकृतो हरकृतो हरतु प्रसादः ॥ ४३॥ मुक्तिर्हि नाम परमः पुरुषार्थ एक- स्तामन्तरायमवयन्ति यदन्तरज्ञाः । किं भूयसा भवतु सैव सुधामयूख- लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥ ४४॥ स यत्र गुहबर्हिणो भवभुजङ्गजिह्वाञ्चनै- र्गजास्यकरकर्षणैः स च गिरीन्द्रकन्याहरिः । स चार्कसुतसैरिभो रवितुरङ्गहेषारवै- र्मुदं दधति धाम तद्दिशतु शाम्भवं धाम वः ॥ ४५॥ यस्मिञ्जातस्त्रिभुवनजयी भग्नकामः स कामो यस्मिंल्लेभे शलभलघुतां प्राप्तकालः स कालः । यस्यौघो न प्रभवति महोनिह्नवे जाह्नवीयः श्रेयः प्रेयः प्रथयतु स वः शाम्भवो दृक्त्रिभागः ॥ ४६॥ यः क्रोधाग्नेः समिधमकरोद्दर्पकं दर्पकन्द- च्छेदाभिज्ञं व्यधित जगतां यः कृतान्तं कृतान्तम् । नेतुं यश्च प्रभवति मतिह्रासमस्तं समस्तं निष्प्रत्यूहं प्रथयतु पथि त्रासदे वः स देवः ॥ ४७॥ पायाद्वस्त्रिजगद्गुरुः स्मरहरः सोपग्रहाणां शिरः श्यामाकामुकमत्सरेण चरणौ पङ्क्तिर्ग्रहाणामिव । यस्य प्रह्वसुरासुरेश्वरशिरोमन्दारमालागल- त्किञ्जल्कोत्करपिञ्जरोन्मुखनखश्रेणीनिभेनाश्रिता ॥ ४८॥ अर्केन्दुभौमबुधवाक्पतिकाव्यमन्दा मन्दारकुन्दकुमुदैर्यमुदर्चयन्ति । तस्य प्रभोरघमलोष्मशमादमन्दा मन्दाकिनीव मुदमर्पयतु स्तुतिर्वः ॥ ४९॥ भस्मोद्धूलितमूर्तिरिन्दुधवलज्योतीरसोर्वीधर- स्कन्धासक्ततुषारगौरवृषभारूढोऽस्तु भद्राय वः । देवो दुग्धमहाब्धिमध्यविकसत्सत्पुण्डरीकोपरि- क्रीडद्बालमरालनिर्मलरुचिः कात्यायनीकामुकः ॥ ५०॥ त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शंसतां हन्ता भक्तिमतां मतां स्वसमतां कर्ताऽपकर्ताऽसताम् । देवः सेवकभुक्तिमुक्तिघटनाभूर्भूर्भुवःस्वस्त्रयी- निर्म्माणस्थितिसंहतिप्रकटितक्रीडो मृडः पातु वः ॥ ५१॥ कृष्णेन त्रिजगत्प्रसिद्धविजयप्रख्यातिना लोचनं भक्त्या वासवसूनुना कृतवता पादाब्जपूजाविधौ । यस्मादाप्तसुदर्शनेन निखिलं विश्वं विधेयीकृतं कृष्णेनेव स धूर्जटिर्घटयतु श्रेयांसि भूयांसि नः ॥ ५२॥ श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रेयो वैश्रवणाश्रिता भगवतो नक्षत्रपालीव वः ॥ ५३॥ भिन्द्धि क्ष्माधरसन्धिबन्धमुदधेरम्भोभरं जृम्भय क्षुन्द्धि क्ष्मापटलं दलत्फणिफणापीठीलुठत्सौष्ठवम् । पिण्ड्ढि प्रौढचपेटपाटितरटत्ताराकुटुम्बं नभः प्रारब्धोद्धतसान्ध्यताण्डव इति श्रीभैरवः पातु वः ॥ ५४॥ भूत्यै वोऽस्तु विडम्बितस्मितरुतं मूर्ध्नोधृतस्वर्धुनी- निध्वानध्वनदाननैरभिनये भूषाकपालैः प्रभोः । त्वङ्गत्तुम्बुरुनारदाहतनदद्गम्भीरभेरीरव- व्यावल्गद्गुहवाहबर्हिविहितक्रीडानुसारं वपुः ॥ ५५॥ आदौ पादतले कृतस्थितिरथो(अथ)प्राप्तः करालम्बनं वाल्लभ्यं शुभदृङ्निवेशनवशोत्पन्नं प्रपन्नस्ततः । अन्ते येन शिरोधिरोपणमहामाहात्म्यमाप्तो विधु- र्भूत्यै स क्रमवर्द्धमानमहिमा स्वामिप्रसादोऽस्तु वः ॥ ५६॥ यस्यैकस्य सुवर्णसम्भृतपदन्यासानवद्यक्रम- व्यक्तिः प्रेङ्खति गौरनर्गलगतिस्वाच्छन्द्यहृद्याकृतिः । प्रख्याताद्भुतसर्गबन्धरचनासंरब्धिरोजस्विनः काव्यस्योदयभूरसौ भवतु वः प्रीत्यै पुराणः कवि ॥ ५७॥ राकेन्दोरपि सुन्दराणि हृदयग्राहीणि बालाङ्गना- मुग्धालापकथामृतादपि परं हारीणि हारादपि । अप्युत्तालशिखालबालवचसः सम्पूर्णकर्णामृत- स्यन्दीनि त्रिजगद्गुरोः स्तुतिकथासूक्तानि पुष्णन्तु वः ॥ ५८॥ शाणोल्लीढनवेन्द्रनीलमहसि श्रीकण्ठकण्ठस्थले संसक्ता कनकच्छविर्गिरिसुतादोःकन्दली पातु वः । यामालोक्य सनीरनीरददलश्लिष्यत्तडिद्विभ्रम- भ्रान्त्या नोज्झति चण्डताण्डवनवोल्लेखं शिखी षाण्मुखः ॥ ५९॥ यत्सर्गाभरणायमानवपुषः केचित्ककुप्कामिनी- कर्णालङ्करणायमानयशसः स्वर्गायमाणश्रियः । दुष्कालानलसन्नसज्जनसुधावर्षायमाणोक्तयः प्रेक्ष्यन्ते महिमा स यस्य कुरुतां शार्वः स्तवः शं स वः ॥ ६०॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``आशीर्वादाख्यं'' नामकं तृतीयं स्तोत्रं सम्पूर्णम् ।

४. मङ्गलाष्टकं चतुर्थं स्तोत्रम्

श्रीकम्बुकौस्तुभसुधांशुविषामृतानां सौदर्यसौहृदसुखानुभवैकधाम । यत्सत्यधर्मकृतनिष्प्रतिघप्रतिष्ठं तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ १॥ आपीडबन्धनविधौ शयने च वर्ष्म पर्याप्तभोगविभवं बहुमन्यमानः । यत्र प्रहृष्यतितरामुरगाधिराज- स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ २॥ अर्धं यदुत्पलदलैरुमयेन्दुगौर- मर्धं श्रियार्चितमलिद्युति मालतीभिः । विच्छित्तिमेत्यनिमिषेक्षणशुक्तिपेयां तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ३॥ केशाश्रिता नयनवह्निशिखाभ्रसिन्धु- झाङ्कारगर्भवपुषो जलदा वहन्ति । यत्राद्भुतं स्थिरतडिद्रसितप्रसङ्गं तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ४॥ हीनार्धनाभिनलिनालयसङ्कटत्व- सातङ्कसङ्कुचितवृत्तिकदर्थिताङ्गः । अर्धीचिकीर्षति तनुं द्रुहिणोऽपि यत्र तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ५॥ दृग्वर्तिनौ रवितमीरमणावखण्ड- मूर्ती निजं च वपुरर्धमवेत्य वह्निः । यत्राधिकं ज्वलति लाघवमागतोपि तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ६॥ यस्मिन् गुणी सहृदयः सफलः समूलः स्वातन्त्र्यधामनि करात् पतितः स पद्मः । कम्बुः स्थितस्तु धृततद्विपरीतरीति- स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ७॥ पादाग्रनिर्गतमवारितमेव वारि यत्राधिरोहति शिरस्त्रिदशापगायाः । अत्यद्भुतं च रुचिरं च निरङ्कुशञ्च तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ८॥ इति काश्मीरकमहाकविश्रीजगद्धरविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``मङ्गलाष्टकं'' नाम चतुर्थं स्तोत्रं सम्पूर्णम् ।

५. कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम्

आपन्नतापहरणप्रवणा घृणेव त्वङ्गत्तरङ्गसुभगा गगनापगेव । पीयूषसारशिशिरा शशभृत्कलेव वाणी शिवैकशरणा जयतीश्वरीव ॥ १॥ यो मूर्धनि स्रजमिवोद्वहते धरित्री- मुष्णीषतां श्रयति यस्य स भोगिराजः । यस्यामसौ वसति वाक्पतिरुक्तिदेवीं तां ये वहन्ति हृदि ते कवयो जयन्ति ॥ २॥ धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्वीरुधः स्ववदनोपवनोद्गतायाः । उच्चित्य सूक्तिकुसुमानि सतां विविक्तवर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ ३॥ श्रोत्राण्यनर्गलगलन्मधुबिन्दुगर्भ- सन्दर्भसुन्दरपदोपचितैर्वचोभिः । धन्याः सतां सुकवयः सुखयन्ति तेऽपि तेषामकृत्रिमचमत्कृतिसाधुवादैः ॥ ४॥ ते केचिदस्खलितबन्धनवप्रबन्ध- सन्धानबन्धुरगिरः कवयो जयन्ति । येषामचर्वितरसापि चमत्करोति कर्णे कृतैव भणितिर्मधुरा सुधेव ॥ ५॥ तेऽनन्तवाङ्मयमहार्णवदृष्टपाराः सांयात्रिका इव महाकवयो जयन्ति । यत्सूक्तिपेलवलवङ्गलवैरवैमि सन्तः सदःसु वदनान्यधिवासयन्ति ॥ ६॥ जिह्वाग्ररङ्गभुवि सत्कवितुर्विलास- लास्योत्सवव्यसनिनी स्वयमुक्तिदेवी । भ्रूकाण्डकुण्डलकिरीटशिरोधराणां नृत्तोपदेशगुरुतां कृतिनामुपैति ॥ ७॥ आवर्जयन्ति मठराञ्जठरार्थमात्र- पात्रीकृतार्थकणिका गणिकाविटाद्याः । प्रौढान् पुनर्भुजगभूषणभक्तिसिक्त- सूक्तावलीविरचनाचतुराः कवीन्द्राः ॥ ८॥ धन्यः स कोऽपि सुकविः कविकर्मकृत्त- लोकार्ति कार्तिकतुषारकरानुकारि । गायन्ति यस्य कृतिनस्त्रिजगत्पवित्रं चित्रं चरित्रमिव बालमृगाङ्कमौलेः ॥ ९॥ त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धु- रेकश्चकास्ति सविता कविता द्वितीयः । शंसन्ति यस्य महिमातिशयं शिरोभिः पादग्रहं विदधतः पृथिवीभृतोऽपि ॥ १०॥ यस्य स्रवन्त्यमृतमेव मुखे तुषार- हाराभिरामरुचिरञ्चितवक्रभङ्गिः । सूक्तिर्द्युसिन्धुरिव मूर्ध्नि हरस्य चन्द्र- लेखेव वा वसति तं सुकविं नमामः ॥ ११॥ याता गुणैरुपचयं विमला प्रकृत्या नैसर्गिकीं परिणतिं प्रथमां वहन्ती । बुद्धिः सतां शशिकलामुकुटप्रसादा- द्वाणी च न क्वचिदपि प्रतिघातमेति ॥ १२॥ चन्द्रावचूडचरणस्मरणप्रसाद- सन्दर्भनिर्भरगभीरगिरां कवीनाम् । सूक्तिर्बिभर्ति मुखपङ्कजरङ्गनृत्य- द्वाग्देवताकनकनूपुरनादलीलाम् ॥ १३॥ काव्यं विभाव्य निजमर्धनिमीलितानि नैसर्गिकं जहति चापलमीक्षणानि । गृह्णन्ति तन्मसृणतां सहजां विहाय भ्रूवल्लयस्तु कृतिनां कविपुङ्गवानाम् ॥ १४॥ नीहारहारधवलस्य जयत्यपूर्वः पाकः स कोऽपि सुकृतस्य कृतस्य पूर्वम् । यः सम्प्रति प्रतिफलत्यमलासु बाल- चन्द्रावचूलनुतिसूक्तिषु सत्कवीनाम् ॥ १५॥ सूक्ष्मार्थदर्शनविमर्शवशप्ररूढ- भ्रूकाण्डताण्डवनिवेदितचिद्विकासम् । आस्वाद्य यत्सुमतयो मुखमुद्वहन्ति सूक्तामृतं जयति तत्कविकुञ्जराणाम् ॥ १६॥ शब्दार्थमात्रमपि ये न विदन्ति तेऽपि यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः । संरुद्धसर्वकरणप्रसरा भवन्ति चित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम् ॥ १७॥ लभ्यः स कुत्र सुजनः स्वकृतीः प्रदर्श्य भ्रूकन्दलीयुगलमाकलयन्ति यस्य । नेत्रोत्पलोपरिपरिस्फुरदुत्तरङ्ग- भृङ्गावलिद्वितयविभ्रमभृत् कवीन्द्राः ॥ १८॥ स्फारेण सौरभभरेण किमेणनाभे- स्तद्घानसारमपि सारमसारमेव । स्रक्सौमनस्यपि न पुष्यति सौमनस्यं प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ १९॥ संसारमारवपथप्रथमानखेद- विच्छेदकोविदमिदं कविकर्म्म जीयात् । विस्मारितं यदमुना यमुनासनाथं पाथः प्रसिद्धमपि वैबुधसैन्धवं नः ॥ २०॥ गाम्भीर्यशालिनि शुचावमृतौघशीते नीते सदा सदनतां मदनान्तकेन । यस्यैकपिङ्गलगिरेरिव मानसेऽन्त- रर्थाः स्फुरन्ति स विना सुकृतैः क्व लभ्यः ॥ २१॥ यस्य द्युसिन्धुलहरीशुचयो न कस्य दृष्टिप्रसादमवलोकयतोऽर्पयन्त्यः । गावः सुधारसमुचः प्रसरन्ति दिक्षु विश्वैकभूषणमसौ जयति द्विजेन्द्रः ॥ २२॥ संयोगमेत्य परमर्थपरिष्कृतस्य पादान्तगोऽपि गुरुतां लघुरेति यस्य । तं शङ्करस्तुतिपरं परिशुद्धवृत्तं सुश्लोकमाप्य मुदमेति न कस्य चेतः ॥ २३॥ इह हि महिमा मायामोहप्ररोहतिरोहित- त्रिजगदगदङ्कारः सारस्वतः प्रथते सताम् । प्रभवति जरामृत्युव्याधिप्रबन्धनिबन्धन- व्यसनजनितव्यापत्तापक्लमापगमाय यः ॥ २४॥ चमत्कारोत्कर्षं कमपि कमनीयं विमृशतां दिशन्ती सा काचिज्जयति कविवाचां परिणतिः । यदासृष्टे (यदातुष्टे)चेतस्यमृतमिति निश्रेयसमिति प्रियं धामेत्युच्चैः पदमिति समुद्यन्ति मतयः ॥ २५॥ मधुस्यन्दी मन्दीकृतविपदुपाधिर्भवमरु- भ्रमक्लेशावेशप्रशमकमनीयो विजयते । अखण्डश्रीखण्डद्रवनवसुधासारसरसः प्रसादो वाग्देव्याः प्रवरकविकाव्यामृतवपुः ॥ २६॥ घनानन्दस्यन्दोद्गत (स्पन्दोद्गत)विपुलवाष्पार्द्रनयनं सलीलभ्रूवल्लीवलनविवलद्भालपुलिनम् । उदञ्चद्रोमाञ्चस्तवकितकपोलं विदधते सुधार्द्रा धन्यानां वदनमनवद्याः कविगिरः ॥ २७॥ धन्यानाममृतं द्रवन्ति हृदये कर्णे वलन्मल्लिका- लङ्कारस्तवकन्ति कण्ठपुलिने मुक्ताकलापन्त्यपि । शैलान्दोलितदुग्धसिन्धुलहरीभङ्गाभिरामोद्गमा श्यामाकामुकखण्डमण्डनकथासन्दर्भगर्भा गिरः ॥ २८॥ धन्यानां भणितिच्छलेन वदनेषूद्यन्ति हृत्कर्णिका- धाम्नः सूक्तिसुधावबोधविधुतापीडस्य चण्डीपतेः । किं जूटाहिकिरीटरत्नरुचयः किं स्रग्रजःसूचयः किं मौलीन्दुमरीचयः किममरस्रोतस्वतीवीचयः ॥ २९॥ सान्द्रानन्दकरे धृतामृतकरे नास्त्येष राकाकरे न प्रौढप्रसरे निसर्गशिशिरे स्वर्गापगानिर्झरे । गाढप्रेमभरे स्मरज्वरहरे नोद्दामरामाधरे यः शम्भोर्मधुरे स्तुतिव्यतिकरे ह्लादःसुधासोदरे ॥ ३०॥ ओजस्वी मधुरः प्रसादविशदः संस्कारशुद्धोऽभिधा- भक्ति व्यक्तिविशिष्टरीतिरुचितैरर्थैर्धृतालङ्कृतिः । वृत्तस्थः परिपाकवानविरसः सद्वृत्तिरप्राकृतः शस्यः कस्य न सत्कविर्भुवि यथा तस्यैव सूक्तिक्रमः ॥ ३१॥ प्राप्ता कल्पलतेव चेद्भगवती वागीश्वरी कैरपि प्राक्पुण्यैः स्वपरोपकारकरणप्रौढा पुनर्दुर्लभा । अज्ञैस्तज्ज्ञजनोपदेशविहितावज्ञैर्दुराशाहतै- रस्ता दुर्मदकर्दमे फलति किं पापं सशापं विना ॥ ३२॥ विस्रब्धं विलसन्त्युपस्कृतपदन्यासा विलासालसा साहङ्कारमकारणारिभिरभिध्याताऽभिजाताकृतिः । क्षिप्ता दृप्तनृपान्धकूपकुहरे दाशैरिवाशाग्रहै- र्ग्रस्तैः सूक्तिनिभेन तारकरुणं गौरीदृशी रोदिति ॥ ३३॥ उष्णं निःश्वसिति क्षितिं विलिखति प्रस्तौति न प्रेयसः प्रीतिं सूक्तिभिरीशितुः करतले धत्ते कपोलस्थलम् । वाग्देवी हृदयज्वरेण गुरुणा क्रान्ता हताशैर्वृथा नीताविष्कृतकोपनिष्कृपनृपस्तोत्रत्रपापात्रताम् ॥ ३४॥ अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा । स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतो निर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥ ३५॥ एताः पूर्वकविप्रणीतविविधग्रन्थाऽमृतास्वादन- क्रीडादुर्ललितं हरन्ति हृदयं वाचः कथं धीमताम् । केषाञ्चित्पुनरीश्वरस्तुतिपदव्याहारहेवाकिनां यास्यन्ति स्पृहणीयतां भुवि भवक्लेशस्पृशां मादृशाम् ॥ ३६॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``कविकाव्यप्रशंसाख्यं'' नाम पञ्चमं स्तोत्रं सम्पूर्णम् ।

६. हराष्टकं षष्ठं स्तोत्रम्

जयत्यखिलखेचरप्रवरमौलिरत्नप्रभा- प्ररोहपरिपीवरीकृतनखांशुपादाम्बुजः । विशालनयनत्रयीरचितधामधामत्रयी- तिरस्कृतजगत्रयीपरिणतान्धकारो हरः ॥ १॥ जयत्यमरदीर्घिकासलिलसेकसंवर्धित- प्रचण्डनयनानलग्लपिततीव्रतापव्यथः । अचिन्त्यचरितोज्ज्वलज्वलदनन्यसाधारण- प्रभावमहिमाहितत्रिभुवनापकारो हरः ॥ २॥ जयत्यचलकन्यकाललितदोर्लतालिङ्गित- स्फुरद्गरलकालिमाकलितकान्तकणठस्थलः । तडिद्वलयलङ्घितोल्लसदमोघमेघभ्रम- प्रमत्तगुहबर्हिणोपहृतनृत्तहर्षो हरः ॥ ३॥ जयत्यविरलोच्छलद्गरलवह्निहेतिच्छटा- सटालफणभीषणक्षपणपाशमोक्षक्षमः । उदारकरुणारसप्रसरसारसिक्ताशयः प्रपन्नविपदर्णवोत्तरणकणधारो हरः ॥ ४॥ जयत्युदधिनिःसरद्गरनिगारलब्धाऽभय- प्रमोदभरनिभरत्रिदशदैत्यवृन्दस्तुतः । रसातलतलोद्गतज्वलदलङ्घ्यलिङ्गाल्लस- न्महामहिममोहितद्रुहिणवासुदेवो हरः ॥ ५॥ जयत्यतुलविक्रमोन्मिषदखर्वगर्वज्ज्वर- ज्वलच्चपलमन्मथोन्मथनभग्नभोगस्पृहः । दशास्यभुजमणडलीतरलितैकपिङ्गाचल- त्रसद्गिरिसुताहठग्रथितकणठपीठो हरः ॥ ६॥ जयत्यकलितोल्लसन्मदभरोद्धरान्धासुर- प्रतिष्करणसान्त्वनप्रथितनिग्रहाऽनुग्रहः । जगत्त्रयभयङ्करत्रिपुरघोरदावावली- सलीलकवलीकृतिप्रलयवारिवाहो हरः ॥ ७॥ जयत्यघवनाशनिः सुमतिमाधवीमाधवः कृपामृतपयोनिधिर्भवमहार्णवैकप्लवः । विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः समस्तभुवनोदयप्रलयकेलिकारो हरः ॥ ८॥ ॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``हराष्टकं'' नाम षष्ठं स्तोत्रं सम्पूर्णम् ।

७. सेवाभिनन्दनं सप्तमं स्तोत्रम्

निशान्तनिद्रेव दशेव शैशवी नवीनवध्वाश्चकितेव दृक्छटा । सुरस्रवन्तीव कथेव शाम्भवी कवीन्द्रवाङ्निर्वृतिमातनोतु वः ॥ १॥ अलौकिकाह्लादनिबन्धनं मनः प्रसादनं स्वानुभवैकसक्षिकम् । प्रकाशतां वो हृदि पारमेश्वरं महो रहस्यं सुकवेर्गिरामिव ॥ २॥ स यस्य चापात्सपदि च्युतोऽच्युतः शिखाभिरुग्रो विशिखः शिखावतः । पुराण्यकार्षीदपुराणि भैरवो भयानि भिन्द्यादभवो भवः स वः ॥ ३॥ स यस्य पृष्ठे चरणार्पणं वृषा वृषाधिरोहे कलयत्यनुग्रहम् । त्रिलोकनाथः स गिरा सुधावृषा वृषाकपिस्तापमपाकरोतु वः ॥ ४॥ स यस्य पादद्वयमिद्धशासनः सदा समभ्यर्चति पाकशासनः । प्रभुः प्रसादाऽमलया दृशा स नः क्रियाद्विपद्भङ्गमनङ्गशासनः ॥ ५॥ चमूर्जयन्भीजनकानका न काः स यस्य सूनुः क्लमहा महामहाः । जटाः स बिभ्रत्तरुणारुणारुणाः श्रियः क्रियाद्वः शुभयाभयाऽभया ॥ ६॥ मयि ध्रुवं दृग्भवता वताऽवता कृपामृतार्द्रा महिता हिताऽऽहिता । अतस्तवास्तप्रमयामया मया कृता नुतिः सातिशयाशयाऽऽशया ॥ ७॥ अनभ्रवर्षप्रतिमं विमत्सरा नरा जरारुङ्मरणार्त्तिभीरवः । मुधा सुधासूतिवतंसशंसनं विहाय धावन्ति रसायनाय किम् ॥ ८॥ मणिः सुसूक्ष्मोऽपि यथोल्बणं विषं कृशोपि वह्निः सुमहद्यथा तृणम् । शिशुर्मृगेन्द्रोपि यथा गजव्रजं तनुः प्रदीपोऽपि यथा तमोभरम् ॥ ९॥ यथाल्पमप्यौषधमुन्मदं गदं यथामृतं स्तोकमपि क्षयाद्भयम् । ध्रुवं तथैवाणुरपि स्तवः प्रभोः क्षणादघं दीर्घमपि व्यपोहति ॥ १०॥ अमन्दसन्दर्भगभीरविभ्रमः प्रगल्भवैदर्भपरिश्रमः क्रमः । अवश्यमासाद्य गुणोचितं विभुं बिभर्त्ति सौभाग्यमभङ्गुरं गिरः ॥ ११॥ यथा हि शीलेन विना कुलाङ्गना यथा विवेकेन विना मनीषिता । सदर्थबोधेन विना यथा श्रुति- र्महीभुजङ्गेन विना यथा मही ॥ १२॥ यथा विना द्यौररविन्दबन्धुना विना शशाङ्केन यथा निशीथिनी । विदग्धवर्गेण विना यथा सभा विना विभूतिर्विनयेन वा यथा ॥ १३॥ कृपाविपाकेन विना यथा मति- र्यथा सुपुत्रेण विना गृहस्थितिः । तथैव शोच्या हरिणाङ्कशेखर- स्तवोपयोगेन विना सरस्वती ॥ १४॥ रमापि देवी मम नो मनोरमा क्षमापि मामभ्यवपत्तुमक्षमा । मम क्षमैका भगवत्परानुति- र्भवार्त्तिभङ्गे सरसा सरस्वती ॥ १५॥ अचेतनो यः किल कुस्थितिप्रियः पृथग्विधोपाधिशतक्षताशयः । निषेव्यते पादतले स यद्गिरि- श्चिरं मुनीन्द्रैरपि शुद्धमानसः ॥ १६॥ निसर्गतः सत्पथगर्हितस्थिति- र्मलीमसो जिह्मगतिश्च यः फणी । स कुण्डली यन्मणिमौलिमण्डितो महाभुजङ्गः पृथुभोगभागपि ॥ १७॥ यदप्यजस्रं जडसङ्गमोचितः स्वभावतुच्छः शशभृत् कलामयः । कलङ्कमुक्तं वहते सुधामयं विधूतदोषोदयमुज्ज्वलं वपुः ॥ १८॥ स एष गौरीश्वरसंश्रयात्मनः फलोद्गमः कल्पमहामहीरुहः । अमुं समासादयितुं हितायति- र्यतेत को नाम न चेतनो जनः ॥ १९॥ निदाघनिर्दग्धमहामरुभ्रम- क्लमच्छिदो मार्गमहीरुहादपि । कलिन्दकन्यासलिलौघसङ्गत- त्रिमार्गगाम्भोभरसम्प्लवादपि ॥ २०॥ सरस्वतीसौभगसारसम्भृत- प्रसन्नगम्भीरपदक्रमादपि । कुरङ्गनाभीघनकुङ्कुमाङ्कित- स्तनाङ्गनालिङ्गनविभ्रमादपि ॥ २१॥ अमन्दमानन्दसुधारसद्रवं स्रवन्नवन्ध्यं भवदुःखिते हृदि । इयत्यमुष्मिन्भुवनाध्वनि ध्वनि- र्नमः शिवायेति चमत्करोति मे ॥ २२॥ विचिन्तयञ्जीवनमेव जीवनं समर्थयन् पार्थिवमेव पार्थिवम् । विभावयन् वैभवमेव वै भवं कदाऽऽश्रये शङ्करमेव शङ्करम् ॥ २३॥ वरं भवेदप्यवरं कलेवरं परं हराराधनसाधनं हि यत् । न तु क्रतुध्वंसिनिषेवणोत्सवं विनिघ्नती मुक्तिरयुक्तिपातिनी ॥ २४॥ क्व नीलकण्ठायतनोपसर्पण- स्फुटोपकारौ चरणौ महागुणौ । क्व चाञ्चनोद्वर्त्तनचर्चनादिभिः पुरारिपूजार्पणतर्पणौ करौ ॥ २५॥ क्व नाम नामग्रहणोत्सवं विभो- रभिप्रवृत्ता रसना दिने दिने । क्व चाद्रिपुत्रीपतिपादपङ्कज- स्फुरद्रजोराजिविराजितं शिरः ॥ २६॥ क्व दृक्चिरं पारितचन्द्रशेखर- स्वरूपसौभाग्यविलोकनस्पृहा । क्व सन्तताकर्णितदर्पकद्विष- द्विचित्रचारित्रपवित्रिता श्रुतिः ॥ २७॥ क्व निर्धुताऽनल्पविकल्पविप्लव- त्रिलोचनध्याननिबन्धनं मनः । क्व चाऽपवर्गोऽयममार्ग एव यः स्मरारिसेवासुखसर्वसम्पदाम् ॥ २८॥ इदं विदन्तः सुधियो भियोज्झिताः समाधिमाधिच्छिदमाश्रिता अपि । प्रभुप्रणामस्तुतिचिन्तनार्चन- स्फुटोपयोगं बहु मन्वते वपुः ॥ २९॥ किमङ्गमङ्गल्यमनङ्गभङ्गद- प्रसादनादन्यदधन्यमन्यसे । यदर्थमर्थक्षतिकृत्सुदुष्करप्रयास- साध्येषु मखेषु खिद्यसे ॥ ३०॥ इमा हिमानीविमला हविर्भुजां प्रभुप्रसादप्रभवा विभूतयः । करोषि यत्तर्पणमात्रकाम्यया दयास्पदप्राण्युपघातपातकम् ॥ ३१॥ सखे ! सखेदस्य धनार्जनं प्रति प्रतिग्रहाध्यापनयाजनादिभिः । प्रयाति ते वायुरिवायुरिङ्गितं विहन्ति हन्त क्रतवे तवेहितम् ॥ ३२॥ अतः स्वतः प्रार्थितसम्पदां पदं कदर्थनाहीनमदीनमेनसा । निदानमानन्दभुवः स्वयम्भुवो भजस्व पादाम्बुजसेवनोत्सवम् ॥ ३३॥ अक्लेशपेशलमलङ्घ्यकृतान्तदूत- हुङ्कारभङ्गभिदुरं दुरितेन्धनाग्निम् । को नाम नामयहरं हरपादपद्म- सेवासुखं सुमतिरन्वहमाद्रियेत ॥ ३४॥ रोमन्थमन्थरकुरङ्गशताश्रितेषु भागीरथीशिशिरशीकरशीतलेषु । रोहन्महार्हफलकन्दलसुन्दरेषु बद्धास्पदास्तुहिनभूधरकन्दरेषु ॥ ३५॥ धन्याः समाधिमवधानधना धनादि- सम्बन्धबन्धमवधूय धियाऽधियन्तः । ज्योतिः परं गलदनल्पविकल्पजाल- मालोकयन्ति भगवन्तमनन्तमन्तः ॥ ३६॥ धन्या भजन्ति नृपवेश्मसु वेत्रिवक्त्र- हुङ्कारकातरधियस्तरुणेन्दुमौलिम् । वैराग्यनिर्वृतमनस्विजनावकीर्ण- स्वर्गापगापुलिनबाललतालयेषु ॥ ३७॥ सन्तः स्मरन्ति शशिखण्डशिखण्डसेवा- हेवाकिनः सुरसरित्पुलिनस्थलेषु । लक्ष्मीलवोल्लसदमन्दमदाऽवलेप- भूपालवालिशविलङ्घनविप्लवानाम् ॥ ३८॥ इदं मधुमुखं विषं हरति जीवितं तत्क्षणा- दपथ्यमिदमाशितं व्यथयते विपाके वपुः । इदं तृणगणावृतं विलमधो विधत्ते क्षणा- द्यदत्र मलिनोल्बणैर्द्रविणमर्जितं कर्मभिः ॥ ३९॥ अतः प्रतनुवैभवोद्भवदखर्दगर्वक्षमा- पतिप्रणयसम्भवं भुवि विडम्बनाडम्बरम् । विहाय सुरवाहिनीपुलिनवासहेवाकिनो भजन्ति कृतिनस्तमीरमणखण्डचूडामणिम् ॥ ४०॥ किं भूयोभिः परुषविषयैः श्रीविकारैरसारैः किं वा भूयः पतनविरसैः स्वर्गभोगाभिलाषैः । मन्ये नाऽन्यद्भवभयविपत्कातराणां नराणां मुक्त्वा भक्तिं भगवति भवे शस्यमाशास्यमस्ति ॥ ४१॥ दूरोदञ्चच्चटुललहरीहारिहस्तव्युदस्त- व्यापत्तापत्रिदशतटिनीमज्जनोन्मज्जनेषु । श्रद्धाबन्धं शशधरशिरःपादराजीवसेवा- हेवाकैकव्यसनमनसस्तेन तन्वन्ति सन्तः ॥ ४२॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``सेवाभिनन्दनं'' नामकं सप्तमं स्तोत्रं सम्पूर्णम् ।

८. शरणाश्रयणं अष्टमं स्तोत्रम्

कल्याणिनः सुरगिरेरिव संश्रितस्य लक्ष्म्या हरेरिव रवेरिव दीप्तिभाजः । पद्यस्य शम्भुविषयस्य जयन्ति पादा ये मण्डयन्ति च पुनन्ति च विष्टपानि ॥ १॥ याः पङ्किलेन कलिलेन वियोजयन्ति नित्योज्ज्वलेन कुशलेन च योजयन्ति । ता धूर्जटेरमरनिर्झरिणीतरङ्ग- भङ्गाभिरामगतयः स्तुतयो जयन्ति ॥ २॥ संसारदारुणदवानलदह्यमान- वाक्चित्तकायकुशलीकरणौषधानि । श्रीभुक्तिमुक्तिवशकर्म्मणि कार्मणानि शम्भोर्जयन्ति नुतिचिन्तनपूजनानि ॥ ३॥ दोषाकरस्य शिरसि स्थितिमुत्तमाङ्ग- च्छेदं विधेरविरहं नरवाहनस्य । भस्मीकृतिं त्रिपुरपाशधरस्मराणां वश्यं दिशाञ्च दशकं दशकन्धरस्य ॥ ४॥ शौर्यानलस्य परशुव्यजनेन दीप्तिं रामस्य बाहुपरिघप्रतिघं मघोनः । हैमं मरुत्तनृपतेर्दिवसानि सप्त वर्षं सुदर्शनसमर्पणमच्युतस्य ॥ ५॥ श्वेतस्य कण्ठपुलिनात्समवर्तिपाश- प्रोत्सारणं नयननिर्हरणं भगस्य । दुग्धाब्धिदानमुपमन्युमुनेः क्रियासु दक्षस्य विघ्नकरणं मखदीक्षितस्य ॥ ६॥ शूलाधिरोहणपराभवमन्धकस्य पूष्णो हनुग्रहमनुग्रहमर्जुनस्य । नन्दीश्वरस्य रविजादभयं भुजङ्ग- भङ्ग्याभिमानमथनं मुनिमानिनीनाम् ॥ ७॥ किं वाऽपरं द्रुहिणकृष्णहरत्वमेत्य सर्गस्थितिप्रशमनानि जगत्त्रयस्य । क्रीडन्निव व्यधित येन निरङ्कुशं तत् स्वातन्त्र्यमप्रतिहतं जयतीश्वरस्य ॥ ८॥ यस्याऽतिघोरगरलादपि कण्ठपीठा- त्सञ्जीवनौषधमुदेति वचो नतानाम् । यस्य ज्वलद्घनकृशानुशिखोल्बणापि वर्षत्यमोघममृतद्रवमेव दृष्टिः ॥ ९॥ दंष्ट्राकरालमपि घोरमघोरवक्त्त्रं यस्य प्रपन्नभयभञ्जनभङ्गिमेति । यस्याङ्गभस्मकणिकाश्चरणाश्रितेषु कर्पूरधूलिपटलश्रियमाश्रयन्ति ॥ १०॥ यस्यापि कृष्णभुजगा भुजगा भजन्त- मिन्दीवरस्रज इव प्रविनन्दयन्ति । किं चाङ्गसङ्गि मरुदीरितमेति यस्य मुण्डं नमत्स्वमलमङ्गलकम्बुशोभाम् ॥ ११॥ यस्येभचर्मघनशोणितपङ्कलिप्त- मङ्गेषु मङ्गलदुगूल विलासमेति । यस्यापि तापविधुरेषु करे कपाल- मालम्बतेऽमृतकमण्डलुखण्डलीलाम् ॥ १२॥ यत्पादपांसुपरिमर्शशुचि श्मशानं श्रीशैलनैमिषमुखान्यधरीकरोति । यत्संस्तवादविकलं कुशलं कपाल- पाली करोति कृतिनां कमलावलीव ॥ १३॥ यं देवमस्तशिरसं सुरभर्त्तुरङ्के लङ्केशवैरिकरवीजिततालवृन्तम् । आसीनसुप्तसुखितं शतरुद्रियादि- मन्त्रैः स्वरेण मधुरेण गृणाति वेधाः ॥ १४॥ हेलावलीढभुवनत्रितयेन येन गीर्णाः पुरन्दरमुकुन्दरवीन्दवोऽपि । यस्य ज्वलद्विपुलभालविलोचनाग्नि- ज्वालावलीशलभतामगमत्स कालः ॥ १५॥ श्वेतं विधोरुदयहेतुमवेत्य पक्षं कालं च यः क्षयकरं दृशमाश्रितस्य । श्वेतं दयाविशदयाशु दृशानुगृह्य कालं दृशैव नयति स्म शमं विपक्षम् ॥ १६॥ चक्री मुखाग्रविलसज्ज्वलनोग्रजिह्वा- लीढाम्बरः क्षितिधरेन्द्रधनुर्धरस्य । यस्यागमन्निधनसाधनतां पुराणां वाणीकृतश्च रणमूर्ध्नि गुणीकृतश्च ॥ १७॥ चक्रायुधं विशिखतामुडुचक्रवर्ति- चक्राभिधानसुहृदौ रथचक्रभावम् । नीत्वाऽसृजत्त्रिदशधाम्नि रसातले च यो हर्षशोकमयमश्रु पुराङ्गनानाम् ॥ १८॥ आरूढरीढमपि येन समर्पितेन प्रीतिं रतिं च हृदि विस्मरति स्म कामः । तं दृष्टिपातमधिगम्य बिभर्ति यस्य प्रीतिं रतिं च हृदि को न सुसिद्धकामः ॥ १९॥ कृष्णोपदर्शितपथः पृथुलोष्मभीष्म- श्लाघ्यं दधद्वपुरुपात्तवनान्तवासः । व्याधाकृतेरपि धनञ्जय एव यस्य दृग्गोचरे कृतपदो महसा दिदीपे ॥ २०॥ युक्तं सुधाकरसुधाकरकद्युसिन्धु- तोयादि यन्मनसि तापमपाकरोति । यस्याङ्गसङ्गि शवभस्मकपालमाला- हालाहलाहिदहनाद्यपि हृद्यमेव ॥ २१॥ मूर्तिः कृमेः शतपदी श्रवणं प्रविष्टा दृष्टा रुजामसुहृतं सृजती जनानाम् । सौरी तनुर्ननु सहस्रपदी यदीय- नेत्रस्थिता हरति मृत्युभयं श्रितानाम् ॥ २२॥ आकर्ण्य यः कृपणमार्त्तवचः कृपाब्धि- राधूतमूर्धसुरनिर्झरिणीकणौघैः । उत्सङ्गसङ्गतगिरीन्द्रसुताकुचाग्र- संसक्तमौक्तिकमणीन्द्विगुणीकरोति ॥ २३॥ उद्गाढभक्तिविधुरव्यपनीततीव्र- दोषान्धकारमतिमात्रशुचिप्रकाशम् । पीयूषमुद्वमति यस्य विविक्तवर्णं कर्णान्तगामि वचनं च विलोचनं च ॥ २४॥ पात्रीभवन्ति न यदङ्घ्रिसरोजरेणु- मैत्रीपवित्रशिरसः स्थिरसत्यवाचः । साटोपकोपविकटभ्रुकुटिच्छटाना- मुत्तालकालभटवक्रविभीषिकाणाम् ॥ २५॥ सूक्तिं शुचिं श्रवणयोरमृतं स्रवन्तीं वक्रामभङ्गुरगुणां महतीं वहन्तः । गायन्ति यं श्रितवतः परिशुद्धवंश- विद्या यशांसि कवयः परिवादकाश्च ॥ २६॥ यत्सेवकस्य मदनोल्बणबाणपूग- क्रान्ताऽलिकान्तविकसत्तिलकोज्ज्वलश्रीः । सेव्या भवत्यवसरे कलकण्ठनाद- हृद्या वधूः कुसुमितोपवनस्थली च ॥ २७॥ यस्मिन्नखिन्नमनसो व्यसनावसन्न- सन्तापशान्तिकृतसम्मतयो वसन्ति । कात्यायनी च करुणा च कला च चान्द्री स्निग्धा च दृक् सुरसरिच्च सरस्वती च ॥ २८॥ सन्तापसम्पदपहारपटूनि सिद्ध- सिन्धोरिवेन्दुधवलानि जलानि यस्य । आकल्पयन्ति मदयन्ति पवित्रयन्ति सञ्जीवयन्ति च जगन्ति भृशं यशांसि ॥ २९॥ दुष्कालसङ्कटकटाहकदर्थितानां तीव्राभिमानमनसां घनसारभांसि । भिन्दन्त्यमन्दहरिचन्दनबिन्दुवृन्द- सन्दोहदोहदमहो चरितानि यस्य ॥ ३०॥ फुल्लारविन्दमकरन्दधृतप्रसङ्ग- भृङ्गाङ्गनागुमगुमारवगीतिगर्भम् । गायन्ति यस्य चरितं हरितामधीशा धीशालिनः कमलिनीपुलिनस्थलीषु ॥ ३१॥ व्यक्तोज्ज्वलालिकचितं मुखमायताक्षं विस्तीर्णकर्णिकमनर्गलरूढनालम् । यं शंसतोऽधिवसति स्वयमुक्तिदेवी राजीवसद्मकमला विजिगीषयेव ॥ ३२॥ आपन्नबान्धवमबन्ध्यवचोविलास- मासन्नमज्जननमज्जनसान्त्वनेषु । देवं सुधाकरकिशोरकृतावतंसं तं संश्रितार्त्तिहरणं शरणं श्रयामि ॥ ३३॥ देवं श्रयामि तमहं मुकुटोरगेन्द्र- स्फूर्जत्फणामणिसहस्रमिषेण यस्य । भालानलेन सुरसिन्धुजलोक्षितेन प्रोन्मुक्तमङ्कुरसहस्रमिवाचकास्ति ॥ ३४॥ सानुग्रहोत्तमगणाश्रितपादमूलं मूर्ध्ना धृताभ्रसरितं सतुषारमूर्तिम् । आसेवितं विषधरैः कटकेषु ताप- शान्त्यै गिरीशमतिहृद्यगुहं श्रयामि ॥ ३५॥ यः क्षीरनीरनिधिमङ्घ्रितले सुधाम्भः- कुम्भं करे शिरसि देवनदीमदीनाम् । हर्तुं बिभर्ती भविनामणुकर्ममाया- मूलं मलत्रयमयं तमहं श्रयामि ॥ ३६॥ यस्यापगा स्रगिव सौमनसी जटासु यः कौमुदीं विरचनामिव मूर्ध्नि धत्ते । देवीं वराऽभयकरामपि यो बिभर्ति प्रीतः शिवां दृशमिव प्रभुमाश्रये तम् ॥ ३७॥ गौरीं गजास्यजननीं हिमवत्प्रसूतिं सद्यःपवित्रितजगत्त्रितयां य एकः । कात्यायनीं सुरधुनिं च विभुर्बिभर्ति निर्वाणदं शरणमेमि तमिन्दुमौलिम् ॥ ३८॥ क्वाप्युद्धृतक्रतुविधातृमृगोत्तमाङ्ग- मुत्सङ्गसङ्गतमृगं क्वचिदोषधीशम् । क्रूरं क्वचिन्मृगवधैकरतिं किरातं वातं क्वचिन्मृगरथं विभुमाश्रयामि ॥ ३९॥ उद्दामदोषमपि दीर्घगुणं भुजङ्ग- भोगोपगूढमपि रूढशिखिप्रसङ्गम् । कापालिकव्रतसमेतमपि द्विजेन्द्र- चूडामणिं विभुमनङ्कुशमाश्रयामि ॥ ४०॥ अङ्गे धृताङ्गनमनङ्गकृताङ्गभङ्गं विश्वाधिनाथमथ खण्डकपालपाणिम् । उग्रं शिवं हरमघोरमजं च सद्यो- जातं च विस्मयनिधिं विभुमाश्रयामि ॥ ४१॥ अस्मिन्भवाध्वनि महाविषमेऽसमेषु- रोषादितस्करतिरस्करणैकवीरम् । भीरुः श्रयामि शरणं क्षणदाकुटुम्ब- लेखाशिखामणिमनुत्तमशक्तिमीशम् ॥ ४२॥ किं मेरुमन्दरमुखैर्गिरिभिर्गरीयान् कैलास एव जगदेकगुरुर्गिरीशः । यस्याऽभयङ्करमसङ्करमस्तशङ्क- मङ्कं सुटङ्कमकलङ्कमलङ्करोति ॥ ४३॥ उल्लङ्घ्य शासनमनन्यजशासनस्य कोऽप्यन्यशासनमुपासितुमेति निष्ठाम् । हित्वा वनं हि नवनागरपर्णपूर्ण- मुष्ट्रः श्रयत्यवटमेव सकण्टकौघम् ॥ ४४॥ अन्यार्थमप्युपहिता शितिकण्ठसेवा लोकस्य कल्पलतिकेव फलत्यवश्यम् । उद्दीपिता खलु परस्य कृतेऽपि येन तस्यापि दर्शयति दीपशिखाऽर्थसार्थम् ॥ ४५॥ यद्यर्चितः (यद्यर्थितः)स भगवानपि जीविकार्थं तत्रापि किल्विषविपाकमपाकरोति । योऽपि द्युसिन्धुपयसि प्लवते निदाघ- घर्मच्छिदे भवति सोपि हि धौतपापः ॥ ४६॥ कुर्वन्ति भक्तिमपरैरपि ये नियुक्ता भर्गस्य तेऽपि भवदुर्गतिमुत्सृजन्ति । स्तन्यार्थमप्युपहिता पृथुकस्य धात्री पात्रीभवत्यखिलभोगसुखासिकानाम् ॥ ४७॥ दम्भादपि ध्रुवमनङ्गजितः प्रयुक्तः सेवाविधिः प्रमदसम्पद(प्रमदसम्मद)मादधाति । वेश्याजनस्य न सुखाय किमङ्गराग- मालादुगूलधवलः कृतकोऽपि वेषः ॥ ४८॥ तस्मादुपेत विभुमेव यथातथापि मुक्तिर्न चेद्भवति किं न गलन्त्यघानि । यः स्वेच्छयैव निपतत्यमृतहृदेऽन्त- र्मज्जत्यसौ यदि न तत्किमुदेत्यसिक्तः ॥ ४९॥ क्षीराब्धेरवहेलया वितरणं निर्यन्त्रणं वर्षणं हेम्नः क्रुद्धकृतान्तमुक्तफणभृत्पाशग्रहोद्वर्हणम् । यच्चाप्युत्कटकालकूटकवलीकारादिकर्माद्भुतं क्रीडामात्रकमेव यस्य तदसौ देवः कथं वर्ण्यते ॥ ५०॥ स्वच्छन्दस्य यदृच्छया गमयतः प्रेङ्खोलतां भ्रूलता- माज्ञाऽनुग्रहलाभकत्थनघनस्पर्धानुबन्धोद्धुराः । सोष्माणः कलयन्ति यस्य कलहं सेवासु देवासुरा देवस्याऽस्य महेश्वरस्य महिमश्लाघाविधौ के वयम् ॥ ५१॥ उर्वीनीरसमीरणारुणशिखिव्योमात्मसोमात्मकै- रष्टाभिर्विभवैर्बिभर्ति भुवनं भोक्ता च भोग्यश्च यः । ब्रूमस्तस्य किमीश्वरस्य महतः स्वैरी स्वकैरेव यः स्फारैर्ब्रह्मपुरन्दरप्रभृतिभिः शारैरिव क्रीडति ॥ ५२॥ इति काश्मीरकमहाकविश्रीमज्जद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``शरणाश्रयणं'' नामाऽष्टमं स्तोत्रं सम्पूर्णम् ।

९. कृपणाक्रन्दनं नवमं स्तोत्रम्

दीपोत्करैरविरुचां परिपूरणेयं नीहारवारिभिरिदं भरणं पयोधेः । अस्मादृशां मितदृशां नियतैर्वचोभिः प्रस्तूयते भव तव (तव भव)स्तवचापलं यत् ॥ १॥ अत्राऽपराध्यति गिरो हर धृष्टतेय- मेषा निसर्गमुखरा मुखरागिणी यत् । प्रौढिं परामनुपयत्यपि वाञ्छति त्वां स्वामिन् हठादिव परं पुरुषं गृहीतुम् ॥ २॥ यद्वा भवत्यसुलभो भवदाश्रितस्य शस्यः स कोऽपि महिमा न हि मादृशोऽपि । स्वच्छन्दमन्दमपि यत्र पदं त्वदुक्षा धत्ते मही भवति हेममयी हि तत्र ॥ ३॥ भीष्मो विषादपि विषादपिनद्धमेत- च्चेतश्चकार सविकारमकारणारिः । मोहामयस्तमयमस्तमयं नयामि स्वामिँस्तव स्तवरसायनसेवनेन ॥ ४॥ एषः स्तवस्तव नवप्रमदोपदेश- मादेशयञ्जयति कोऽपि गुरुर्गिरीश । सद्यः पुरः स्फुरति मे दुरतिक्रमेण यत्सङ्कमक्रमवशेन वचोधिदेवी ॥ ५॥ नास्य स्पृहाऽस्ति सरसाय रसायनाय नाऽयन्त्रितेन्दुवदनावदनाऽमृताय । निर्बन्धमेति तु भवत्सविधे विधेहि निर्बन्धमन्धकरिपो तदिदं मनो मे ॥ ६॥ आभाति शक्रनगरी न गरीयसी मे प्रीतिं च सिञ्चति न काञ्चन काञ्चनाद्रिः । जाने परं हर शरण्यमरण्यमेव यत्र त्वदङ्घ्रिनलिनार्चननिर्वृतिः स्यात् ॥ ७॥ पुष्पेषु दोहदवशादवशा(शं)भृशं या बभ्राम वामनयनाभुजमञ्जरीषु । सा साम्प्रतं दृगलिनी वलिनी(नीं)व्यनक्ति त्वद्भक्तिकल्पलतिकाफलभोगतृष्णम् ॥ ८॥ किं निर्मिता मुकुटचन्द्रकलां निपीड्य किं वा शिरःशरणनिर्झरिणीजलेन । किं वा करस्थकलशामृतसम्प्लवेन भक्तिस्त्वया प्रणयिनां भवतापशान्त्यै ॥ ९॥ स्वामिन्विचित्रचरितस्य तवाऽपदान- गीतामृतेषु दृढरूढरतिर्ममेयम् । दूरीकृताऽन्यसरणिर्हरिणीव वाणी सत्यं पदात्पदमपि क्षमते न गन्तुम् ॥ १०॥ आश्वासनं यमभयाकुलतामृतानां सञ्जीवनं भवदवव्यथया मृतानाम् । आलम्बनं सुकविराजगिरामृतानां सङ्कीर्तनं जयति ते चरितामृतानाम् ॥ ११॥ दानं तरङ्गतरलः किल दुग्धसिन्धु- र्मुक्तिः करालतरकालभयात्प्रसादः । त्यागोऽपि सप्तदिवसानि सुवर्णवृष्टिः किं किं न चारुचरितं भवतः प्रशस्यम् ॥ १२॥ स्वामिन् रजःपरिचितं चपलस्वभावं जात्या मलीमसमिदं हृदयं मदीयम् । त्वत्पादपद्मविषये कृतपक्षपातं धत्ते प्रमोदभरनिर्भरभृङ्गलक्ष्मीम् ॥ १३॥ त्वां वामदेवमपि दक्षिणमाश्रितेषु सर्वत्र शङ्कर वसन्तमपि स्मरारिम् । अप्यन्तकोपशमहेतुमनन्तकोप- शान्त्येककारणमचिन्त्यगतिं श्रयामि ॥ १४॥ क्वापि प्रसीदसि दिशन्विशदं प्रकाशं क्वापि प्रयच्छसि घनावरणोपरोधम् । कुर्मः किमत्र महनीयमहामहिम्नो नास्त्येव नाम नियतिर्नभसः प्रभोश्च ॥ १५॥ चित्तं नतापदुपतापहृतिप्रवृत्तिं भीताऽभयार्पणपणप्रवणां च वाणीम् । लोकोपकारपरतन्त्रमिदं वपुश्च कस्त्वत्परः परमकारुणिको बिभर्ति ॥ १६॥ चित्तं विषादमगमन्न परं प्रसाद- मौज्झद्विचारमुचितं न बहिः प्रचारम् । लेभे न कुत्र विवरं प्रवरं न बोध- मेतत्त्वयैव भगवन्धृतविप्रयोगम् ॥ १७॥ अश्रान्तमान्तरमशान्तरजोविकारं सारङ्गकेतुमुकुटस्फुटमन्धकारम् । युक्तं यदन्धयति यद्बधिरीकरोति कोऽतिप्रसङ्ग इति तत्र न तर्कयामि ॥ १८॥ लीलाविलोलललनानयनान्तवास- मासाद्य यः क्व न भनक्ति मनस्विनोऽपि । सोऽयं निविश्य विमले हृदये मदीये धिङ्मर्ममर्म न भिनत्ति कथं मनोभूः ॥ १९॥ स्वामिन्नसन्तमिव तत्र वसन्तमेव सत्वामवैति किमिदं यदि वा किमन्यत् । दग्धोऽपि यं पुनरवाप्य बिभर्ति गर्वं सर्वङ्कषो विजयते स तव प्रसादः ॥ २०॥ श्रीखण्डचन्दननिघृष्टकुरङ्गनाभि- कर्पूरकुङ्कुमकरम्बशुभाङ्गरागम् । उद्यन्नवीनकदलीदलसौकुमार्यं बिभ्रत्यनङ्गनटमङ्गलरङ्गमङ्गम् ॥ २१॥ फुल्लारविन्दवदना विकसच्छिरीष- मालाभुजाभिनवनीलसरोजनेत्रा । ब्रह्मास्त्रमप्रतिहतं विहिता हिताय पुष्पायुधस्य कुसुमैरिव माधवेन ॥ २२॥ नाथेति जीवितहरेति दयापरेति सप्रेमकोपमतिकोमलमालपन्ती । गाढानुरागविवृताखिलगूढभाव- मावर्जयन्त्यविषयैर्वचसां विलासैः ॥ २३॥ किंवा परं कुपितनिर्घृणपञ्चबाण- बाणौघभिन्नहृदया परिरभ्य गाढम् । मुग्धाजनस्य सहजामवजित्य लज्जा- मौत्सुक्यसान्द्रमधरामृतमर्पयन्ती ॥ २४॥ आक्षिप्तसिन्धुमथनोत्थमहामृतौघ- भावत्कभक्तिरसपारणनित्यतृप्तम् । प्रत्याहृतेन्द्रियमवाप्तसमाधिसौख्यं न त्वत्परं हरति सा हरिणेक्षणाऽपि ॥ २५॥ हेलावलन्मलयमारुतकम्पितानां शीर्णैः फलैः स्वयमरण्यमहीरुहाणाम् । वृत्तिर्हरस्मरणघूर्णितचेतसः क्व दीनं मुखं क्व च पुरः कुमहीपतीनाम् ॥ २६॥ नेत्रत्वमीश तव मूर्तिविलोकनेषु वाक्त्वं भवच्चरितचर्वणविभ्रमेषु । त्वत्सङ्कथाश्रवणकर्मणि कर्णभाव- मिच्छन्ति गन्तुमपराणि (इतराणि)ममेन्द्रियाणि ॥ २७॥ यच्छत्रचामरसिता कृतिनां विभूतिः सः स्वल्प एव भगवन् भवतः प्रसादः । त्वत्साम्यमेव (तत्साम्यं)तु सतामधिकस्ततोऽपि यद्वल्कलं च वसनं विपिनं च वासः ॥ २८॥ त्वत्पादपङ्कजरजश्छुरितौ च पाणी वाणी भवच्चरितचर्वणगर्विता च । चित्तं भवद्गुणगणस्मरणव्रतं च भूयो भवन्ति मम चेदहहास्मि धन्यः ॥ २९॥ भिक्षाशनोऽपि भगवंस्त्वमकिञ्चनोऽपि जीर्णश्मशाननिलयोऽपि दिगम्बरोऽपि । किं वा परं वरद घस्मर भस्मरूक्ष- गात्रोऽपि सन्मम विभुः प्रतिजन्म भूयाः ॥ ३०॥ याचे न किञ्चिदपरं वसतिर्गिरीन्द्रे कैलासनाम्नि भवदध्युषिते ममास्तु । किं वा न तत्र भगवन् मम ये सखाय- स्तेऽन्येऽपि सन्ति गवयाः कपयः कुरङ्गाः ॥ ३१॥ वाचाममी न विषये विषयेषु येषु तृष्णाऽन्वभावि विषमा विषमाकिरन्ती । तन्मां भजोज्ज्वलविलोलविलोचनान्त- विन्यासभासुरसुधारसुधारसेन ॥ ३२॥ नानुग्रहस्तव विना त्वयि भक्तियोगं नानुग्रहं तव विना त्वयि भक्तियोगः । बीजप्ररोहवदसावनयोर्न कस्य भूत्यै परस्परनिमित्तनिमित्तिभावः ॥ ३३॥ शान्तं मनो यदि यमैर्नियमैः किमन्यै- र्वाणी यदि प्रियहिता स्तुतिचाटुभिः किम् । कारुण्यमस्ति यदि किं व्रतहोमदानै- र्भक्तिर्भवे यदि किमन्यसुखाभिलाषैः ॥ ३४॥ भुक्तं विकल्पकवलैः सुरलोकसौख्य- मालोकिता विविधशास्त्रदृशैव मुक्तिः । पीता सुधा श्रवणशुक्तिपुटैः समक्ष- मास्वादिता पुनरियं शिवभक्तिरेव ॥ ३५॥ दीर्घाण्यघान्यधिशुचीव भवन्त्यहानि हानिर्बलस्य शरदीव नदीजलस्य । दुःखान्यसत्परिभवा इव दुःसहानि हा निःसहोऽस्मि कुरु निःशरणेऽनुकम्पाम् ॥ ३६॥ निर्भर्त्सितो विपदि बन्धुरिवाऽभिमानी मा नीरसं स्पृशतु नाम मनो विवेकः । विद्यां निदाघ इव घर्मरुचिर्हिमानी- मानीयनाशमुपतापयते तु मोहः ॥ ३७॥ तस्मादुपैति न तनुस्तरसाऽवसायं सायन्तनी प्रतिपदिन्दुकलेव यावत् । तावत्कृपां कुरु हतोऽस्म्यहमंहसाऽयं सा यन्त्रिता मयि तवास्तनयेन येन ॥ ३८॥ अभ्येति मृत्युभटसंहतिरस्तकम्पा कम्पामहे मनसि यां विनिवेशयन्तः । एका गतिर्गिरिश तत्र तवानुकम्पा कम्पात्रतां नयति या न शुभोदयानाम् ॥ ३९॥ यन्निःस्पृहोप्यजनयस्तनयं कुमारं मारं विधाय शलभं नयनानलस्य । तत्ते परार्थमिति विश्रुतमाकुमारं मा रंहसा जहिहि देहि तदेहि वाचम् ॥ ४०॥ सर्वस्वमेव मम दत्तमहाप्रहारा हारामलं हर हरन्त्यरयो विवेकम् । रक्षाकरी तव कृपाऽत्र कृताऽवहारा हा राजशेखरमणेः पुरतो हतोऽहम् ॥ ४१॥ देवालये वसतिमर्थयते कपोतः सिन्धौ वणिग्भजति वृत्तिमशङ्कपोतः । पृष्ठे श्रियं वहति नित्यमनेकपोऽत- स्त्वद्भक्तिमेमि सरसीमिव भेकपोतः ॥ ४२॥ लब्धा धृतिर्दिवि कदाचन वासवेन सैन्येन सा परिवृतेन न वासवेन । नो वा बलेन भुवि पीतनवासवेन त्वां भेजुषो भवति याऽभिनवा सवेन ॥ ४३॥ या दुर्लभा दिवि महर्षभयान कस्य कालस्य या निधनधाम भयानकस्य । वाचा तया कृतनतेरभयानकस्य तुल्यश्रियाऽर्पयसि शं शुभया न कस्य ॥ ४४॥ यं वीक्षसे क्षतमहाकलिकाल सन्तं क्लिष्टं कृतीकृतबृहत्कलिकाल सन्तम् । इन्दोरिवाऽमृतमयी कलिका लसन्तं बालाऽवलोकयति सोत्कलिकालसं तम् ॥ ४५॥ मुक्तावलीव रहिता शिव नायकेन मुक्ता भवद्गणसभेव विनायकेन । वाणी त्वया परिहृताऽखिलनायकेन सम्भाव्यते हृदयसंवननाय केन ॥ ४६॥ यस्योचितः प्रथितमान समाधिनान्त- स्तेनार्तिमुद्वहति मानसमाधिनान्तः । शुद्धां मतिं स्पृशति पांसुलभावलेप- स्तत्राप्युपैषि न कृपां सुलभावलेपः ॥ ४७॥ कामं भवेऽत्र बहवः सुभगस्वभावा भावा भवन्तु मम तु द्वितयं स्पृहायै । शब्दार्थपाकरुचिरा कविराजगीर्वा गीर्वाणसिन्धुधरभक्तिरभङ्गुरा वा ॥ ४८॥ ज्योत्स्नाछटाभिरिव देव चकोरकस्य भास्वत्प्रभाभिरिव पङ्कजकोरकस्य । दैवीभिरद्भिरिव बर्हिकिशोरकस्य प्रीतिर्न ते नुतिकथाभिरघोर कस्य ॥ ४९॥ वृत्तं क्व ते सकलवाङ्मनसातिवृत्तं चेतः स्खलद्गति भवावरणात्क्व चेतः । वित्रासवन्तमिति मामनुदत्पवित्रा भक्तिः स्तुतिस्तव कृतेयमतः सुभक्तिः ॥ ५०॥ वन्दामहे च विविधं विवदामहे च लज्जामहे च कलुषाणि भजामहे च । ईहामहे च कुवचांसि सहामहे च दह्यामहे च दुरितैर्जठरस्य हेतोः ॥ ५१॥ लब्धं चिरेण सुकृतैरचिरस्थिरं च मानुष्यकं पुनरिदं सुलभं च चेति । जानीम एव च न च स्वहितं विधातु- मीहामहे वयमहो बत यद्भविष्याः ॥ ५२॥ तस्मादवश्यमवशानविशङ्कमेव भोगोपभोगरसिकानसमाप्तकृत्यान् । यावन्न धीवर इवैत्य तिमीनकस्मा- न्मृत्युः क्षणादशरणान् हरते हठेन ॥ ५३॥ तावत्प्रसीद कुरु नः करुणाममन्द- माक्रन्दमिन्दुधर मर्षय मा विहासीः । ब्रूहि त्वमेव भगवन् करुणार्णवेन त्यक्तास्त्वया कमपरं शरणं व्रजामः ॥ ५४॥ जातस्य मृत्युरिति चेत्स न लङ्घितः किं श्वेतेन शीतकरशेखरनन्दिना च । ताभ्यामसौ यदि जितो विपुलैस्तपोभि- रस्माकमल्पतपसां त्वनिवार्य एव ॥ ५५॥ तर्ह्यर्चनान्तसमये तव पादपीठ- मालिङ्ग्य निर्भरमभङ्गुरभक्तिभाजः । निद्रानिभेन विनिमीलितलोचनस्य प्राणाः प्रयान्तु मम नाथ तव प्रसादात् ॥ ५६॥ एतेन किं निविडबन्धभृतो भुजङ्गाः किं वा न वक्रिमविलासविकासभाजः । किन्तु क्रमादपचिताः पदगुम्फहीनाः सूक्तामृतानुकरणे कथमुत्सहन्ते ॥ ५७॥ तस्माद्भयङ्करमदः फणिकर्णपूर- हेवाकदुर्ललितमस्तनयं विहाय । स्वामिन्निमाः श्रवणयोः प्रणयोपचार- गर्भा गिरश्चतुरमाभरणीकुरुष्व ॥ ५८॥ स्वामिन्नबन्धवतया वत या तवेयं वाणी मया निजगदे जगदेकबन्धोः । तामन्तकान्तकर शङ्कर शंसतो मे कर्णे कुरुष्व करुणां करुणाम्बुराशे ॥ ५९॥ पश्यन्तमन्धमभिमानिनमस्तमानं विस्तीर्णकर्णमपि या बधिरं करोति । साऽऽर्त्तिर्न नर्तयति किं कुनृणामिव श्रीः तस्मात्क्षमस्व भगवन्नतिलङ्घनानि ॥ ६०॥ उच्छृङ्खलं खलमलङ्घ्यबलं ज्वलन्त- मन्तः कृतान्तमविकल्पमनल्पदर्पम् । आशङ्क्य शङ्करचरित्रपवित्रचित्र- सूक्तिष्वपि स्थिररुषं प्रतिबोधयामः ॥ ६१॥ प्रत्यग्रकर्कशमशल्कमुदर्कपथ्यं तथ्यं सतोषमपदोषमरोषपोषम् । सन्धित्सवस्तव कृतान्तहितं मितं च यद्ब्रूमहे तदवधारय सावधानः ॥ ६२॥ अन्यत्र दर्शय निरङ्कुश हुङ्कृतानि कीनाश नाशय दुराशय माऽभिमानम् । नाथीकृतेन्दुमुकुटानपि नाम मन्ये निर्भर्त्सयिष्यसि हतैव तवेयमाशा ॥ ६३॥ येनेश्वरेण महता विहितागसस्ते कृत्वाऽपि शासनमकारि पुनः प्रसादः । तत्सेवका वयमतस्तव विद्विषोऽपि यद्ब्रूमहे हितमदो मनुषे रुषेति ॥ ६४॥ रे दुर्विनीत खल काल पुरा पुरारे- र्यामाप्तवानसि निजाविनयप्रशास्तिम् । श्रुत्वैव तां धृतिमतामपि कम्पमेति चेतः कथं पुनरुपक्रमसे तदेव ॥ ६५॥ पाणौ निधेहि पवनाशनपाशमाशु नास्तीह ते पुरुषपाश रुषोऽवकाशः । निःसङ्करेषु शरणीकृतशङ्करेषु रे काल कातरभयङ्कर किं करोषि ॥ ६६॥ व्यापारय स्वपुरुषं पुरुषं परेषु मा रोषमङ्कुरय शङ्करकिङ्कराणाम् । किं विस्मृतं विषधरायुध निर्निरोध- क्रोधप्रबोधपटहं हरहुङ्कृतं ते (तत्)॥ ६७॥ कीनाश बालिश निरङ्कुश निर्विमर्श निस्त्रिंश निष्करुण निःशरणेषु चेत्त्वम् । निष्कारणं निरनुरोध करोषि रोषं तत्किं चिकीर्षसि महेश्वरसंश्रितेषु ॥ ६८॥ कुर्वन् विरोधमनिरोधमबान्धवेषु धत्से मुधा यम समुद्धतकन्धरत्वम् । तीव्राऽपराधविधुरेष्वपि साधवो हि बाधां विधातुमधमेष्वपि न क्षमन्ते ॥ ६९॥ यत्प्राणिषु प्रभवसि प्रसभं प्रहर्तुं प्राप्य प्रभोः प्रमथनाथपितुः प्रसादम् । तत्प्राक्कृतस्य दुरितस्य दुरुत्तरस्य तेषां फलं तव किमन्तक पौरुषं तत् ॥ ७०॥ तत्तथ्यमेव किमकारणकण्टकं त्वां यद्धर्मराज इति काल जनाः स्तुवन्ति । लोका न किं जगदमङ्गलमूलकोषं शंसन्ति मङ्गलविहङ्गम इत्युलूकम् ॥ ७१॥ त्वां जीवितेश इति यत्स्तुवते रुदत्यः कापालिकाः शवदहो गुरवो द्विजाश्च । तद्युक्तमन्तक यतः परमः सुहृत्त्वं तेषामकारणरिपुस्त्वसुहृत्परेषाम् ॥ ७२॥ क्लिश्यन्त्यवश्यमपमार्जनभूतयाग- निर्याणकर्मचरमेष्टिशिवक्रियाद्यैः । ये दैशिकाः परमकारुणिकाः परार्थे त्वां श्राद्धदेव इति ते रविज स्तुवन्ति ॥ ७३॥ देशं न यत्त्यजति सन्तमसन्तमन्तं ध्वान्तं नयंस्तव पिता समवर्त्यतोऽर्कः । त्वं सत्स्वसत्स्वपि समं प्रहरस्यतोऽपि सद्यः स्तुवन्ति समवर्त्तिनमन्तक त्वाम् ॥ ७४॥ कोपं विधाय तव येन कृतः प्रसाद- स्तत्सेवकेष्वपि चिकीर्षसि यत्प्रसादम् । किं तत्र वर्तयसि मां समवर्त्यतोऽपि त्वं स्तूयसे विषमवर्त्यपि मर्मविद्भिः ॥ ७५॥ भालस्थलानि कलयस्यमलेन्दुमौलि- पादारविन्दमकरन्दसितानि येषाम् । त्वं मानवानसि विमानय मा नयज्ञ तन्मानवानवसि रौद्र यदि स्वमौद्रम् ॥ ७६॥ दुर्वृत्तदर्पशमनाच्छमनोऽसि यत्त्वं यद्वा यमोऽस्यधमसंयमनात्तदन्यत् । मन्ये मदं शमयितुं प्रभवस्तवैव त्वामेव वा यमयितुं भवभक्तिभाजः ॥ ७७॥ उद्वृत्तमन्तक नृशंस भृशं सगर्व शर्वस्तवव्यवसितेष्वपि चेष्टसे यत् । तद्भावि भाविभवभैरवभैरवोग्र- भालानलोद्भवपराभवकृत्पुनस्ते ॥ ७८॥ किं वाऽन्यदर्कज विशङ्क विशङ्कटास्य हास्यं चिकीर्षसि यदीश्वरसंश्रयाणाम् । तन्मा कृथा न हि तवाश्रितवत्सलोऽसौ सानुग्रहोप्यनुचितं क्षमते महेशः ॥ ७९॥ भालस्थलीव तिलकेन वधूकटाक्ष- विक्षोभितेन तिलकेन वनावलीव । विज्ञप्तिरेणतिलकेन विभावरीव शोभां वसन्ततिलकेन बिभर्त्ति शम्भोः ॥ ८०॥ वासः क्षीणदशं वयश्च करणग्रामं मनश्चाऽक्षमं निःसारेषु दुरीश्वरेष्वपचितेरुद्वेगमङ्गेष्वपि । व्यर्थं वेश्म नृजन्म चाखिलमिदं कल्याणशून्यं वपुः कोषं चोद्वहतः कुरुष्व करुणां चित्ते गिरं च श्रुतौ ॥ ८१॥ अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणी- श्चाटूक्तीः प्रभवामि यामि भवतो याभिः कृपापात्रताम् । आर्तेनाऽशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमेहि देहि चरणं मूर्धन्यधन्यस्य मे ॥ ८२॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``कृपणाक्रन्दनं'' नाम नवमं स्तोत्रं सम्पूर्णम् ।

१०. करुणाक्रन्दनं दशमं स्तोत्रम्

जयति चित्तचकोरकचन्द्रिका सुकृतिनां वदनाब्जरविच्छविः । श्रवणबर्हिणवर्षणवर्तनी हरिणकेतुकलामुकुटस्तुतिः ॥ १॥ जयति भक्तिलतानवमाधवः सुकृतपादपपक्वफलोद्भवः । विपदुपद्रवविक्लवबान्धवः सुकविसूक्तिवधूवदनासवः ॥ २॥ भवमहार्णवनिस्तरणप्लवः प्रवरसूरिमयूरघनारवः । हृदयदाहहृतावमृतद्रवः कुमुदिनीरमणाभरणस्तवः ॥ ३॥ मधुरमिन्दुमुखीवदनादपि क्लमहरं सुरसिन्धुजलादपि । त्रिभुवनाधिपतिस्तुतिपावनं जयति सत्कविसूक्तिरसायनम् ॥ ४॥ नवनवभ्रमरस्वनशोभिनी भवमरुभ्रमघर्मशमक्षमा । हृदयनन्दनचन्दनकन्दली जयति शङ्करभक्तिरभङ्गुरा ॥ ५॥ अथ कथञ्चन रूढमपि क्षणं मनसि वीक्ष्य विवेकनवाङ्कुरम् । बहुविधव्यसनौघविघट्टितं सपदि विज्ञपयामि जगद्गुरुम् ॥ ६॥ अपि जगद्विदितः करुणापरः परहिताऽऽहितमूर्त्तिपरिग्रहः । किमिति हंसि न हंस हृदम्बुजे कृतपदो विपदः शरणार्थिनाम् ॥ ७॥ यदि भवान् विदधीत हृदि स्थितिं व्यसनसम्पदसौ प्रसरेत्कथम् । यदि न सा प्रसरेत्प्रसजेत्कथं बुधजनोऽप्यसमञ्जसकर्म्मसु ॥ ८॥ इह बृहद्भिरुदग्रपरिग्रह- ग्रहगृहीतमतिर्व्यसनोद्गमैः । यदि न कातरतां परतन्त्रता- मफलतां खलतां च भजेज्जनः ॥ ९॥ यदि भजेत न सज्जनसङ्गम- व्यसनसर्पदनल्पकृपास्पदम् । हृदयमिन्दुमयूखसुखाहति- व्यतिकरद्रुतचन्द्रमणिश्रियम् ॥ १०॥ अभिलषेयुरनर्गलदुर्गति- प्रसरदीर्घनिदाघनिपीडिताः । यदि घनागमवन्न धनागमं प्रणयिनस्तृषिता हरिणा इव ॥ ११॥ यदि न पीनघनस्तनभङ्गुर- त्रिवलिभङ्गितरङ्गितमध्यमाः । इह हरेयुरपाङ्गविलोकितैर्धृत- रतिप्रमदाः प्रमदा मनः ॥ १२॥ बलवदिन्द्रियतस्करसङ्कुले विषयभीमभुजङ्गमभीषणे । दुरितदीर्घदवानलदुःसहे बहलमोहतमोहतसंविदि ॥ १३॥ कृतधियोऽपि भवाध्वनि धावतः प्रबलकर्मरयापहृतात्मनः । अवसरे प्रहरेयुरमी न चे- न्मदन मानमुखाः परिपन्थिनः ॥ १४॥ उपचितोऽभिनवाम्रदलावली कवलनाकुलकोकिलकूजितैः । यदि न तर्जयितुं प्रभवेन्मधौ मदनदिग्विजयोद्यमडिण्डिमः ॥ १५॥ यदि मधौ मधुपानमदोन्मद भ्रमरगायनगुञ्जितगीतयः । सुखलवानुभवाय कृतस्पृहं हर हरेयुरिमं न मनोमृगम् ॥ १६॥ अभिनवस्तवकस्तनसन्नताः पवननर्तितपल्लवपाणयः । यदि न बन्धनिबन्धनमृध्नुयु- र्मधुपगुञ्जितमञ्जुगिरो लताः ॥ १७॥ यदि शुचौ मनसीव न मानिनां घनमनेहसि तापमुपावहेत् । सरजसो हरितस्तरुणैः करै- रविरलं परिरिप्सुरहर्पतिः ॥ १८॥ पृथुलसज्जघनोरुपयोधरा गुरुमरुच्चपलाकुलिताम्बराः । यदि भवेयुरिमा न घनागमे मृगदृशश्च दिशश्च धृतिच्छिदः ॥ १९॥ सुरभिगन्धिसहासमुखाम्बुजा धृतमनोहरहंसकविभ्रमाः । यदि न मज्जनधाम नतभ्रुवः शरदि संस्मरयेयुरगापगाः ॥ २०॥ यदि न दीर्घतमाः समवाप्नुयुः सहसि दुर्विषहोल्बणवायवः । धृतघनोष्मबृहत्तरुणीस्तन- स्मरणकारणतामपि रात्रयः ॥ २१॥ यदि भवेन्न घनावरणोद्गम- ग्लपितधामनि घमनिधौ बहिः । तपसि चेतसि च व्यसनाकुले तपसि रूढरसोऽप्यलसो जनः ॥ २२॥ तदखिलापदुपोद्धरणक्षमं समधिगम्य दुरापमिदं पुनः । पवनवेल्लितबालमृणालिनी- दलचलज्जलबिन्दुनिभं वपुः ॥ २३॥ भव भवत्पदपङ्कजपूजन- व्यसनसौमनसीमपहाय कः । इह सहेत विभूतिलवोन्मिष- न्मदकदर्यविकारकदर्थनाम् ॥ २४॥ इदमुदञ्चति मेघमयं महत् पिहितभास्वदमन्दमहस्तमः । घनबलोऽपि स काल उपस्थित- स्तदिह हंस पदं कुरु मानसे ॥ २५॥ इति यदन्तरनन्त तिरोदधन् मुदमुदञ्चति मोहमहातमः । तव रवीन्दुहुताशनचक्षुषो हृदि निवेदयतीदमसन्निधिम् ॥ २६॥ न हि महेश मनस्त्वदधिष्ठितं भ्रमयितुं प्रभवन्ति भवोर्मयः । न हि वनं हरिणाधिपरक्षितं क्षपयितुं कपयः क्वचन क्षमाः ॥ २७॥ वरमरण्यसरित्पुलिनस्थली- तरुतले फलमूलजलाशिनः । स्थितिरनर्गलवल्कलवाससो न शिवभक्तिमृते त्रिदशेन्द्रता ॥ भवति पश्यति नश्यति दुर्गतिः स्फुरति शक्तिरुपैति धृतिं मतिः । स्तुतिकृति प्रतिपत्तिमति श्रुतिस्मृति- भृति स्थितिमेति च निर्वृतिः ॥ २८॥ कति न बुद्बुदवद्भववारिधा- विह लसन्ति गलन्ति च जन्तवः । समजनि स्पृहणीयजनिः पुन- र्जगति कश्चन यः शिवसेवकः ॥ २९॥ सपदि पीठविलोठितमूर्तिभि- र्भगवतः शुचिभिर्धृतभक्तिभिः । चरणरेणुकणैरिव मादृशै- र्दिविषदामपि मूर्ध्नि पदं कृतम् ॥ ३०॥ निपततां विषमे विपदम्बुधौ यदवलम्बनमस्तविडम्बनम् । जगदमङ्गलभङ्गविधायि त- ज्जयति रत्नमहो शिवसेवनम् ॥ ३१॥ जयति जन्मजरामरणव्यथा- शमसमर्थमनर्थ निवर्हणम् । सकलमङ्गलधाम सुधामयं भगवदर्चननाम महौषधम् ॥ ३२॥ इदमसाधितमेव रसायनं निरुपभोगमिदं सुखमक्षयम् । अमृतमेतदनम्बुधिमन्थनं यदविनश्वरमीश्वरसेवनम् ॥ ३३॥ किमफलैरपरैर्भवशम्बरैः करितुरङ्गरथाम्बरडम्बरैः । भगवदङ्घ्रिसरोरुहसेवन- व्यसनमस्तु ममानिधनं धनम् ॥ ३४॥ वहतु सा रमणी रमणीयता- ममृतमस्त्वमृतं मधु वा मधु । भवतु निर्वृतिधम तु यामिनी- रमणमण्डनसेवनमेव नः ॥ ३५॥ अहमहर्निशमेकमना मना- गुपरमन्मदमन्मथमत्सरः । भगवतीरवगत्य दुरत्ययाः शरधराभरणं शरणं श्रये ॥ ३६॥ इदमह करुणामृतसागरं शशिकिशोरशिरोमणिमर्थये । व्रजतु जन्मनि जन्मनि मे वपु- र्भवदुपासनसाधनतामिति ॥ ३७॥ कमपि नाम निकाममनोहरं वहति टङ्कमनङ्कुशमेव यत् । तदकलङ्कमलङ्करणं मुखे भवतु मे शिवनाम निरामयम् ॥ ३८॥ हृदय भावय भावमनाविलं निरवधान बधान दृढां धृतिम् । त्वमसमर्थ समर्थयसे सुखं किमविनाशि विना शिवसेवनम् ॥ ३९॥ भवरसं प्रति सम्प्रति तृष्णया त्यजसि मानस मानसमुन्नतिम् । मदनशासनशासनतः परं कमनपायमुपायमुदीक्षसे ॥ ४०॥ उपवने पवनेरितमाधवी- धवलिते वलिते तरुपङ्क्तिभिः । अमलकोमलकोषनिषण्णषट्- चरणपारणपावनपङ्कजे ॥ ४१॥ समदने मदनेन वशीकृता वरवधूरवधूय भज प्रभुम् । अशरणोद्धरणोद्धतधीः शुचा- मुपरमं परमं स करोति ते ॥ ४२॥ जहिहि मोहमुपेहि निजां स्थितिं त्यज शुचं भज मानपरिग्रहम् । अहरहर्हरपादसरोरुह- स्मृतिरसायनपानपरं भव ॥ ४३॥ तदसमञ्जसमङ्ग यदङ्गना- नयनचापलशापमुपेयताम् । नयसि नित्यबहिर्मुख शङ्कर- स्मरणसौमनसीमपि हेयताम् ॥ ४४॥ यदि समर्थयसे दुरतिक्रमं कुपितकालभटभ्रुकुटीभयम् । तदचिकित्स्यभवामयभेषजं भज भुजङ्गमभूषणतोषणम् ॥ ४५॥ यदि चिकीर्षसि सौहृदमात्मनः परिजिहीर्षसि यद्यघबन्धनम् । यदि तितीर्षसि संसृतिसागरं श्रयमयस्करमीश्वरसेवनम् ॥ ४६॥ यदि वराक सुकर्मविपाकतः करतले पतितस्तव शेवधिः । तमखिलापदपाकरणक्षमं नयसि मूढ निरर्थकतां कथम् ॥ ४७॥ अमलशीलकुलश्रुतविश्रुतं सदसदर्थविचारविशारदम् । पुरजिदर्चनसौख्यपराङ्मुखं नयसि मानस मानुषजन्म यत् ॥ ४८॥ भ्रमदमन्थरमन्थरयाहति- ध्वनदमुद्रसमुद्रसमानया । शमितशापदशापदमेहि मे हर गिरा वितरावितथं वरम् ॥ ४९॥ अनुगृहाण गृहाण घृणार्णव प्रणयिनः प्रणयानुगुणं वचः । उपकुरुष्व कुरुष्व दृढं मना- गशरणोद्धरणप्रवणं मनः ॥ ५०॥ पृथुशिरस्त्रिदशापगया श्रितं करुणया हृदयं शिवया वपुः । कथमतिप्रमिते भगवन् धृतिः श्रवणरन्ध्रपदेऽपि न मे गिरः ॥ ५१॥ त्वदनुरागभरेण कदर्थिता त्वदनुरञ्जनकर्मणि चाक्षमा । इति मतिर्मम चाटुपराङ्मुखी हर करोति निजार्तिनिवेदनम् ॥ ५२॥ प्रियतमोऽसि मतेर्मम सा पुन- र्न गुणवत्यपि ते हृदयङ्गमा । इति महेश भवद्विरहातुरा भजति कामपि कामकदर्थनाम् ॥ ५३॥ भव भवत्परिरम्भसुखोऽस्तु मा त्वदुपभोगविधौ तु कथैव का । तव तु दर्शनमात्रककाङ्क्षिणीं मम मतिं कथमित्थमुपेक्षसे ॥ ५४॥ कुटिलतां न जगाम निकामतो न सहजं मलिनत्वमुपेयुषी । वहसि किं घनरागकदर्थितां मम मतिं प्रति कर्कशमाशयम् ॥ ५५॥ अथ गता परिणामदशामिति त्यजसि चेन्मम मुग्धतमां मतिम् । किमपरं घनमोहविमूर्छिता प्रथयतां तव निर्दयतामियम् ॥ ५६॥ इदमनङ्गजनङ्गमसङ्गम- भ्रमदमन्दमलं चपलं मनः । अमृतकुम्भकर द्युतरङ्गिणी- धर सुधाकरशेखर शोधय ॥ ५७॥ भव मरुभ्रमखेदकदर्थितं सुविषमैस्तृषितं विषयोष्मभिः । मदयते हृदयं मम निर्भरं भव भवच्चरणस्मरणामृतम् ॥ ५८॥ विषयपन्नगपाशवशीकृतं भवमहार्णवमग्नमनीश्वरम् । बहलमोहमहोपलपीडितं हर समुद्धर मां शरणागतम् ॥ ५९॥ यमभटैर्ह्वियमाणमयन्त्रणै- रशरणं शरणं चरणौ श्रितम् । घनघृणामृतनिर्भरया दृशा मदनमर्दन मामवलोकय ॥ ६०॥ अभयघोषमिषोन्मिषिताऽमृत- द्रवमबन्ध्यधृतस्मितचन्द्रकम् । वदनचन्द्रमसं तव पश्यतो मम कदा नु तमः शममेष्यति ॥ ६१॥ प्रबलतापकदर्थितविग्रहं द्विजपतिं परिपालयितुं शिशुम् । वहसि किं न विभो हृदये दयां शिरसि निर्जरनिर्झरिणीमिव ॥ ६२॥ प्रणततापविपत्क्षपणक्षमां दलितसन्ततसन्तमसस्थितिम् । हृदि निधेहि दयाममृतस्रुतं हरिणकेतुकलामिव मूर्धनि ॥ ६३॥ अभिमताधिकसिद्धिविधायिनीं भवदवच्छिदमव्यभिचारिणीम् । वह विभो हृदये दयितां दयां वपुषि भूधरराजसुतामिव ॥ ६४॥ चिन्तामणिः स्फटिकजातिरचेतनोऽपि कल्पद्रुमः कठिनकाष्ठविनिर्मितोऽपि । तिर्यग्दशामपि गता किल कामधेनु- र्भाग्यैरभीष्टफलदा कृतिनां भवन्ति ॥ ६५॥ त्वं तु प्रभो त्रिभुवनैकमहेश्वरोऽपि पर्याप्तशक्तिरपि पूर्णकृपार्णवोऽपि । आक्रन्दतोऽपि करुणं विधिवञ्चितस्य त्यक्तादरोसि मम दर्शनमात्रकेऽपि ॥ ६६॥ चिरं द्वारोपान्ते स्थितमवसरोद्वीक्षणधिया तिरस्कारः सोढः कुपितमुखरद्वाःस्थविहितः । मुखं दीनं कृत्वा विभवलवगर्वान्धितदृशां कदीशानामग्रे क इव न विसोढः परिभवः ॥ ६७॥ परिम्लानो मानस्तनुरपि तनुस्ताम्यतितमां मनो मोहावर्ते भ्रमति धृतिरस्तं व्रजति च । कथापि क्लेशानामवतरति नोच्छेदपदवीं दवीयस्यामस्यां भवभुवि मुधा धावति मतिः ॥ ६८॥ तदेवं दुर्वारव्यसनशतसम्पातविषमं विशन्नेष स्वामिन्नहह सुमहन्मोहगहनम् । अविन्दन्नाश्वासक्षममपरमापन्नसुहृदं जनोऽवज्ञापात्रं भवति करुणाब्धेर्न भवतः ॥ ६९॥ कदर्याणामग्रे तरलनलिनीपल्लवतल- प्रलीनप्रालेयप्रचलकमलामूढमनसाम् । अदभ्रभ्रूभङ्गप्रभवमवमानं हतधियः सहन्ते हन्तेह द्रविणकणतृष्णान्धितदृशः ॥ ७०॥ अहं तु प्रत्यग्रप्रभुचरणराजीवरजसा पवित्रं मूर्धानं दधदधिकभक्तिग्रहगुरुम् । भ्रुकुंसत्वं बिभ्रत्प्रमदभरसन्दर्भरभसा- द्भजेयं भूतेशभ्रुकुटिघटनाभाजनभुवम् ॥ ७१॥ सुरस्रोतःस्वत्यास्तटविटपिपुष्पौघसुरभौ गिरिग्रावग्रामस्खलनमुखरस्रोतसि जले । श्रमक्षामैरङ्गैरगणितभवक्लेशविपदां कदा स्यान्नस्तृप्तिर्हरचरणसेवासुखरसैः ॥ ७२॥ अमन्दानन्दानां दलदलघुसन्तापविपदां पदाम्भोजद्वन्द्वं शिरसि दधतामिन्दुशिरसः । कदा नः कालिन्दीसलिलशबलैरम्बरसरि- त्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥ ७३॥ सान्द्रानन्दस्तिमितकरणः पुण्यनैपुण्यभागी भागीरथ्यास्तटविटपिनः क्वापि मूले निलीनः । सर्वाकारं गिरिपतिसुताकान्तमेकं प्रपन्नः स्वात्मारामः शमसुखसुधास्वादमभ्येति धन्यः ॥ ७४॥ अभिजनगुणख्यातिप्रज्ञाभिमानभरोद्धुरां क इव सदसि प्रह्वीकर्त्तुं क्षमेत (सहेत)शिरोधराम् । विदधति मुहुर्हेलाखेलं भवत्यवधीरणं भ्रमयितुममी युक्ता न स्युर्यदीन्द्रियवैरिणः ॥ ७५॥ मानः कस्य न वल्लभः खलमुखप्रेक्षित्वदुःस्था स्थितिः कस्य प्रीतिकरी त्रपाभरनतं कस्मै शिरो रोचते । किन्तु स्वामिनि साऽवलेपहृदये दासीकृताः शत्रुभिः क्षुद्रानद्यतनेश्वरान्धनमदक्षीवान्निषेवामहे ॥ ७६॥ स्तब्धा द्वारि यदास्महे क्षितिभुजां निर्भर्त्सिता वेत्रिभि- र्यद्गर्वान्धनरेन्द्रवल्लभदुरुद्गारैर्विदह्यामहे । यन्मिथ्यास्तुतिपातकैर्भगवतीं वाचं तिरस्कुर्महे तत्सर्वं तव वक्रवक्त्रवलनामात्रस्य विस्फूर्जितम् ॥ ७७॥ दृष्ट्वा पाटलगण्डलेखमरुणोद्वाष्पेक्षणं प्रस्फुरद्- बिम्बोष्ठं प्रथमापराधकुपितं वक्त्रं कुरङ्गीदृशः । यत्सप्रेम सविस्मयं सविनयं सापत्रपं सस्पृहं सत्रासं च मनोऽभवत्तदधुना श्रान्तं च शान्तं च नः ॥ ७८॥ यत्खर्वीक्रियते सुखं विषयजं त्वद्भावनाजन्मना ह्लादेन क्षणिकं स्थिरेण महता स्वल्पं किमत्राद्भुतम् । तच्चित्रं भवदुःखजं भवदनुध्यानप्रमोदाश्रुणा वाष्पाम्बु ध्रुवमध्रुवेण सुमहत्सूक्ष्मेण यद्भिद्यते ॥ ७९॥ अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्यन्तरैः । क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मा मा मुञ्च महेश पेशलदृशा सत्रासप्राश्वासय ॥ ८०॥ यद्विश्वोद्धरणक्षमाऽप्यशरणत्राणैकशीलापि ते मामार्त्तं दृगुपेक्षते स महिमा दुष्टस्य मे कर्म्मणः । देव्यां दिव्यमृतैः पयोधरधृतैः पृथ्वीं पृणत्यां (स्तृणन्त्याम्)कणा द्वित्राश्चेन्न मुखे पतन्ति शिखिनः किं वाच्यमेतद्दिवः ॥ ८१॥ शुभ्रं बिभ्रत्तरुणकरुणाऽऽक्रान्तमश्रान्तमन्तः स्वान्तं शान्तप्रणतजनताक्लेशलेशप्रवेशम् । प्राणत्राणप्रणयकृपणप्राकृतप्राणिवर्ग- व्यापत्तापक्षपणनिपुणां मुञ्च चण्डीश वाणीम् ॥ ८२॥ अदभ्रश्वभ्रेयं भवसरणिरातङ्कबहुला गलद्बोधज्योत्स्ना निरवधिरसौ मोहरजनी (मोहजननी)। नयन्त्येते शान्तिं विषमविषयोत्पातमरुतः प्रदीपं प्रज्ञाख्यं प्रतिदिश दृशं क्लेशशमनीम् ॥ ८३॥ शरीरं नीरोगं नवमपि वयः संस्कृतिमती मतिर्वन्द्या जातिः प्रभुरपि भवान् भक्तिसुलभः । इतीयं सामग्री सुकृतशतलभ्या विघटते न यावत्तावन्मे श‍ृणु करुणमाक्रन्दितमिदम् ॥ ८४॥ जयन्ति कृतिनः कवेरमृतसारसिक्ताक्षरा विकस्वरशरत्सुधाकरकरानुकारित्विषः । पुरारिपदपङ्कजस्तवपवित्रचित्रक्रमाः समुन्मिषितमालतीमुकुलकोमलाः सूक्तयः ॥ ८५॥ शिवस्तवकृतो मधौ मलयवायुवेल्लल्लता- गलन्मधुमदोन्मदभ्रमरपुञ्जगुञ्जच्छलात् । नदन्मदनशिञ्जिनीझणितभीतसीमन्तिनी- भुजाकलितकन्धरा अधिवसन्ति लीलावनम् ॥ ८६॥ अदूरबहिरङ्गनोपवनजातचूतावली- विलीनकलकोकिलाकलितकाकलीकूजितैः । वलन्मलयमारुतप्रचलदुल्लसन्मल्लिका- विकासिकुसुमस्खलद्भ्रमरमण्डलीगुञ्जितैः ॥ ८७॥ निगूढतिमिघट्टनस्फुरितदीर्घिकासम्भ्रम- त्रसत्कमलकोटरस्थितमरालबालस्वनैः । रटत्पटहझल्लरीमुरजतूर्यभेरीगण- प्रणादमुखरीभवद्भवनबर्हिकेकारवैः ॥ ८८॥ सुधामधुरवारुणीरसकषायकण्ठोद्भव- न्नवश्रुतिरसायनप्रगुणगायनीगीतकैः । प्रवीणपरिवादकोदितविभासरागस्वर- क्रमानुगतवल्लकीविकचकीचकप्रक्वणैः ॥ ८९॥ प्रभातगुणवर्णनप्रवणबन्दिवृन्दस्तुति- प्रबुद्धशुकसारिकाकलहकेलिकोलाहलैः । बहिर्विहरदङ्गनारणितरत्नकाञ्चीगुण- क्वणत्कनककिङ्किणीझणझणारवाडम्बरैः ॥ ९०॥ खुरक्षतवसुन्धरोद्धुरतुरङ्गहेषोन्मिष- त्प्रबोधधुतकन्धरद्विरदकण्ठघण्टारवैः । स्मराऽलसविलासिनीस्तनभरोपरुद्धोरस- स्त्यजन्ति शयनं शनैरुषसि शम्भुशंसाजुषः ॥ ९१॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``करुणाक्रन्दनं'' नामकं दशमं स्तोत्रं सम्पूर्णम् ।

११. दीनाक्रन्दनं एकादशं स्तोत्रम्

धन्योऽस्मि सम्यगमृतं किमपि स्रवन्ती सञ्जीवनं भगवती विदधाति यस्य । स्नेहस्नुतस्तनयुगा जननीव जीव- रक्षार्थमार्त्तिविधुरस्य ममोक्तिदेवी ॥ १॥ धन्योऽस्मि दुःसहविपत्पतितस्य यस्य वाणीधृतोन्नतिरपुण्यकृतामभूमिः । कल्याणिनी सुमनसामुपसेवनीया सौमेरवीव पदवी न दवीयसीयम् ॥ २॥ धन्योऽस्मि मोहतिमिरान्धदृशोऽपि यस्य सानुग्रहेण विधिना परिकल्पिता मे । वल्गुस्वना गुणवती धृतवक्रभङ्गि- राराधनाय गिरिशस्य सरस्वतीयम् ॥ ३॥ सञ्जीवनौषधिरबैमि नवा भवाग्नि- भस्मीकृतस्य विधिना मम निर्मितेयम् । वाणी शिवैकविषयाभिनवोढगौरी- दृष्टिच्छटेव चकिता मकरध्वजस्य ॥ ४॥ जाने कथञ्चिदुदिता मम शोकवह्नि- तप्तात्स्खलन्मृदुपदा हृदयादियं गौः । चेतः प्रवेक्ष्यति शनैः करुणामृतौघ- निःष्यन्दशीतमपि शीतमयूखमौलेः ॥ ५॥ यच्चाटुचापलमलङ्घ्यभवभ्रमोऽहं मोहं वहन्निह मुहुर्मुहुराचरामि । तत्र स्पृहावहमहार्यमहार्यपुत्री- भर्तुः परार्ध्यमपराध्यति सौकुमार्यम् ॥ ६॥ यो मूर्धनि ध्वनदनर्गलनिर्झरौघ- झाङ्कारिणीममरनिर्झरिणीं दधानः । गृह्णाति भक्तजनतः कलशाभिषेकं कस्तं न विज्ञपयितुं विभुमुत्सहेत् ॥ ७॥ दग्धोस्मि तावदमुना दमुना ममाऽन्त- र्यः प्रज्ज्वलत्यघनिदाघनिदानजन्मा । मुक्तस्य मे प्रतिभयातिभयाकुलस्य वाणी कथं विगलतो गलतोऽभ्युदेति ॥ ८॥ क्रन्दाम्यतः किमपि नाम पिनाकपाणे तीव्रार्त्तिनिस्तरणकारण कातरोऽहम् । मोहाटवीविकटसङ्कटसंस्थितस्य तन्मेऽवधारय शिवाय शिवातुरस्य ॥ ९॥ आक्रन्दमिन्दुधर धारय देव कर्णे कस्त्वत्परः परमकारण कर्णधारः । मूर्ध्ना वहन्नुडुपखण्डमखण्डपुण्यं कं कं न तारयसि संसृतिसागराद्यः ॥ १०॥ अस्मादृशैरशुचिभिश्चटुचापलानि कॢप्तान्यवैमि न मनस्तव नन्दयन्ति । आवर्जनाय विहितान्यपि चन्द्रमौले कौलेयकस्य लडितानि किमाद्रियन्ते ॥ ११॥ यद्वा न मुग्धचरितान्यपि न प्रसाद- मुत्पादयन्ति भवतः करुणार्णवस्य । स्वामिन्दरत्पुरविहारपरस्य किं न चेतो हरन्ति तव बालकवल्गितानि ॥ १२॥ दीनैर्विमुग्धवचनैरसमञ्जसार्थै- र्यद्वद्द्रवन्ति हृदयानि दयानिधीनाम् । तद्वन्न दृष्टसभसप्रतिभप्रगल्भ- सन्दर्भगर्भरचनाञ्चितवाक्प्रपञ्चैः ॥ १३॥ दुग्धाब्धिदोऽपि पयसः पृषतं वृणोषि दीपं त्रिधामनयनोऽप्युररीकरोषि । वाचां प्रसूतिरपि मुग्धवचः श‍ृणोषि किं किं करोषि न विनीतजनानुरोधात् ॥ १४॥ यत्सत्यवत्यपि जगद्विदिताऽनसूया वाणी ममेयमिदमेव हि देव चित्रम् । अत्यद्भुतं पुनरिदं यदरुन्धतीयं त्वामारिराधयिषुरेवमुदीरिताऽपि ॥ १५॥ स्वे धाम्नि हृदि कृतस्थितिमुक्तिदेवीं कृत्वा प्रवेशमनयः स्वयमुन्मुखत्वम् । धाराधिरूढविरहव्यथितामिदानी- माधाय धैर्यमवधारयसीत्ययुक्तम् ॥ १६॥ एका त्वमेव भवितासि मम प्रियेति दत्तं वरं स्मरसि चेद्गिरिराजपुत्र्याः । प्रेम्णा बिभर्षि कथमम्बरसिन्धुमिन्दु- लेखां च मूर्ध्नि हृदये दयितां दयां च ॥ १७॥ एतां निसर्गसरलामभिजातमुग्धा- मद्धाऽवधीरयसि धीरगभीरमानी । जानासि किं न शतशो नतसान्त्वनेषु यद्वृद्धया करुणया नरिनर्तितोऽसि ॥ १८॥ प्रस्तौति निस्त्रपतयार्त्तिकदर्थितेयं चाटूनि कर्त्तुमपि मौग्ध्यविसंस्थुलानि । कात्यायनीवचनदुर्ललितस्य तानि मुक्तोपमानि न मनस्तव नन्दयन्ति ॥ १९॥ अस्यामसह्यविरहज्वरकातरायां प्रीतिर्न ते यदि परं निरवग्रहस्य । सर्वान्तरार्त्तिदलनाय दृढा प्रतिज्ञा विज्ञाततत्त्व कथमीश्वर विस्मृता ते ॥ २०॥ सत्यं कलां वहसि बिभ्रदुमां यदर्धे धत्से दयां हृदि ययार्थिषु नर्तयन्त्या । नीतोऽसि नीलगल नीलगलत्वमेव मद्वाचि साचि तु मुखं कुरुषे रुषेव ॥ २१॥ गृह्णासि मूर्धनि जलैर्धवलैर्विलोलै- रुद्वेलितां निजपदस्खलितां द्युसिन्धुम् । एतामनन्यगतिमुज्झसि साधुवृत्तां वाचं स्वतन्त्रचरितस्य किमुच्यते ते ॥ २२॥ किं भूयसा यदि न ते हृदयङ्गमेय- मस्या गृहे वससि किं हृदये मदीये । सार्धं प्रियेण वसनं तदुपेक्षणं च दुःखावहं हि मरणादपि मानिनीनाम् ॥ २३॥ मातः सरस्वति बधान धृतिं त्वदीयां विज्ञप्तिमार्त्तिविधुरां विभवे निवेद्य । देवी शिवा शशिकला गगनापगा च कुर्वन्त्यवश्यमबलाजनपक्षपातम् ॥ २४॥ एषा निसर्गकुटिला यदि चन्द्रलेखा स्वर्गापगा च यदि नित्यतरङ्गितेयम् । देवी दयार्द्रहृदया तु नगेन्द्रकन्या धन्या करिष्यति न ते निबिडामवज्ञाम् ॥ २५॥ त्वामेव देवि शरणीकरवाणि वाणि कल्याणि सूक्तिभिरुपस्तुहि चन्द्रमौलिम् । मातर्नयामि न पुनभवतीमलीक- वाचालबालिशविलङ्घनभाजनत्वम् ॥ २६॥ देवि प्रपन्नवरदे गुणगौरि गौरि यद्गौरियं परिमितं स्रवतीह किञ्चित् । तत्स्वामिने समुचिते समये सुपाक- माकूतवेदिनि निवेदयितुं प्रसीद ॥ २७॥ स्वेच्छाविकल्पितमदृष्टविशिष्टपाकं मात्राविहीनमिदमार्यजनैरजुष्टम् । उन्मत्तभाषितमथापि भवत्यवश्यं सद्भेषजं विषमयस्य भवामयस्य ॥ २८॥ भालानलं तव यथा मुकुटस्थितैव शक्नोति नो शमयितुं किल सिद्धसिन्धुः । तद्वज्ज्वलन्तमनिशं हृदि शोकवह्निं वक्त्रे वसन्त्यपि ममाऽत्र सरस्वतीयम् ॥ २९॥ प्राक्चेन्मया विहितमाविलमेव कर्म स्वामिन् कुतस्त्वयि ममैष दृढोऽनुरागः । एकान्तशुक्लमथ चेदतिदुःसहोऽयं शोकानलो हृदयदाहकरः किमन्तः ॥ ३०॥ क्वाप्यन्यजन्मनि विधाय विभोरवश्य- माराधनामनुशयालु मनो ममाभूत् । नो चेत् कथं कुलगुणादिपवित्रमेत- त्सर्वं नृजन्म मम निष्फलमेव जातम् ॥ ३१॥ मानुष्यनावमधिगम्य चिरादवाप्य निस्तारकं च करुणाभरणं भवन्तम् । यस्याऽभवद्भरवशस्तरितुं भवाब्धिं सोऽहं ब्रुडामि वद कस्य विडम्बनेयम् ॥ ३२॥ स्वामी प्रसादमुपकारिषु सेवकेषु योग्येषु साधुषु करोति किमत्र चित्रम् । सन्तस्त्वभाजनजनेष्वपि निर्निमित्तं चित्तं वहन्ति करुणामृतसारसिक्तम् ॥ ३३॥ तस्मात्समाप्तसकलाऽभ्युदयाभ्युपाय- मायस्तचेतसमसम्भवभग्नवृत्तम् । सीदन्तमन्तकभयादभयार्पणेन सम्भावय स्वयमनर्थकदर्थितं माम् ॥ ३४॥ त्वां नीतिमान् भजति यः स भवत्यनीति- र्मुक्तः स यो हि भवता हृदयान्न मुक्तः । यस्ते रतोऽपचितयेऽपचितिं स नैति तत्त्वां श्रितोऽस्मि भवमस्म्यभवो न कस्मात् ॥ ३५॥ स्वापः सचिन्तमनसो निशि मे दुरापो निर्दाह एव गमयामि कदा सदाहः । रक्ष त्वदेकवशगं शिव मामवश्यं कस्माद्भवस्यपरुषो मम कर्कशस्त्वम् ॥ ३६॥ पापः खलोऽहमिति नाऽर्हसि मां विहातुं किं रक्षया कृतमतेरकुतोभयस्य । यस्मादसाधुरधमोऽहमपुण्यकर्मा तस्मात्तवास्मि सुतरामनुकम्पनीयः ॥ ३७॥ स्वैरेव यद्यपि गतोऽहमधः कुकृत्यै- स्तत्रापि नाथ तव नास्म्यवलेपपात्रम् । दृप्तः पशुः पतति यः स्वयमन्धकूपे नोपेक्षते तमपि कारुणिको हि लोकः ॥ ३८॥ अत्युन्नतान्निजपदाच्चपलश्च्युतोऽयं भूरीन्भ्रमिष्यति जडप्रकृतिः कुमार्गान् । मत्वेति चेत्त्यजसि मामयमीदृगेव गाङ्गस्त्वया किमिति मूर्ध्नि धृतः प्रवाहः ॥ ३९॥ हन्ताऽयमार्तिमपि नारकिणां धृतश्चे- न्मूर्ध्ना किलेति वहसे यदि गाङ्गमोघम् । एतत्तवोचितमनाथजनार्तिभङ्ग- हेवाकिनो घनघृणामृतसागरस्य ॥ ४०॥ अस्मादृशस्य रसना तु सहस्रधेयं गच्छेदवाप्य तव शीर्षमितीरयन्ती । किं तूद्धरामि भवदग्रपदावमर्श- मात्रादहं त्रिजगतीमिति मे प्रतिज्ञा ॥ ४१॥ क्षामो निकामजडिमा कुटिलः कलावान् दोषाकरोऽयमिति चेत्त्यजसि प्रभो माम् । एतादृशैरुपगतोऽपि समस्तदोषैः कस्मात्त्वया शिरसि नाथ धृतः शशाङ्कः ॥ ४२॥ शान्ताकृतिर्द्विजपतिर्विमलः कलङ्क- मुक्तः किलेति यदि मूर्ध्नि विधुं बिभर्षि । एवंविधोऽपि भवता कथमङ्घ्रि पीठ- प्रान्तेऽपि धर्तुमुचितो न समर्थितोऽहम् ॥ ४३॥ पापग्रहो धृतिमुपैति विना परेषां न स्वापहारमयमित्यथ मां जहासि । एवंविधोऽपि तव दक्षिणदृष्टिपात- पात्रत्वमीश्वर कथं रुचिमानुपेतः ॥ ४४॥ मित्रत्वमेष भवतो गुणिबन्धुतां च प्रख्याप्य चेदुपगतस्तव वल्लभत्वम् । दासत्वमेव तव नित्यमुपेत्य भूत्वा सेवापरश्च गुणिनां कथमप्रियोऽहम् ॥ ४५॥ अत्यूष्मलं मलिनमार्गमनेकजिह्वं स्पर्शेऽप्यनर्हमवधार्य जहासि चेन्माम् । एतादृशोऽपि शुभदृष्टिनिवेशनस्य पात्रीकृतः कथमयं भवताऽऽश्रयाशः ॥ ४६॥ यद्बन्धुजीवदलसद्रुचिरर्थिभाव- मायाति साधुविबुधव्रजजीवनाय । यन्मित्रमण्डलमुखेन च विश्वमेषः पुष्णाति तेन दहने यदि सादरोऽसि ॥ ४७॥ आप्यायनं सुमनसामनिशं विधातु- मर्थीभवामि यदि कोऽपि न मेऽस्ति दाता । कर्तुं च बन्धुजनजीवनमक्षमोऽहं विश्वं च पोषयितुमीश सुहृन्मुखेन ॥ ४८॥ तेनाऽत्र मां निरपराधमवेहि देहि दृष्टिं प्रसादविशदाममृतद्रवार्द्राम् । दीनं दयास्पदमदभ्रमदभ्रमेण भ्रूविभ्रमेण सदयं भज भङ्गुरेण ॥ ४९॥ अन्वग्रहीरमलदृष्टिसमर्पणेन मित्रं शुचिं द्विजपतिं यदि युक्तमेतत् । एवंविधेऽपि भगवन् दृशमप्रसन्नां धत्से मयीति विधिरेष पराङ्मुखो मे ॥ ५०॥ निष्कर्ण एष कुसृतिव्यसनी द्विजिह्वो मत्वेति चेत्त्यजसि निःशरणं प्रभो माम् । एतादृशोऽपि पवनाशन एष कस्मा- च्छ्रीकण्ठ कण्ठपुलिने भवता गृहीतः ॥ ५१॥ जिह्वासहस्रयुगलेन पुरा स्तुतस्त्व- मेतेन तेन यदि तिष्ठति कण्ठपीठे । एकैव मे तव नुतौ रसनाऽस्ति तेन स्थानं महेश भवदङ्घ्रितले ममाऽस्तु ॥ ५२॥ श‍ृङ्गी विवेकरहितः पशुरुन्मदोऽयं मत्वेति चेत्परिहरस्यतिकातरं माम् । एवंविधोऽपि वृषभश्चरणार्पणेन नीतस्त्वया कथमनुग्रहभाजनत्वम् ॥ ५३॥ पृष्ठे भवन्तमयमुद्वहते कदाचि- देतावता यदि तवैति दयास्पदत्वम् । स्वामिन्नहं तु हृदयेऽन्वहमुद्वहामि त्वामित्यतः कथमहो न तवाऽनुकम्प्यः ॥ ५४॥ क्रूरः पराङ्मुखमसावनृजुर्जहाति योग्यं गुणग्रहणकर्मणि मार्गणौघम् । मत्वेति चेत्त्यजसि मां कथमीदृगेव स्वामिन्धृतः करतले भवता पिनाकः ॥ ५५॥ कोटिं परामुपगतेऽपि गुणे नितान्तं नम्रं विमृश्य यदि नाऽजगवं जहासि । स्वल्पे गुणेऽपि नतिमानतिमात्रमेव किं तच्च येन न भवामि तवानुकम्प्यः ॥ ५६॥ अत्यन्ततीक्ष्णमतिकर्कशमार्जवेन कृत्वा प्रवेशमतिमात्रमरुन्तुदं माम् । मत्वा जहासि यदि नाथ किमर्थमेत- देवंविधं वहसि हस्तगतं त्रिशूलम् ॥ ५७॥ ज्ञात्वाऽथ चेत्समरसंहितकर्मयोग्यं कोटित्रयोज्ज्वलमुखं त्रिशिखं बिभर्षि । निःस्वं न किं समरसं हितकर्मयोग्यं मां वेत्सि येन कुरुषे मयि न प्रसादम् ॥ ५८॥ न्यग्भावितद्विजमखर्वितपूर्वदेव- गुर्वाऽपदर्पणपरं कृतगोत्रभेदम् । सम्भाव्य चेत्त्यजसि मां कथमीदृगेव नेत्रोत्सवस्तव जगद्विजयी कुमारः ॥ ५९॥ मत्त्वाऽथ नाथ शुचिजातिममुं विशाख- मस्मिन्मनो यदि बिभर्षि दृढप्रसादम् । एवंविधोऽप्यहमनन्यपरायणस्ते कस्माद्भवामि भगवन्नवलेपभूमिः ॥ ६०॥ सर्वापहाररतिरुन्मदवक्रवक्त्र- स्त्याज्योऽस्मि कर्णचपलो यदि तुन्दिलस्ते । एवंविधोऽपि भगवन् गणनायकत्वे कस्मादयं गजमुखो भवता नियुक्तः ॥ ६१॥ हस्तं सदा वहति दानजलावसिक्तं तेनैष चेदलभत प्रमथाधिपत्यम् । दानं प्रदातुमधनो यदि न क्षमोऽहं दासत्वमस्तु मम देव भवद्गणानाम् ॥ ६२॥ हेयोऽस्म्यसेवकतया तव चेद् ग्रहेषु कुर्वत्सु तुल्यमखिलेष्वपि राशिभोगम् । द्वावुज्झतस्तव न दृक्पथमर्कचन्द्रा- वेतावता परिहृता भवता किमन्ये ॥ ६३॥ बलावुभौ द्विजपती तव नाथ भक्ता- वेकस्तयोर्हरति सन्तमसं प्रजानाम् । तेनावृतं यदि परं सहसे महेश द्रष्टुं ततो विषमदृष्टिरिति श्रुतोऽसि ॥ ६४॥ युक्तं रिपौ सुहृदि वा समदर्शनस्य दोषोद्धतेऽपि यदि ते हृदयं दयार्द्रम् । तत्साम्प्रतं गतिविहीनमनात्मनीनं दीनं जनं प्रति कुतः करुणाऽवलेपः ॥ ६५॥ अभ्युद्गमोऽयमशनेरमृतांशुम्बिम्बा- त्स्वामिन्नसौ दिनमणेस्तिमिरप्ररोहः । युष्मादृशस्य कौणाम्बुनिधेरकस्मा- दस्मादृशेष्वशरणेष्ववधीरणं यत् ॥ ६६॥ स्वामिन् मृडस्त्वमुरुदुःखभरार्दितोऽहं मृत्युञ्जयस्त्वमथ मृत्युभयाकुलोऽहम् । गङ्गाधरस्त्वमहमुग्रभवोपताप- तप्तः कथं कथमहं न तवानुकम्प्यः ॥ ६७॥ भवजीर्णज्वराताप-मोहकम्पाकुलाय मे । एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ! ॥ भक्तप्रियः स्वयमपि क्षुधयाऽन्वितस्य पानोत्सवैकरसिकोऽपि पिपासितस्य । तापातुरस्य घनसेवनसादरोऽपि जानासि नाथ न कथं सहसा ममार्तिम् ॥ ६८॥ सर्वज्ञ सर्वमवगच्छसि भूतभावि भाग्यक्षयः पुनरसौ भगवन् ममैव । जानासि यस्य हृदयस्थित एव नार्तीं ज्ञात्वाऽपि वा गजनिमीलितमातनोषि ॥ ६९॥ भालेऽनलं तव गले गरलं करे च शूलं प्रकाशमखिलोऽयमवैति लोकः । अन्तर्गतं त्रयमिदं तु मम त्वमेव जानासि नासि च दयालुरतो हतोऽहम् ॥ ७०॥ एकस्त्वमेव भविनामनिमित्तबन्धु- र्नैसर्गिकी तव कृपा सवितुः प्रभेव । वामः पुनर्मम विधिः परिदेवितानि जातान्य(जानासि)रण्यरुदितेन समानि यस्य ॥ ७१॥ अत्यन्तदुर्भगमयोग्यमभाग्यभाज- माजन्मनर्मविमुखं मुखरोग्रवाचम् । दैवादवाप्य सकलापसदं महेश नैवाऽत्यजत्कुलवधूरिव दुर्गतिर्माम् ॥ ७२॥ मुक्त्वा समाधिमसमाधिहरं परं च प्रोद्दामधाम शिव धाम सुधामयं ते । भ्रान्तोऽस्मि तेन मलयानिलवेल्ल्यमान- कल्लोललोलनिधनानि धनानि लब्धुम् ॥ ७३॥ आराधिताः प्रचपलाश्चपलावदेव दुष्टेश्वरा न गुरवो गुरवो गुणौघैः । यातानि तानि मम हानिमहानि मिथ्या श्रान्तोऽस्मि हा विततमोहतमोहतोऽहम् ॥ ७४॥ तृष्णा दिनाद्दिनमबृंहत बंहिमन- मायामिनी मनसि हैमनयामिनीव । नाथ त्रिधामनयनाऽर्पयदृक्प्रसादं सादं नयान्धतमसं भ्रमसम्भृतं मे ॥ ७५॥ स्तम्भं विजृम्भयति दम्भमयं भ्रमं च कञ्चित्प्रपञ्चयति यच्छति वाचि मुद्राम् । कं नाम नाऽऽमयमयं प्रथयत्यखर्व- गर्वज्वरज्वलनदुःसहसन्निपातः ॥ ७६॥ तत्साम्प्रतं भुवनविश्रुतहस्तसिद्धिं त्वामोषधीपतिशिखामणिमाश्रयामि । मौनं विमुद्रय दरिद्रय मोहनिद्रां विद्रावय द्रुतमुपद्रवमिन्द्रियाणाम् ॥ ७७॥ विस्रम्भमम्भसि भजे भगवन्नगाधे बाधे रिपुव्यवसितेऽप्यलसीभवामि । जागर्मि यन्न समवर्तिनि हन्तुकामे का मे गतिर्यदि करोषि मनागवज्ञाम् ॥ ७८॥ मोहान्ध्यहरणात्तीव्रभवज्वर-निवारणे । देहिनां दक्ष एकस्त्वमोषधीशशिखामणिः ॥ यस्ते ददाति रवमस्य वरं ददासि यो वा मदं वहति तस्य दमं विधत्से । इत्यक्षरद्वयविपर्ययकेलिशीलः किं नाम कुर्वति नमो न मनः करोषि ॥ ७९॥ चन्द्रः करे शिरसि चक्षुषि पादमूले मूर्तावपीति शिव चन्द्रसुभिक्षमेतत् । तापान्धकारविधुरं शरणागतं कि- मायातु लङ्घितवतस्तव मोघभावम् ॥ ८०॥ कौटिल्यमिन्दुदलतो न सुधामयत्व- मूष्माणमूर्ध्वनयनान्न परं प्रकाशम् । मालिन्यमेव गलतो न गभीरभावं त्वत्तोऽपि मे तितउ कल्पमवाप चेतः ॥ ८१॥ किं वर्णयामि गुरुतां विपदः पदे मां स्थाणोर्न्ययुङ्क्त यदियं सहसोपदिश्य । निःशाखतां सुमनसामनुमेयभावं विच्छायतां विफलतां रसहीनतां च ॥ ८२॥ सर्वज्ञशम्भुशिवशङ्करविश्वनाथ- मृत्युञ्जयेश्वरमृडप्रभृतीनि देव । नामानि तेऽन्यविषये फलवन्ति किन्तु त्वं स्थाणुरेव भगवन् मयि मन्दभाग्ये ॥ ८३॥ श्वेते सुदर्शनसमर्पणतत्परस्य कृष्णे च यस्य न बभूव विशेषबुद्धिः । सत्त्वं श्रियं सृजसि पुण्यजनेषु मां च मुञ्चस्यपुण्यजनमेष विधिः क्षतो मे ॥ ८४॥ आवर्जनं क्रतुभुजां गजवाजिरत्न- श्रीपारिजातमदिरेन्दुसुधाऽर्पणेन । कृत्वाऽग्रहीर्गरलमात्मनि यन्महिम्ना सा ते क्व सम्पति कृपा मयि मन्दभाग्ये ॥ ८५॥ दृप्तेषु ते मदनदक्षयमाऽन्धकेषु प्रादुर्भवन्मनसि रोषविषप्ररोहः । सिक्तः सुधामयमसूत यया प्रसादं सा ते क्व सम्प्रति कृपा मयि भाग्यहीने ॥ ८६॥ केचिद्वरस्य भगवन्नभयस्य केचि- त्सान्द्रस्य केचिदमृतस्य करस्थितस्य । प्रापुः कृपाप्रणयिनस्तव भाजनत्वं शूलस्य केवलमभाग्यपरिक्षतोऽहम् ॥ ८७॥ अभ्रान्तवृत्ति भवतान्तरधिष्ठितं मे चेतः प्रकाशवपुषा रविणेव बिम्बम् । सोपप्लवं यदि कृतं तमसा कदाचि- दक्षीणपुण्यमहिमैव तदा विभाति ॥ ८८॥ जानामि नाऽमृतमयं हृदयं प्रवेष्टु- मुद्दामदुःखदवदाहहतस्तवाऽहम् । धर्तुं हृदि त्रिदशसिन्धुसुधासुधांशु- शीतं भवन्तमपि न प्रभवामि धिङ्माम् ॥ ८९॥ क्षीणः क्षताऽखिलकलः प्रविलीनधामा त्वामाश्रितोऽस्मि सवितारमिवाऽमृतांशुः । नास्त्येव जीवनकला मम काचिदन्या पादार्पणेन कुरुषे यदि न प्रसादम् ॥ ९०॥ घोरान्धकारविधुरं विविधोपताप- तप्तं विपद्गुरुतुषारपराहतं माम् । त्वं चेज्जहासि वद कस्तपनेन्दुवह्नि- नेत्रो हरिष्यति परस्त्रिविधां ममार्तिम् ॥ ९१॥ व्यक्तिर्न यस्य न मतिर्न गतिर्न शक्ति- र्नापि स्मृतिर्विपदपस्मृतिपीडितस्य । तस्यौषधीशमुकुटं त्रिजगद्गुरुं त्वां मुक्त्वा करिष्यति परो मम कश्चिकित्साम् ॥ ९२॥ त्वं निर्गुणः शिव तथाहमथ त्वदीयं शून्यं परं किमपि धाम तथा मदीयम् । त्वं चेद्गवि प्रविदधासि धृतिं तथाऽहं कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९३॥ कामस्त्वयीव मयि निष्फलतामवाप क्षिप्तो मयापि विफलो भवतेव कालः । विध्वस्तधाम मम देव वपुस्तवेव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९४॥ यद्वद्विभो तव हृदि प्रविभाति नाग- स्तद्वन्ममापि भवदेकपरायणस्य । यद्वत्स्वधर्मनिरतस्त्वमहं तथैव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९५॥ मूर्त्तिस्तवेव शिव मे विधुरोचितेयं दृष्टिस्तवेव भगवन् विषमा ममापि । शूली विषादहतशक्तिरहं यथा त्वं कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९६॥ कण्ठे विषं वसति मे विषमं तवेव भूतेश्वरः पशुपतिश्च भवानिवाऽहम् । अङ्गं ममापि गुरुरुग्जवलितं तवेव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ ९७॥ स्वर्भानुगीर्णमिव पूर्णशशाङ्कबिम्बं बालाङ्गनाङ्गमिव दारुणरुग्विरुग्णम् । श्रीखण्डचन्दनमिवाऽजगरोपगूढं व्यूढं नृपस्य पिशुनैरिव पादमूलम् ॥ ९८॥ हालाहलाक्तमिव दुग्धमहाब्धिनीरं तीरं महामकररुद्धमिव द्युसिन्धोः । दारिद्र्यदग्धमिव साधुगृहस्थवृत्तं चित्तं समत्सरमिव श्रुतविश्रुतस्य ॥ ९९॥ विद्याविहीनमिव सत्कुलजस्य रूपं निर्दानभोगमिव कापुरुषस्य वित्तम् । मानुष्यमुज्ज्वलकुलश्रुतशीलशुद्धं जातं विपद्विधुरितं मम शोचनीयम् ॥ १००॥ पश्चात्पुरः प्रतिदिशं च विमृश्य पश्य- न्क्रूरं कृतान्तहतकं फणिपाशपाणिम् । भूमौ पतामि कृपणं प्रलपामि पाद- पीठे लुठामि शठवत्कठिनोऽसि कस्मात् ॥ १०१॥ आः किं न रक्षसि नयत्ययमन्तको मां हेलावलेपसमयः किमयं महेश । मा नाम भूत्करुणया हृदयस्य पीडा व्रीडापि नास्ति शरणागतमुज्झतस्ते ॥ १०२॥ अज्ञोऽसि किं किमबलोऽसि किमाकुलोऽसि व्यग्रोऽसि किं किमघृणोसि किमक्षमोऽसि । निद्रालसः किमसि किं मदघूर्णितोऽसि क्रन्दन्तमन्तकभयार्त्तमुपेक्षसे यत् ॥ १०३॥ द्वेषः किमेष कृपणे किमुताऽक्षमेयं निस्त्रिंशता किमथवा किमशक्तिरेव । हुङ्कारमात्रकनिराकरणीयगर्वे सर्वेश कालहतके यदियत्युपेक्षा ॥ १०४॥ इत्यादि दूढ्य इव निष्ठुरपुष्टभाषी यत्किञ्चन ग्रहगृहीत इवाऽस्तशङ्कः । आर्त्या मुहुर्मुहुरयुक्तमपि ब्रवीमि तत्रापि निष्कृप भिनत्सि न मौनमुद्राम् ॥ १०५॥ भीते भवार्तिविधुरे चरणावलग्ने भग्नेप्सिते गतिमपश्यति काञ्चिदन्याम् । कस्मादनागसि मनागसि विश्वसाक्षि- न्दाक्षिण्यदिग्धहृदयोपि पराङ्मुखस्त्वम् ॥ १०६॥ स्वामिन्निसर्गमलिनः कुटिलश्चलोऽह- मेतादृगेव च रिपुर्मम मृत्युपाशः । भ्रूपल्लवस्तव तथाविध एव तस्य शान्त्यै विषे हि विषमे विषमेव पथ्यम् ॥ १०७॥ किं कार्यमेभिरनिशं पुनरुक्तशुक्तै- रुद्वेगकारिभिरलब्धफलैः प्रलापैः । एवं विदन्नपि मुहुर्मुखरं विरौमि पश्यामि न त्वदितरं हि परं शरण्यम् ॥ १०८॥ त्वं चेत्प्रसादसुमुखः प्रणयोक्तिभिः किं त्वं चेदनादरपरः प्रणयोक्तिभिः किम् । भाग्योदये सति वृथैव गुणेषु यत्न- स्तस्मिन्नसत्यपि वृथैव गुणेषु यत्नः ॥ १०९॥ जानन्नपीति विरमामि न यत्प्रलापा- दार्त्तेर्महेश महिमैष दृशस्तवैव । या रात्रिमेव दिवसं तिमिरं प्रकाश- मग्निं हिमं गरलमप्यमृतं करोति ॥ ११०॥ आर्त्तिः श्रुतैव कृपणात्करुणां तवान्त- रुत्पादयत्यनिशमग्निशिखां शमीव । जातैव निर्दहति तामियमित्यमुत्र किं ब्रूमहे महदनङ्कुशमीश्वरस्य ॥ १११॥ यन्नाम पामरजनोचितमत्र किञ्चि- दौचित्यमुक्तमसमञ्जसमभ्यधायि । तत्रापि भर्तुरुचिता रुचिरीश्वराणां चेतश्चमत्कृतिकरी कपिझम्पिकाऽपि(एव)॥ ११२॥ चौरैर्गृहीतमपि दष्टमपि द्विजिह्वै- र्ग्रस्तं ग्रहैरपि निरुद्धमपि द्विषद्भिः । व्याघ्रैरुपद्रुतमपि द्रुतमाक्षिपद्भि- रन्विष्टमप्यवनिभृत्पुरुषैः सरोषैः ॥ ११३॥ भूताऽभिभूतमपि सिन्धुजलेऽपि मग्नं भग्नं रणेऽपि पतितं दवपावकेऽपि । किं भूयसा यमभटैरपि कृष्यमाणं कस्त्रातुमर्हति महेश्वरमन्तरेण ॥ ११४॥ तज्ज्ञो बतास्म्यभिलषन् सुखमक्षयं य- द्दुःखैकधाम वपुरस्थिरमर्थयामि । यद्वा भवाब्धितरणाय पुराणमुग्र- शीलं पुमांसमुडुपार्धधरं श्रयामि ॥ ११५॥ दृङ्मार्गमात्रपतिताः सहसैव यस्य पञ्चत्वमिन्दुरविहव्यभुजोऽप्यवापुः । धीमानहं बत तमेव सदाशिवं य- द्देवं श्रयामि शरणम्मरणार्त्तिभीरुः ॥ ११६॥ स्थाणुः स यत्र विभुरस्य वधूरपर्णा सा यत्र यत्र च तयोस्तनयो विशाखः । प्रज्ञावतामहमहो प्रवरः प्रवेष्टु- मिच्छामि धाम तदभीष्टफलाप्तये यत् ॥ ११७॥ मार्जारशूकरश‍ृगालकरालवक्त्र- वेतालभूतशतसङ्कुलमीश्वरस्य । भीष्मं निशाचरपिशाचरवैः प्रवेष्टु- मिच्छामि धाम मतिमानतिमात्रभीरुः ॥ ११८॥ कर्णेक्षणादचरणात्त्रिफणात्कृतान्त- पाशात्त्रसन्धृतसहस्रफणोरगेन्द्रम् । प्राज्ञः सहस्रशिरसं पुरुषं सहस्र- नेत्रं सहस्रचरणं शरणं श्रयामि ॥ ११९॥ त्रस्तः समस्तजनताऽपहृतिप्रगल्भा- द्दीप्ताऽनलोल्बणदृशः शिव जीवितेशात् । प्राज्ञः समस्तजनतापहृतिप्रगल्भं त्वां जीवितेशमनलोग्रदृशं श्रयामि ॥ १२०॥ निर्भर्त्सितक्रतुमृगं समशिश्रियत्त्वां संन्यस्तलाञ्छनमृगः कलया मृगाङ्कः । यत्कामवैरिणमवेत्य सकाम एव त्वामाश्रितोऽस्मि सुधियामधिकस्ततोऽहम् ॥ १२१॥ पद्माश्रितः शतधृतिश्चतुराननोऽपि यस्मात्पराभवमवापदवाच्यमेव । त्यक्तः श्रिया गतधृतिर्मृदुमन्दवक्त्रः प्राज्ञस्तमीश्वरमनुग्रहमर्थयेऽहम् ॥ १२२॥ आजन्म कर्म विरचय्य फलं यदाप्तं हृत्त्वा क्षणात्तदखिलं चिरकालभोग्यम् । यः स्वीकरोत्यपुनरागमनाय भक्तं सेवे तमीश्वरमहो मतिमत्तमोऽहम् ॥ १२३॥ श्मशानैकस्थानव्यसनमनलोत्तालनयनं विषज्ज्योतिर्ज्वालाजटिलकुटिलव्यालवलयम् । विभुं मुण्डश्रेणीविकटमुकुटं भीरुहृदयः श्रयन् भीमं धीमानहमहसनीयः कृतधियाम् ॥ १२४॥ अहो तत्त्वज्ञोहं करतलविलीनैकफणिनः समुत्त्रस्यन्कालात्क्रमकवलितैकैकभविनः । महाकालं सर्वावयवसुलभानल्पभुजगं सकृद्विश्वग्रासप्रवणमतिमभ्येमि शरणम् ॥ १२५॥ श‍ृङ्गी यत्र स्फटिकशिखरी यत्र श‍ृङ्गी पिनाकः श‍ृङ्गी सोऽपि स्फुरति वृषभो वल्लभो यत्र भर्तुः । तत्र त्रस्तः प्रकृतिसरलः स्वल्पवागप्रगल्भः प्राज्ञः सेवासमयमुचितं स्वामिनः प्रार्थयेऽहम् ॥ १२६॥ विश्रान्तिर्न क्वचिदपि विपद्ग्रीष्मभीष्मोष्मतप्ते चित्ते वित्ते गलति फलति प्राक्प्रवृत्ते कुवृत्ते । तेनात्यन्धं सपदि पतितं दीर्घदुःखान्धकूपे मामुद्धर्त्तुं प्रभवति भव त्वां दयाब्धिं विना कः ॥ १२७॥ येषामेषा तनुधनलवप्रार्थनाऽनर्थकन्था पन्थानं न प्रदिशति परं स्थानमानन्दि लब्धुम् । तेषामेषामकृपण कृपाभाजनानां जनाना- माशापाशाकुलितमनसां दृष्टिमिष्टां निधेहि ॥ १२८॥ उदञ्चय मुखं मनागभयघोषमुद्घोषय प्रयच्छ विशदां दृशं गतिविहीनमाश्वासय (धृतिविहीनमाश्वासय)। किमन्यदयमागतः कुपितदृष्टिरुत्कन्धरः कृतान्त इति मा स्म भूरविरलावलेपालसः ॥ १२९॥ मुहुः किमपरं ब्रुवे भुजगपाशपाणिं पुरः स्फुरन्तमिव रोषणं रविजकिङ्करं पश्यतः । धृतिश्चलति मे गतिः स्खलति मूर्तिरुद्वेल्लति स्थितिर्ज्वलति निर्वृतिर्विगलति स्मृतिर्मीलति ॥ १३०॥ दुर्गं यत्सुगमत्वमेति भजते दूरं यदभ्यर्णतां यत्क्रीडोपवनत्वमेति मरुभूर्मित्रायते यद्रिपुः । यस्याः सा भुवि शक्तिरप्रतिहता सार्त्तिस्त्वदाक्रन्दने स्वामिन्मामनुदत्कृपाऽपि नुदतु त्वां मत्समाश्वासने ॥ १३१॥ द्वारि श्रीश्च सरस्वती च वसतः स्वामिंस्तवाऽस्तक्रुधौ मां तु श्रीर्भवदङ्घ्रिविष्टरतले नित्यप्ररूढस्थितिम् । यावन्मात्रसरस्वतीपरिचयद्वेषादहासीदतो वह्निं दुर्वहमुद्वहामि हृदये ग्लायन्नुदन्वानिव ॥ १३२॥ नाथ प्राथमिकं विवेकरहितं तिर्यग्वदस्तं वय- स्तारुण्यं विहतं विराधितवधूविस्रम्भणारम्भणैः । स्वामिन्सम्प्रति जर्जरस्य जरसा यावन्न धावन्नयं मृत्युः कर्णमुपैति तावदवशं पादाश्रितं पाहि माम् ॥ १३३॥ आसीद्यावदखर्वगर्वकरणग्रामाभिरामाकृति- स्तावन्मोहतमोहतेन न मया श्वभ्रं पुरः प्रेक्षितम् । अद्याऽकस्मिकपातकातरमतिः कं प्रार्थये कं श्रये किं शक्नोमि करोमि किं कुरु कृपामात्मद्रुहं पाहि माम् ॥ १३४॥ जात्यन्धः पथि सङ्कटे प्रविचरन्हस्ताऽवलम्बं विना यातश्चेदवटे निपत्य विपदं तत्राऽपराधोऽस्य कः । धिग्धिङ्मां सति शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति स्निग्धे स्वामिनि मार्गदर्शिनि शठः श्वभ्रे पतत्येव यः ॥ १३५॥ त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहर्तुं पथि द्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः । यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु- स्तत्रापि प्रहरन्ति चेत्परिभवः कस्यैष गर्हावहः ॥ १३६॥ किं शक्तेन न यस्य पूर्णकरुणापीयूषसिक्तं मनः किं वा तेन कृपावता परहितं कर्तुं समर्थो न यः । शक्तिश्चास्ति कृपा च ते यमभयाद्भीतोऽपि दीनो जनः प्राप्तो निःशरणः पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥ १३७॥ भृङ्गारे करपुष्करप्रणयिनि स्वर्निम्नगानिर्झरे सम्पूर्णे करुणारसे परिणतस्फारे तुषारत्विषि । अस्ति स्वादु च शीतलं च सुलभं पीयूषमोषच्छिदे प्राप्तश्च प्रणयी पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥ १३८॥ आर्त्तिः शल्यनिभा दुनोति हृदयं नो यावदाविष्कृता सूते लाघवमेव केवलमियं व्यक्ता खलस्याऽग्रतः । तस्मात्सर्वविदः कृपाऽमृतनिधेरावेदिता सा विभो- र्यद्युक्तं कृतमेव तत्परमतः स्वामी स्वयं ज्ञास्यति ॥ १३९॥ लेखाः सन्तु प्रसन्ना बुधसदसि शुचेरागमस्यास्तु लब्धि- र्मिथ्यादृष्टिश्च माभूदनुपधिरहतो दीर्घकालोऽस्तु भोगः । सभ्याः सर्वेऽनुवृत्तिं विदधतु तदपि न्यायतो नास्ति मुक्तिः सम्यग्दर्शी प्रमाता रचयति न भवानीश्वरश्चेद्विचारम् ॥ १४०॥ जानुभ्यामुपसृत्य रुग्णचरणः को मेरुमारोहति श्यामाकामुकबिम्बमम्बरतलादुत्प्लुत्य गृह्णाति कः । को वा बालिशभाषितैः प्रभवति प्राप्तुं प्रसादं प्रभो- रित्यन्तर्विमृशन्नपीश्वर बलादार्त्यास्मि वाचालितः ॥ १४१॥ धत्ते पौण्ड्रकशर्कराऽपि कटुतां कण्ठे चिरं चर्विता वैरस्यं वरनायिकाऽपि कुरुते सक्त्या भृशं सेविता । उद्वेगं गगनापगाऽपि जनयत्यन्तर्मुहुर्मज्जनाद् विश्रद्धां मधुराऽपि पुष्यति कथा दीर्घेति विश्रम्यते ॥ १४२॥ इत्थं तत्तदनन्तसन्ततलसच्चिन्ताशतव्यायत- व्यामोहव्यसनावसन्नमनसा दीनं यदाक्रन्दितम् । तत्कारुण्यनिधे निधेहि हृदये त्वं ह्यन्तरात्माऽखिलं वेत्स्यन्तःस्थमतोऽर्हसि प्रणयिनः क्षन्तुं ममाऽतिक्रमम् ॥ १४३॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``दीनाक्रन्दनं'' नामैकादशं स्तोत्रं सम्पूर्णम् ।

१२. तमःशमनं द्वादशं स्तोत्रम्

मखैरुपास्योऽपि नयज्ञसेव्यो निरामयोऽपि प्रथितोग्रशूलः । वेदप्रियोऽप्यश्रुतिवल्लभो यः श्रयामि तं देवमचिन्यशक्तिम् ॥ १॥ स्तुत्यस्त्वमेव स्तुतिकृत्त्वमेव स्तुतिस्त्वमेव त्वदृतेऽस्ति नान्यत् । इयं त्वविद्या यदहं स्तुवे त्वां स्तुत्येति मिथ्या पृथगर्थबुद्धिः ॥ २॥ स्तौम्येव तत्रापि पुनः पुनस्त्वां नश्यत्यविद्या यदविद्ययैव । रजःप्ररूढं मुकुरे प्रमार्ष्टुं रजो विना न ह्यपरोऽस्त्युपायः ॥ ३॥ विजृम्भमाणे तमसि प्रगल्भे यथा भवासक्तमतिः स्थितोऽहम् । हतेऽपि तस्मिन्नुदितावबोधस्तथा भवासक्तमतिर्भवेयम् ॥ ४॥ जगद्विधेयं ससुरासुरं ते भवान् विधेयो भगवन् कृपायाः । सा दीनताया नमतां विधेया ममाऽस्त्ययत्नोपनतैव सेति ॥ ५॥ जाने न शैथिल्यमुपैष्यवश्यं ममार्तिभङ्गे भगवँस्तथापि । विज्ञप्यसे कर्म ममैव माभून्मयि प्रसादप्रतिघस्तवेति ॥ ६॥ पथ्यं च तथ्यं च भरक्षमं च स्निग्धं च मुग्धं च मनोहरं च । सलीलमुन्मील्य वचः प्रसन्नं प्रपन्नमाश्वासय चन्द्रमौले ॥ ७॥ मधुद्रवार्द्रं विषमाहरामः पिण्डीनिगूढं बडिशं गिलामः । अन्तर्निविष्टोत्कटकण्टकौघं ग्रसामहे पौण्ड्रक(पुण्ड्रक)पिण्डखण्डम् ॥ ८॥ यदा मुखे कामधुरानजस्रं विपाकरूक्षान् विषयान् भजामः । विभो विदन्तोऽपि किमत्र कुर्मो जहाति सक्तिं न मतिर्वराकी ॥ ९॥ मुक्तामया दीर्घगुणाः सुवृत्ता नैर्मल्यभाजो दधतः फलर्द्धिम् । कथं न हारा इव भक्तिमन्तः पदं हृदीशस्य भजन्ति सन्तः ॥ १०॥ गुहाश्रितो धर्मरतिर्गिरीशप्रथां दधानो भवतः प्रसादात् । सत्याहितप्रीतिरहीनभक्तिर्भवानिवाहं भगवन् भवेयम् ॥ ११॥ यमेकमाराध्य महारिसङ्गमा- दसंशयं भक्तजनः प्रमुच्यते । उपस्थितस्तस्य भवत्प्रसादतः कथं हरेरुग्र महारिसङ्गमः ॥ १२॥ सुदुर्लभोऽयं भवति ग्रहः पुन- र्मुखेऽप्यसौ सन्निहिता सरस्वती । इदं कुरुक्षेत्रमतीवपावनं किमर्थमर्थिन्युचिते विलम्बसे ॥ १३॥ न कस्य सौभाग्यवती चमत्कृतिं दिशत्यसौ भाग्यवती सरस्वती । विभुं जितक्लेशमपि स्थिराजिनं करोति यत्सम्मुखमस्थिराजिनम् ॥ १४॥ अनुज्झितानुत्तमदानसम्पदः सदाखिलज्ञानविहीनचेतसः । अकालभीतिग्लपितान्करोति यः प्रभुः प्रसन्नः कुपितश्च देहिनः ॥ १५॥ पुरा चिरं यो विदधे वनान्तरे विधुः पदं रूढकुरङ्गसौहृदः । सदा परस्वापहरोऽपि यो रवि- स्तयोः समत्वं दृशि यस्य भासते ॥ १६॥ कथं विभो तस्य तव प्रवर्ततां सतामसेव्ये पथि पातितात्मसु । दयाविधेयस्य सदाऽस्मदादिषु प्रसादपात्रेषु मनागनादरः ॥ १७॥ विभो भवद्भालविलोचनाऽनल- प्रसूतधूमैरिव साश्रुलोचनः । सघर्मलेशस्तव दक्षिणेक्षण- प्ररूढचण्डद्युतिभाभरैरिव ॥ १८॥ घनप्ररोहत्पुलकाङ्कुरो भव- च्छिखण्डखण्डेन्दुकरोत्करैरिव । सदन्तवीणस्तुहिनौघशीतल- त्वदुत्तमाङ्गद्युनदीजलैरिव ॥ १९॥ तरङ्गिताङ्गो भवदङ्गदस्फुर- त्फणीन्द्रफूत्कारसमीरणैरिव । भवेयमानन्दसुधापरिप्लुतः प्रसन्नमालोक्य भवन्तमग्रतः ॥ २०॥ यदेष सेहे परशुक्षतव्यथां प्रभोः प्रियः स्यामिति चन्दनद्रुमः । भुजङ्गमालिङ्गितकन्धरो द्रुवं बिभर्ति साम्यं गिरिजापतेरतः ॥ २१॥ यच्चक्रिरे धृतनखान्तनिपातपीडाः प्रीतिं प्रभोः सुमनसां सुमनस्त्वमेतत् । यत्स्वामिनो न दहनेऽपि निपत्य सेवा- हेवाकमौज्झदगुरोरपि गौरवं तत् ॥ २२॥ आदौ प्रदर्श्य परमामृजुतामथान्त- राविश्य मर्मणि न यन्निशितास्तुदन्ति । स्वामिन् शरा इव खलाः कृतिनो वनेषु स त्वत्पदाम्बुजरजःकणजः प्रसादः ॥ २३॥ त्वन्नाम पामरजनैरपि गीयमान- मानन्दमर्पयति यं हृदि भक्तिभाजाम् । स्वामिन्नमानवयवेष्वखिलेषु नून- मुद्भिद्यते बहिरसौ पुलकच्छलेन ॥ २४॥ घर्मः प्रकम्पपुलकौ गिरि गद्गदत्व- मित्यादयोऽन्त्यसमये प्रभवन्त्यवस्थाः । त्वद्दर्शनात्कृतधियां दधताममन्द- मानन्दमन्तकभयाद्भगवन् परेषाम् ॥ २५॥ अन्त्यक्षणे भव भवच्चरणाब्जसेवा- हेवाकिनो दधति केचन कण्ठपीठे । भोगीन्द्रभोगमधिगम्य भवद्गणत्व- मन्ये कृतान्तकरकोटरकोटिकृष्टम् ॥ २६॥ भीताभयार्पणविधौ किल कालनाशं कर्तुं न यः क्षणमपि क्षमते कदापि । श्वेताभयार्पणपरस्य कथं नु काल- नाशक्षमत्वमभवत्तव तस्य देव ॥ २७॥ भङ्क्तुं न पारयति यः क्वचिदेव देव कामं कृपामृतमृदुस्तव दृष्टिपातः । उद्दामरोषपरुषः किल कामभङ्ग- मङ्गीचकार कथमेष महेश पूर्वम् ॥ २८॥ किं मेरुमन्दरमुखा गिरयः शिरोभि- रत्युन्नतैर्दधति गर्वमखर्वमेते । एतत्तुषारकिरणाभरणप्रणाम- प्रह्वं जगज्जयति मामकमुत्तमाङ्गम् ॥ २९॥ गात्रान्तरातिशयशंसि यदेतदुच्चै- र्नामोत्तमाङ्गमिति नाथ शिरो बिभर्ति । तद्युज्यते भव भवच्चरणारविन्द- पीठप्रणामपरमस्य नमस्यमस्य ॥ ३०॥ किं श्रीघनोऽप्यसुगतः किमुमाधवोऽपि न त्वं कदाचन जनार्दनतां बिभर्षि । स्वामिन् गजारिरपि किं नगजाप्रियस्त्वं स्वातन्त्र्यमस्ति यदि वा भवतः किमन्यत् ॥ ३१॥ अरुणद्युतिग्लपितशीतदीधिति- प्रकटीकृतालिकमलं विलोक्य मे । भवतः प्रभातमिव भाललोचनं भजते कदा नु विषमं शमं तमः ॥ ३२॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``तमःशमनं'' नामकं द्वादशं स्तोत्रं सम्पूर्णम् ।

१३. प्रभुप्रसादनं त्रयोदशं स्तोत्रम्

अथ नुतिभिरमन्थराक्षराभिः सुजनमनोमृगवागुराभिराभिः । विभुमभयदमादरादरातिक्षपणपणप्रवणं प्रसादयामः ॥ १॥ सुरमुकुटविटङ्करत्नरोचिःखचितनखाङ्कुरकेसराभिरामम् । पुरहरचरणारविन्दयुग्मं शिरसि विधत्त किरीटवाञ्च्छया किम् ॥ २॥ कलयतु भवतामभग्नवृत्तिर्हरहरशङ्करशङ्करेति सूक्तिः । अविरलगलमण्डनप्रतिष्ठां किममलमौक्तिकदामकामनाभिः ॥ ३॥ कलयत मणिकुण्डलेऽवलेपं श्लथयत निर्म्मलमल्लिकाभिलाषम् । हरचरितनुतिक्रमैरजस्रं कुरुत नवश्रवणावतंसलीलाम् ॥ ४॥ इह विहतभवोपतापमापत्प्रशमसमर्थमनर्थनाशहेतुम् । नमति न मतिमानमानवीयप्रमदविधानपरं परं हरं कः ॥ ५॥ त्रिजगति भजति स्थितिं बुधानां धुरि दुरितक्षतिशिक्षितः स एकः । शशिशकलशिखामणिप्रणामप्रणयि बिभर्ती शिरश्चिरस्थिरं यः ॥ ६॥ स जयति जगदीशशक्तिपातस्तव कवितुर्यदसक्तमुक्तिदेवी । रसमसमचमत्कृतिप्रसूतिं वितरति काञ्चनसिद्धिमेति येन ॥ ७॥ इह विदधतु नाम पामराणां प्रणतिकृतामपरे प्रभुप्रतीतिम् । प्रभवति न तु मृत्युभीतिभङ्गे जगति भवन्तमृतेऽमृतेश कश्चित् ॥ ८॥ वियदियति महस्विमण्डले कः श्रितवति कर्तुमनष्टचेष्टमीष्टे । विषमतमतमः प्रबन्धमन्धं जगदगदं घृणिमन्तमन्तरेण ॥ ९॥ शकलितकलितर्ष सप्रकर्ष प्रकटितहर्ष महर्षभाधिरूढ । दिश विशदमदभ्रमभ्रसिन्धुद्रवधवलं भवलङ्घनं प्रसादम् ॥ १०॥ प्रभवति भवति प्रसादरम्यां दिशति दृशं न विभा विभावरीणाम् । सवितरि वितरिष्यति प्रकाशं नहि महिमप्रभवो विभावरीणाम् ॥ ११॥ समुचितसदसद्विचारचर्याचतुरतरः कतरः कलौ मदन्यः । इह परमशिवं भवं विजेतुं परमशिवं भवमेव सेवते यः ॥ १२॥ शमयितुमलमग्निमग्निरेव ग्लयपति हन्त हिमं हिमं विवृद्धम् । जरयति च पयः पयः किमन्यद्धरति भवं भव एव भक्तिभाजाम् ॥ १३॥ वरमजिनजटाभृतः कपालप्रणयिकरस्य नरस्य भैक्ष्यवृत्तिः । स्मरहरचरणारविन्दसेवाविरहवती न तु चक्रवर्तिमूर्तिः ॥ १४॥ मरुभुवि वरमुष्णरश्मिरश्मिप्रकरकदर्थितमूर्तिरेकभेकः । न तु भवदनुरागभागधेयग्लपनविपद्विकलीकृतो मनुष्यः ॥ १५॥ कलिमलपटली मलीमसत्वं नयति मतिं हतदर्प दर्पणाभाम् । इति शितिगल शीतरश्मिप्रसरसितं रसितं तवाऽर्थयामः ॥ १६॥ नुतिमुखरमुखः प्रसादपात्रं भवति ममेति यदैष ते कृतान्तः । अपि कवलितसप्तलोकलोकः प्रभवति नैव तदैष मे कृतान्तः ॥ १७॥ तव रविजपुरान्धकप्रमाथे दृशि विशिखे त्रिशिखे च यः कृतास्थः । परिचरणपरः पुराविरासीत् स जयति दैवतमुत्तमं कृशानुः ॥ १८॥ समजनि जनितस्पृहः स एकस्त्रिजगति चन्द्रकिरीट कृष्णसारः । उपकरणपदं जगाम कृत्तिस्तव चरणास्तरणक्रमेण यस्य ॥ १९॥ जनिरपि जयति विनीतरीतिर्जगति भुजङ्गमपुङ्गवस्य तस्य । मणिकटकमुदस्य यस्य शस्यं भव भवदङ्गदभङ्गिमेति भोगः ॥ २०॥ अलभत भगवन्नबन्ध्यमेकस्त्रिभुवनसीमनि जन्म पुङ्गवेन्द्रः । तव भव शवभस्मरूषितोंऽघ्रिः शिरसि धृतो विनयानतेन येन ॥ २१॥ जनयति जगति स्पृहां न केषां जनिरपि कुञ्जरशेखरस्य तस्य । त्रिभुवनमहितस्य यस्य कृत्तिर्भव भवदम्बरडम्बरं बिभर्ति ॥ २२॥ स जयति जितकाल कालकूटः स्वजनिपवित्रितमुग्धदुग्धसिन्धुः । तव कवलभुवं जवादवाप्तः कलयति यःशितिकण्ठ कण्ठपीठम् ॥ २३॥ परिणतशरदिन्दुसुन्दराभं वदनमनभ्रनभोनिभश्च कण्ठः । इति शुभमुभयं विभोरभिन्नत्रिदशधुनीयमुनाविडम्बि वन्दो ॥ २४॥ हिमहिमकरहारि वारि गाङ्गं कुवलयकान्तिकलिन्दकन्यकाम्भः । इति शुभमुभयं प्रभुप्रसादाद्वपुरिव हारिहरं वरं प्रपद्ये ॥ २५॥ धृतकुटिलकलः किलान्धकारी रुचितमलीमसभोगिभोगयोगः । त्वयि सपदि पराङ्मुखे यथाऽहं त्वमिव महाकलिकालभग्नशक्तिः ॥ २६॥ कवलितविषमक्लमं दधानः सततसमाश्रिततारकारिरूपम् । द्विजपतिमुकुटस्तथैव जातु त्वमिव शिव त्वयि सम्मुखे भवेयम् ॥ २७॥ जय जयद वचो विमुञ्च मुञ्चन्मधु मधुरं जनरञ्जनप्रगल्भम् । हर हर दुरितं ममाऽद्य माद्यद्भव भव भीमदभीमदर्शनस्त्वम् ॥ २८॥ निजवृजिनविजृम्भितं ममैतत्त्रिजगदनुग्रहनित्यदीक्षितस्त्वम् । क्वचिदपि भगवन्नदृष्टपूर्वं प्रथयसि यन्मयि विह्वलेऽवलेपम् ॥ २९॥ प्रणमति विधुरे पुरोऽवलग्ने दधति मयि प्रसभं गदाभियोगम् । किमिति परिजने दयामृतार्द्रां दृशमपकारवतीव नो दधासि ॥ ३०॥ स्फुटविकटविकस्वरप्रदीप्तज्वलनमहीनमहीन्द्रहार चक्षुः । बलवदलवदर्पकालकामक्षयकरमाकरमाशु मुञ्च सिद्धेः ॥ ३१॥ हिमकरमकरध्वजौ न रूपं कविधिषणौ धिषणौचितीं न तीव्राम् । रणमरुणमरुत्सखौ जिगीषोरनुहरतो हरतोषिणो न तेजः ॥ ३२॥ रविकरविकसत्सिताब्जशुभ्रप्रसृमरचामरचारुहासिनी श्रीः । भव न भवनमुज्झति क्षणं यत्सुकृतवतां तव तां प्रणौमि शक्तिम् (भक्तिम्)॥ ३३॥ यदभयद भवत्यवस्थितेऽन्तः समहिम नो हि मनो विशोकमासीत् । विशदविशदकर्मकर्दमे तत्सपदि विषादि विषाद केन जातम् ॥ ३४॥ नयविनयविशुद्धमन्तरुद्यद्दहनसमानसमाप्तरोषदोषम् । यमनियमनियन्त्रितं मनो मे कुरु सविलासविलासिनीविरक्तम् ॥ ३५॥ अवसरसरसालसालघूद्यन्मधुरवधूरवधूतचित्तचिन्तः । स सकलकलधौतधौत मूर्तिस्तव नतिमानतिमात्रचित्रचिद्यः ॥ ३६॥ मलमलमलघुं विहन्तुमाप्तुं मुदमुदयं समयं समर्थ्य चान्तः । महमहमहहेश्वरप्रशंसामयमयमाश्रयमाश्रयं सुखानाम् (गुणानाम्)॥ ३७॥ गुणिभिर्विबुधैर्हरीन्द्रमुख्यैर्भव संसाररिपोर्द्विषः स्तुतस्य । हितमातनुते तव प्रसादादसुहृत्प्राणहरोऽपि पुण्यभाजाम् ॥ ३८॥ अपि नाथ जनार्दनस्य विष्णोरपि वैकुण्ठ इति प्रसिद्धिभाजः । अधिकंसरुषोऽपि चेद्भवत्तो झगितिप्रागभवत्सुदर्शनाप्तिः ॥ ३९॥ अपि सर्वजनाऽविरुद्धबुद्धेरपि तीक्ष्णस्य परं जितक्रुधोऽपि । न कथं मम साधुनाऽपि यद्वा जगदीशोऽसि विभुः किमुच्यते ते ॥ ४०॥ सुमनःसुलभे तथा न नाके सुमनःसुन्दरसौरभे न चास्थाम् । सुमनःसु च नाश्नुते सुधार्द्रासु मनः सुष्ठु यथा भवत्कथासु ॥ ४१॥ श्रीर्देवी जयति यया कटाक्षितानां हस्तस्था सकलसमीहितार्थसिद्धिः । सा यस्मादजनि तमब्धिमर्भकाय प्रादाद्यः कथमिव वर्ण्यते स देवः ॥ ४२॥ नार्हत्यमन्दरयमन्दरयत्नलब्धा स्पर्धां सुधा न वसुधाऽनवधिश्च यस्य । सोऽयं नवः शिवनवः शिवतातयेऽस्तु विद्वत्सभाजनसभाजनभाजनं वः ॥ ४३॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``प्रभुप्रसादनं'' नाम त्रयोदशं स्तोत्रं सम्पूर्णम् ।

१४. हितस्तोत्रं चतुर्दशं स्तोत्रम्

येन नेत्रकरशेखरस्पृशा हन्ति सन्तमसमन्तरीश्वरः । ऐन्दवं दवथुहारि हारि तद्धाम कामदमदभ्रमस्तु वः ॥ १॥ भक्तिनिर्भरगभीरभारतीवैभवो भव भवन्नवेषु यः । शुष्कशष्पमिव तस्य भासते वासवासनपरिग्रहग्रहः ॥ २॥ उल्लसत्पुलकलाञ्छितं वपुर्बाष्पपूरितपुटे विलोचने । गद्गदा हरहरेति भारती सम्भवन्ति भवभक्तिशालिनाम् ॥ ३॥ नीलकण्ठ तरुणेन्दुशेखर त्रयम्बक त्रिनयनेति भक्तितः । गद्गदं निगदतस्तृणोपमं हेमपूर्णमखिलं महीतलम् ॥ ४॥ अन्तकभ्रुकुटिभीतिविह्वलश्वेतसान्त्वनविधौ बभूव यत् । मां प्रति प्रतिपदं कदर्थितं तत्क्व सम्प्रति कृपामृतं तव ॥ ५॥ वह्निशीतकरघर्मरश्मयो लोचनत्रितयवर्तिनस्तव । शीततापतिमिरार्दितस्य मे नाथ चित्रलिखिता इव स्थिताः ॥ ६॥ सम्भ्रमभ्रमदमन्दमन्दरक्षीरनीरधिगभीरया गिरा । त्रातुमर्हसि कृतान्तकिङ्करैर्मामशर्मभिरभिद्रुतं द्रुतम् ॥ ७॥ कालकिङ्करकरान्तरस्फुरद्भोगभोगिपरिणद्धकन्धरम् । अन्तरेण भवदीयहुङ्कृतिं नाथ मोचयितुमुत्सहेत कः ॥ ८॥ उत्कटभ्रुकुटिभीमदर्शनद्वाःस्थहुङ्कृतिखलीकृतात्मभिः । द्वारि यः क्षितिभुजां पराभवः सह्यते द्रविणलेशतृष्णया ॥ ९॥ स त्वदायतनदेहलीतले पुष्पपात्रकरपत्रिकाकरम् । कञ्चिदेव भवदर्चनोत्सुकं चन्द्रशेखर करोति कातरम् ॥ १०॥ अन्तरेण भवदङ्घ्रिसेवनं देव केवलमियं विडम्बना । यन्नृणां कमलिनीदलस्खलन्नीरशीकरचला विभूतयः ॥ ११॥ यत्तु निर्जरतरङ्गिणीतटे सौहृदंहरिणबालकैः समम् । भूभृतां च तृणवद्विलोकनं श्रीरियं भव भवत्प्रसादतः ॥ १२॥ त्वामुपेत्य शरणं महेश्वरं देव निःशरण एव चेदहम् । दोष एष मम जाह्नवीजले तर्षुलो हि शफरः स्वदुष्कृतैः ॥ १३॥ गद्गदोद्गतगिरश्चिरस्थिरप्रेमहेमनिकषोपलोपमम् । शंसतः शिव शिवेति शाम्भवं नाम कामपि दशां प्रशास्ति मे ॥ १४॥ वारि वारितभवार्ति मूर्ध्नि ते भाति भाऽतिधवले हिमत्विषः । तेन ते नतिमिमो दवच्छिदे देहि देहिषु करावलम्बनम् ॥ १५॥ मूढमूढविपदं पदं शुचामन्धमन्धकरिपोऽरिपोथितम् । मोघमोघमितमेतमेनसां मां तमान्तकरतार तारय ॥ १६॥ यं स्वयं स्वरसभैरवै रवैरक्षर क्षपितराक्षसेक्षसे । मारमार भुवि भासते स ते भानुभानुभरभासुरः सुरः ॥ १७॥ बाणबाणकृतपूजनैर्जनैरादरादघटि यैस्तवं स्तवः । वास्तवास्तव त एव तावता बन्दिवन्दितयशोगणा गणाः ॥ १८॥ त्वां सतामरसवासवाऽऽसवाः ज्ञातदुर्गमगमागमाऽऽगमाः । अर्चयन्ति सदिनं दिनन्दिनं गीर्भिरम्बरसदःसदः सदः ॥ १९॥ न मे तथा प्रीतिमनेकपाली करोति नो वा दयिताऽङ्कपाली । यथोक्तिदेवी स विभुः कपाली ययाऽर्च्यते सेवकलोकपाली ॥ २०॥ भवन्तमाराध्य परार्ध्यवैभवं भवं विधाय द्विषतां पराभवम् । भवं च जित्वा जहतः पुनर्भवं भवन्ति मुक्ताः पदमाप्य शाम्भवम् ॥ २१॥ न वंशवृत्तेर्गणयामि तानवं न बन्धुरं कञ्चन नौमि मानवम् । नवं तवानन्दितदेवदानवं न वञ्चितोऽहं रचयन्सदा नवम् ॥ २२॥ धनञ्जयाक्षं सकलार्थसाधनं धनञ्जयाराधितमाधिबाधनम् । धनं विदित्वा विपदां विशोधनं धनन्ति धन्या विभुमृद्धिवर्धनम् ॥ २३॥ कलापिनः प्रावृषि यद्वदम्बुदध्वनिर्घनानन्दविशङ्कलापिनः । कलापिनद्धस्फुटजूटधारिणस्तथाऽमृतं वर्षतु गीः कलापि नः ॥ २४॥ नृजन्म तस्यैव भवानवद्यं भवानवद्यन्दवमीक्षते यम् । त्यजत्यजातोपरमा समानं रमाऽसमानन्दकरी न चैनम् ॥ २५॥ अतः परं जगति किमस्ति नीरसं यदुक्तमप्यसकृदुदीर्यते वचः । सहस्रशश्चिरमपि चर्विता पुनर्नवन्नवं स्रवति रसं शिवस्तुतिः ॥ २६॥ मृत्युं मृत्युञ्जय जय जगद्घस्मरं भस्मभावं कामं कामं नय नयनजोद्धामधामच्छटाभिः । भव्याभ व्याकुलकुलवधूरुत्कयेत्याचरन्तं सत्रासत्राणचण चरितान्यद्भुतानि स्तुमस्त्वाम् ॥ २७॥ यत्तत्सर्गनिसर्गनिर्मितिकरं यद्रावणद्रावण- व्यापाराऽवसरावसक्तमथ यत्संवर्तसंवर्तकम् । स्वाभासं भवसम्भवस्थितिलयस्फारोचितं रोचितं भासा कारणकारणं दिशतु तद्धामेहितं मे हितम् ॥ २८॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``हितस्तोत्रं'' नाम चतुर्दशं स्तोत्रं सम्पूर्णम् ।

१५. करुणाराधनं पञ्चदशं स्तोत्रम्

अधुना तपसेव देवतामभि योगेन सरस्वतीमिव । सुहृदेव समीहितां श्रियं प्रगुणेनेव गुणेन संसदम् ॥ १॥ प्रतिभामिव काव्यकर्म्मणा वसुना कीर्तिमिवार्थिगामिना । मनसीव शमेन निर्वृतिं सुकृतेनेव परत्र सद्गतिम् ॥ २॥ करुणां हरिणाङ्कलक्ष्मणः सकलार्थाऽर्पणकल्पवल्लरीम् । विपदन्तकरीमुपासितुं स्तुतिलेशेन मनः प्रवर्तते ॥ ३॥ करुणां भवतो विकासिनीममलैरीश गुणैरलङ्कृताम् । नलिनीमलिनीव भारती भजतीयं मम वल्गुवादिनी ॥ ४॥ उपलक्ष्य तवान्धकारितां मयि धत्ते पदमन्धकारिता । विषमामवलोक्य ते दृशं मम दृष्टिर्विषमत्वमश्नुते ॥ ५॥ तव वीक्ष्य वृषाधरीकृतिं घटते मेऽपि वृषाधरीकृतिः । धृतवक्रकलत्वमीक्ष्य ते प्रथते वक्रकलत्वमेव मे ॥ ६॥ तव वीक्ष्य च भग्नकामतामुदितेयं मम भग्नकामता । करुणामपि ते समीक्ष्य मे करुणा गीर्न कथं प्रवर्तताम् ॥ ७॥ ससुरासुरमानुषं जगद्यदधीनं स भवानपीश्वरः । वशवर्तिपदे ययाऽर्पितो जयतीयं करुणैव तावकी ॥ ८॥ करुणा तव जीवितेश्वरीमतिशेते भगवन्नुमामपि । उमया हृतमर्धमेव यत्सकलस्त्वं पुनरेतया हृतः ॥ ९॥ करुणा तव शस्यते यया जितकामोऽपि भवान् वशीकृतः । इदमन्यदियं यदम्बिकामपि देवीमनयद्विधेयताम् ॥ १०॥ जगदम्बुभुवा भुवाम्भसा सितभासा नभसा नभस्वता । धृतमुष्णरुचात्मना च यत्करुणाया महिमा तवेश सः ॥ ११॥ अहतप्रसरां प्रसादिनीं सहसाऽपोहिततापसम्पदम् । शरणं करुणातरङ्गिणीं प्रतिपद्ये तव देव पावनीम् ॥ १२॥ प्रणयेन चिरं प्रसादिता मदनाशाकुलितेन चेतसा । तरुणी करुणा करोति ते न कथं नाथ हृदि स्थिरं पदम् ॥ १३॥ भुजगा इव चन्दनद्रुमं ग्लपयन्तो विषमा नयन्ति माम् । परिहार्यदशामरातयो मदमानप्रमुखा धृतिच्छिदः ॥ १४॥ करुणामरुणाऽनुजन्मनस्तनुमुच्चैरिव पक्षपातिनीम् । समुपैमि धृताच्युतश्रियं शरणं भूधरपुत्रिकापतेः ॥ १५॥ स्फुरितारुणचारुचक्षुषा वपुषा निर्भरघर्मविप्रुषा । परुषाशयतामुपेयुषा सरुषा यत्प्रहरन्ति योषितः ॥ १६॥ भगवन् दृढबद्धमूलयोर्द्विषतोरेष सहस्रशाखयोः । अविषह्यनिपातपीडयोरनुभावः कुसुमेषुरोषयोः ॥ १७॥ अनयोः करुणैव तावकी नियतं मूलनिकृन्तनक्षमा । यमलाऽर्जुनयोरिवोर्जिता शिशुलीला नरकान्तकारिणः ॥ १८॥ न विधिर्निधिलाभसम्भृतो न विनोदो मृगनाभिसम्भवः । न च शारदचन्द्रचन्द्रिका न कलं कोकिलकण्ठकूजितम् ॥ १९॥ न शिशोरसमञ्जसं वचो न मृगाक्षीपरिरम्भविभ्रमः । मधुरा न कवीन्द्रभारती न च साम्राज्यविभूतिजृम्भितम् ॥ २०॥ न रसायनपानकौतुकं न च शक्रासनवासवासना । परिपूरयितुं क्षमेत ते करुणाया हर षोडशीं कलाम् ॥ २१॥ सुरभिर्न मम स्पृहास्पदं सुरभिर्दक्षिणमारुतोऽपि वा । सुरभिक्षुवितीर्णवाञ्छिता सुरभिर्नो करुणा यथा तव ॥ २२॥ समुदेति यदश्रु शोकजं रुचिरानन्दमयं विभाति तत् । पुलकः प्रथते भयेन यः स चमत्कारकृतः प्रवर्तते ॥ २३॥ क्लमजं दृशि यन्निमीलनं परमार्थानुभवादुदेति तत् । शरणं करुणामुपेयुषां कृतिनां चन्द्रकिरीट तावकीम् ॥ २४॥ भजतः सरलेव भारती नरकङ्कालकृतग्रहस्य मे । करुणा प्रथतामुमापते कलिकालाञ्छितविग्रहस्य ते ॥ २५॥ भगवन् मदिरामदोन्मदप्रमदापाङ्गतरङ्गभङ्गुरम् । जरसा तरसावसादितं वपुरायाति न यावदापदम् ॥ २६॥ कुपितान्तककिङ्करेरितः कुटिलां तद्भ्रुकुटिं विडम्बयन् । न घनाञ्जनपुञ्जसन्निभो भुजगो यावदुपैति कन्धराम् ॥ २७॥ न कुकर्मविपाककल्पिता नरके यावदुदेति वेदना । गदिता शमनानुगामिभिः परुषा गीरिव मर्मभेदिनी ॥ २८॥ यदि तावदियं न गाहते हृदयं ते करुणातरङ्गिणी । बत दुःसहतापसम्पदामितरा का शरणार्थिनां गतिः ॥ २९॥ न समानसमागमां तथा प्रमदाय प्रमदा यतात्मनाम् । शिवदा शिवदास्यकृद्यथा स्वदमानस्वदमाऽनघा मतिः ॥ ३०॥ एकः पुरन्दरपुरं दरवेल्लितभ्रूः किंस्विज्जनङ्गमजनं गमयेन्महर्षिः । किं तामसं पदमसम्पदमिन्द्रमन्यो धन्योदया भव दया भवतो न चेत्स्यात् ॥ ३१॥ आर्द्रे मनस्युदितमार्तजनोपताप- सम्पर्कतोऽथ दृशि कन्दलितं शुभायाम् । वाचि क्षणात्कुसुमितं फलितं च कृत्ये कारुण्यबीजमजरं जयतीन्दुमौलेः ॥ ३२॥ रोगैरुग्रैरखिलविगलत्सौष्ठवो नष्टचेष्टः पर्यस्ताङ्गोऽशुचिनि शयने भग्नसर्वाभ्युपायः । यावज्जीवं विहितमहितं कर्म कर्तव्यमूढः स्मृत्वा स्मृत्वा दलितहृदयः कातरः कान्दिशीकः ॥ ३३॥ तर्षोत्कर्षात्कलुषपरुषैः कर्मभिः शर्महृद्भि- र्यत्सम्प्राप्तं कथमपि(कृशमपि)भृशं क्लेशयित्वा शरीरम् । रिक्थग्राहैर्द्रविणमखिलं लुण्ठ्यमानं तदग्रे पश्यन्नश्यत्सकलकरणो दह्यमानः शुचान्तः(शुचार्त्तः)॥ ३४॥ शोकोद्रेकादविरलगलद्बाष्पपूर्णेक्षणाभिः सत्पत्नीभिश्चकितचकितं(चकितैः)लोचनैरीक्ष्यमाणः । पुत्रैर्मित्रैः सहजसचिवैर्बन्धुभिर्भृत्यवर्गै- राक्रन्दद्भिः करुणकरुणैः पीड्यमानः प्रलापैः ॥ ३५॥ स्वस्थावस्थैर्भृशमशुचिताशङ्किभिर्वेश्मगर्भा- दन्तर्लीनस्मृतिरपि हठान्निष्ठुरैः कृष्यमाणः । यस्मिन्काले कवलितवपुर्मृत्युनाऽभ्येति भीतिं तत्र त्राता क इव करुणामैश्वरीमन्तरेण ॥ ३६॥ वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः । तथापि प्रत्यग्रं शरणमुपयातं प्रति विभो- रखण्डो व्यापारो जगति करुणाया विजयते ॥ ३७॥ जय जितामय जय सुधामय जय धृतामृतदीधिते जय हतान्धक जय पुरान्तक जय कृतान्तकसंहृते । जय परापर जय दयापर जय नताऽर्पितसद्गते जय जितस्मर जय महेश्वर जय जय त्रिजगत्पते ॥ ३८॥ स्थानाऽस्थाननियन्त्रणाविरहितो निर्हेतुरप्रार्थितः सत्यं सत्त्वहितार्थ एव तरणेरम्भोभृतश्चोद्यमः । तृष्णातापशमक्षमस्तु न रविर्न ध्वान्तशीतान्तकृ- न्मेघः स त्वखिलार्तिहृद्विजयते माहेश्वरोऽनुग्रहः ॥ ३९॥ बहुना किमत्र करुणामुमापतेः सुदशावतारकृतमूर्जितश्रियम् । भजताऽनिरुद्धहृदयेप्सितागमप्रवणां विभूतिमिव कैटभद्विषः ॥ ४०॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``करुणाराधनं'' नामकं पञ्चदशं स्तोत्रं सम्पूर्णम् ।

१६. उपदेशनं षोडशं स्तोत्रम्

वृषलक्ष्मणः प्रणतलोकबन्धवः कलितालिकस्खलितसिद्धसिन्धवः । द्युतिभिर्जयन्ति तुलितोदितेन्दवश्चरणारविन्दमकरन्दबिन्दवः ॥ १॥ अमलैः फलैरविरलैरलङ्कृता हरिताऽरुणप्रणतशालिशालिनी । प्रतिभाति जीर्णतृणवत्तव स्तवं वसुधा सुधाद्युतिवतंस शंसतःम् ॥ २॥ तिमिरं चिरन्तनमनन्त सन्ततग्लपितावलोकमवलोकनार्थिनः । सृजताऽमृतं दशसु दिक्षु चक्षुषाकलिकालकल्मषमुषामुषाण मे ॥ ३॥ वहता हतान्धतमसामसादितां द्युतिभिः कलामविकलां कलावतः । दिशता प्रकाशविशदाशमाशयं वपुषा शिवं शिवपुषा पुषाण मे ॥ ४॥ घनघर्मलङ्घितकपोलभित्तयः श्वसितानुबन्धविधुरीकृताधराः । धनिनां पुरः प्रकटयन्ति दुर्गतिं द्युतिहीनदीनवदना धनार्थिनः ॥ ५॥ तदनन्तरं तरलिताक्षरां गिरं चिरसम्भृतप्रमदसादगद्गदाम् । विहितावहेलजगतीपतीक्षितास्त्रपयापयापितमुखाः प्रयुञ्जते ॥ ६॥ अवधीर्यमाणमथ दीर्घमत्सरैरवबोधवन्ध्यहृदयैरनादृतम् । गुणकौशलं शलभजृम्भितोपमं प्रथयन्ति यान्ति च परं पराभवम् ॥ ७॥ इति दीर्घदुर्भरकुटुम्बडम्बरा धनसङ्ग्रहग्रहगृहीतचेतसः । सुधियोऽपि यान्ति निबिडं विडम्बनं वनवासिभिःप्रहसितप्रवृत्तयः ॥ ८॥ कृतिनः पुनर्मृदुमृदङ्गमङ्गल- स्वनसन्निभध्वनितनिर्झरोर्मिषु । कृतवृत्तयः सुलभशाद्वलावली- वलितस्थलेषु (ललितस्थलीषु)तुहिनाद्रिसानुषु ॥ ९॥ सुरसिन्धुरोधसि गृहीतकेतकी- चलिता(दलित)ङ्गुलीकिसलयेन पाणिना । विविधां विधाय विधिना पिनाकिनः करुणार्णवस्य चरणाब्जसत्क्रियाम् ॥ १०॥ हरिणैः कुशाग्रकवलाभिलाषिभि- र्भरणार्थिभिश्च कलविङ्कशावकैः । अतिथीभवद्भिरहताह्निकक्रियाः फलमूलकल्पितशरीरवृत्तयः ॥ ११॥ दिवसावसानसमये सरन्मरु- त्परिकीर्णजीर्णतृणपर्णमर्मराः । तनुजाह्नवीसलिलशीकरोत्करैः शिशिराः शिवाय (चिराय)चरिता वनस्थलीः ॥ १२॥ धवलीकृतास्वमलभानुभानुभि- र्ज्वलितौषधीषु रजनीष्वनन्तरम् । कलकण्ठकण्ठकुहरोद्गतस्वर- स्वरसार्पितश्रुतिसुखासु शेरते ॥ १३॥ इति बिभ्रतः परिकरं प्रियङ्करं हरपादपङ्कजरजःप्रसादजम् । विहसन्ति मूढमनसां महीभुजां गजकर्णतालतरलाश्रयाः श्रियः ॥ १४॥ दधदुद्धतं हर पुरः पुरन्ध्रिभिः प्रबलं बलं गलदपाङ्गभङ्गिभिः । हृदयं भिनत्ति मम घस्मरः स्मरः शरपातकातरदृशो भृशं कृशम् ॥ १५॥ जनयन्नयं नयनयोरधीरतां भ्रमयन्भ्रुवं भृशमदभ्रसम्भ्रमाम् । श्लथयन्प्रयत्नकृतसङ्गमं शमं हसनीयतां नयति रोष ईश माम् ॥ १६॥ धनलाभसम्भ्रतविलासवासनाव्यथमानमानसमसत्यसङ्गरम् । न विशोभिलोभविवशं स्पृशन्ति मां सुहृदोऽपि कोपितकदर्थितार्थिनम् ॥ १७॥ उचितत्रिवर्गरहितं तिरोहितं घनमोहमूढमनसं हसन्ति माम् । कृतमेधसामधिसदः सदःसदः सदसद्विवेकविकलं कलङ्कितम् ॥ १८॥ इति तर्जयन्ति रिपवः सुदुर्जयाः परिवर्जयन्ति च विशुद्धबुद्धयः । न पुनर्जयन्ति विधुरं यथा तथा कुरु हे महेश दृशमेहि देहि नः ॥ १९॥ क्व महेश्वरस्मरणसम्भवं भव- भ्रमभीमघर्मशमसम्मुखं सुखम् । विपदां पदं मृदुमृणालिनीदल- स्खलदम्बुबिन्दुतरलाः क्व सम्पदः ॥ २०॥ क्व शिवेश्वरेति कृतगण्डमण्डली पुलकोद्गमप्रमदमन्थरा गिरः । क्व यथार्थपार्थिवनिरर्थकाऽनृत- स्तुतिविस्तरैरपथपातपातकम् ॥ २१॥ क्व समाधिबाधितदुराधिसाधिमा भवसम्भवश्रमदमक्षमः शमः । क्व मदः प्रदर्शितसमग्रविग्रहः प्रहसन्मनस्विजनगर्हितस्थितिः ॥ २२॥ इति मामनर्गलममार्गमार्गण- प्रवणाविवेकविकलीकृताशयम् । करुणानिधान परिबोधय क्षणं क्षणदाविशेषकशिखाशिखामणे ॥ २३॥ प्रमदा मदारुणदृशः कृशोदरास्तनया नयानतसमस्तमस्तकाः । सुहृदो हृदन्तरगतेङ्गितस्पृशः प्रणयार्द्रनिर्भरगिरश्च बन्धवः ॥ २४॥ दधतः प्रसादमधुरां धुरामपि प्रभवोऽमृतद्रवसमानमानसाः । मुखवीक्षणप्रणयिनः प्रतिक्षणं परिचारकाश्च जयजीववादिनः ॥ २५॥ न भयं भयङ्करकृतान्तकिङ्करभ्रुकुटीभवं झटिति हन्तुमीशते । भजतामतः क्षपयदापदं पदं हृदये दयामृतनिधे निधेहि नः ॥ २६॥ हन्ताऽहन्ता प्रथयति मतिह्रासमासञ्जयन्ती मायामायासितसितशमा यामिनी यामिनीव । तस्मादस्मान्रविशशिशिखिप्रेङ्खितोद्दामधाम क्षिप्त्वा चक्षुर्मुदितमुदिताऽवन्ध्यबोधान्विधेहि ॥ २७॥ इति काश्मीरकमहाकविश्रीमजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``उपदेशनं'' नामकं षोडशं स्तोत्रं सम्पूर्णम् ।

१७. भक्तिस्तोत्रं सप्तदशं स्तोत्रम्

मन्दस्पन्दे मनसि रसिकीभावमासाद्य सद्यो हृद्योद्योगा विहर वरदे भारति स्वारतिस्ते । मातर्जातस्पृहमिव महामोहनिद्रावसाने जनीहीमं जनमनलसं शंसितुं शम्भुभक्तिम् ॥ १॥ द्राक्षा साक्षादमृतलहरी कर्कशात्काष्ठकोषा- द्भूरिच्छिद्रात्प्रकृतिमधुरा मूर्च्छना वंशगर्भात् । सूक्तिव्याजान्मम च वदनात्कर्णपेया सुधेयं निर्गच्छन्ती जनयति न कं विस्मयस्मेरवक्त्रम् ॥ २॥ ध्यात्वा देव प्रमयसमयत्रासमासन्नकल्पं स्वल्पं ज्ञात्वा सुलभशलभच्छायसच्छायमायुः । मत्त्वा च त्वा सदयहृदयं भक्तिवाल्लभ्यलभ्यं सभ्यम्मन्यास्तव नवविधौ धौतचित्ता यतन्ते ॥ ३॥ कण्ठे कण्ठीरवरवसदृग्दृक्समुद्गोद्गताश्रो- र्हेलोन्मीलद्विपुलपुलकोद्भृतभूतेशभक्तेः । यस्योदेति ध्वनिरनिभृतः शर्वशर्वेत्यखर्वं गर्वं बिभ्रद्धसति वसतिं वासवीयां स एकः ॥ ४॥ तन्मानुष्यं प्रभवति सतामुत्तमा यत्र जातिः सैका जातिः प्रसरति यशो यत्र पाण्डित्यहेतु । तत्पाण्डित्यं सरसमधुरा जृम्भते यत्र वाणी वाणी सापि प्रथयति रतिं शाङ्करी यत्र भक्तिः ॥ ५॥ येषां वक्त्रे समदमुदितत्वच्चरित्राः पवित्रा द्वित्रा वित्रासितरविसुतभ्रूविभङ्गप्रसङ्गाः । नोज्जृम्भन्ते मधुकणमुचः सूक्तयो भक्तिसिक्ता धिक्तान्रिक्तान्भुवि भव भवत्पादसेवारसेन ॥ ६॥ नाथ ज्योत्स्ना बहुलरजनौ कार्तिकीयेव कान्ता कान्तारान्तर्मथितपथिकप्रौढतापा प्रपेव । मा मा भैषीरिति यमभये तावकीनेव वाणी भावत्की मे सततममृतस्यन्दिनी भाति भक्तिः ॥ ७॥ येषामन्तः सुकृतसरणिः स्थाणवीया न भक्ति- र्व्यक्तिं धत्ते रसकृदसकृन्नास्मि तेषु स्मितेषु । लोकः शोकं त्यजति सहसा यत्र तद्भक्तियुक्तं युक्तं मन्ये रुदितमुदितश्लाघमुल्लाघहेतुम् ॥ ८॥ ध्वान्तं शान्तप्रशममहरद्यन्न सद्यः समुद्य- न्नुद्योतश्रीकलितकमलोल्लासभानुः स भानुः । तद्विध्वस्तप्रमदमदमोद्दीपितोद्दामदोष- प्लोषं नेतुं प्रभवति भवे शाम्भवी भक्तिरेव ॥ ९॥ ये सन्तोषप्रशमपिशुने क्लेशराशौ निमग्ना भग्नाशाभिर्विषमविषयोपासनावासनाभिः । तेषामेषा भवभयभिदारम्भसम्भावनाभू- र्भूत्यै भूयस्त्रिजगति गतिः शाम्भवी भक्तिरेव ॥ १०॥ दम्भस्तम्भस्थगितगतयः सावहेलामहेला- हेलालापभ्रमितमतयः सन्त्यसङ्ख्याः पुमांसः । भार्गीं भक्तिं दधति हृदये निस्तरङ्गामभङ्गां गङ्गातीरे विहितरतयो दुर्लभाः पूरुषास्ते ॥ ११॥ शम्भो दम्भो दहति कुहकारम्भसम्भावनाभिः साभिद्वेषस्त्विषमपकषत्येष रोषप्रदोषः । सावष्टम्भं भ्रमयति बृहन्मामहङ्कारभारः पारं नेतुं प्रभवति भवद्भक्तिरेका भवाब्धेः ॥ १२॥ द्राक्सन्धत्ते युधमधिधनुर्बद्धबाणाभिरामैः सभ्रूभङ्गैर्लटभललनापाङ्गभङ्गैरनङ्गः । दोषप्लोषक्षमशमपथापातमातन्वती मे भीमे भक्तिर्भगवति गतिश्चक्षुषश्चन्द्रिकेव ॥ १३॥ कामः कामं धनुरनुनिशं कौसुमं संवृणोतु व्यालं कालः स्वकरकुहरे भग्नभोगं विधत्ताम् । भार्गी भक्तिः सपदि सकलप्रार्थनाकल्पवल्ली लब्धा दृब्धा जगति कति न क्लेशपाशा हताशाः ॥ १४॥ राज्ञामाज्ञाविहतिविहितानीकिनीनीरसश्रीः स श्रीलेशस्तनुरनुचितप्रार्थनस्तावदास्ताम् । ऐन्द्रं यत्र त्रिभुवनजयप्राज्यसाम्राज्यलक्ष्मी- लक्ष्मावज्ञास्पदमपि पदं तां स्तुमः शम्भुभक्तिम् ॥ १५॥ कान्तैकान्तव्यसनमनसां वल्कलालङ्कृतानां ज्ञानाम्भोभिः क्षपितरजसां जाह्नवीतीरभाजाम् । गाढोत्सेकप्रकटितजटामण्डलीमण्डनानां नानाकारा भवति कृतिनां मुक्तये भर्गभक्तिः ॥ १६॥ मूर्तिर्धूतिं प्रथयति यथा मञ्जरी जीर्णपर्णा कर्णाभ्यर्णं प्रसरति जरा सत्यतो मृत्युदूती । भोगा भोगा इव विदधतश्चेष्टितं वेष्टयन्ते हन्तेदानीं शरणमपरं नास्ति नः शम्भुभक्तेः ॥ १७॥ यत्र ध्वान्तक्षपणनिपुणं दुर्बलं धाम चान्द्रं सान्द्रं यत्र ग्लपयति तमस्तापनो यन्न तापः । यत्र प्रेङ्खन्न कचति शिखी तेजसाऽन्येन सत्रा तत्रालोकं दिशति विषमे शाम्भवी भक्तिरेका ॥ १८॥ मा भूद्भूयोऽभ्यसनसुलभान्वीक्षिकी नाम विद्या हृद्या दूरे विहरतु विपत्खण्डिनी दण्डनीतिः । क्वापि स्थेम्ना लसतु कलितोल्लाघवार्तापि वार्ता नार्तावर्हं किमपि शरणं शम्भुभक्तिं विनाऽन्यत् ॥ १९॥ संसाराब्धेः प्रथमलहरी पातकापातकामा रामा नाम स्थगयति गतिं मज्जतां सज्जनानाम् । मोहावर्त्तभ्रमसमुदयत्खेदविच्छेदहेतुः सेतुर्दूरीभवति च भृशं शेमुषी शेमुषीयम् ॥ २०॥ तस्मादस्माज्जननमरणक्लेशवेशन्तपङ्का- च्छङ्कातङ्काकुलितमतयो ये तितीर्षन्ति तेषाम् । आशापाशग्रथितवपुषां क्रन्दतामातुराणां प्राणापाते वितरति करालम्बनं शम्भुभक्तिः ॥ २१॥ एणाक्षीणां स्मरशरशिखाकोटिशौटीर्यभीमाः प्रेमाकृष्टा झगिति कुटिला ये कटाक्षाः पतन्ति । कालेनैते कुलिशनिशितास्तुण्डदण्डा जडानां भिन्दन्त्यन्तर्हृदयमदयं पत्रिणां नारकाणाम् ॥ २२॥ बाहुद्वन्द्वं तुलितविवलद्बालमार्णालनालं सालङ्कारं रणितवलयं वेष्टितं कण्ठपीठे । मोहान्धानां महति पततां यातनातङ्कपङ्के शङ्के पङ्केरुहदलदृशः पाशतामेतदेति ॥ २३॥ यत्साकूतं मुकुलितदृशः केतकामोदहृद्यं सद्यः स्विद्यद्वदनममृतस्यन्दि पीतं नताङ्ग्याः । रागान्धानां निरयनिलये तद्दुरापावसाने जाने भूयः पतनशपथाक्रोशकोषत्वमेति ॥ २४॥ रागोद्रेकात्कनककलशाकारमालम्बि हारं सारङ्गाक्ष्याः पृथुकुचयुगं गाढमालिङ्गितं यत् । तन्मूढानां नरककलिले मज्जतामन्तकाले नाले लग्नस्थिरतरगुरुग्रावभावं बिभर्ति ॥ २५॥ किं भूयोभिर्वचनरचनाडम्बरैर्दीर्घशोका लोका युक्तं श‍ृणुत सुतरां पश्चिमं वाक्यमेतत् । दुःखोदर्कं प्रमुखसुखदं सङ्गमुत्सृज्य साङ्गं गाङ्गं लब्ध्वा सलिलममलं शम्भुभक्तिं भजध्वम् ॥ २६॥ त्रैलोक्यं लम्भयन्तस्तृणगणगणनां रोहिणीकान्तलेखा- रेखालङ्कारभक्तिप्रमुदितमनसो निर्मलं धाम लब्धुम् । धन्याः संन्यासिनोऽन्तः कलिमलपटलं भूरि भिन्दन्त्यमन्दा मन्दाकिन्याः पयोभिः शशिमुकुटजटावैजयन्तीदुकूलैः ॥ २७॥ एवं देव प्रभेव स्मरहर सकलद्वीपदीपस्य भर्त्तु- र्भासामासादयन्ती विषमतमतमःखण्डने चण्डिमानम् । कारागारानुकारे परिभवति भवे बद्धमोहान्धकारे- भावत्की भक्तिरेका शरणमशरणत्राणविश्राणिनी नः ॥ २८॥ ये विश्वस्थितिसर्गसंहृतिकृतो देवास्त्रयस्तेऽपि यं सेवन्ते मुखवीक्षणप्रणयिनो दृक्पातमात्रार्थिनः । यस्याः स प्रभुरप्रमेयमहिमा क्रीडाशकुन्तायते तां भक्तिं भुवनत्रयाद्भुतमहामाहात्म्यशक्तिं स्तुमः ॥ २९॥ गावस्तावद्दुहाना रसमसमसुधासोदरास्वादबन्धुं भक्तिर्भर्गेनिसर्गक्लमशमनचमत्कारभोगैकभूमिः । तृप्तिः स्वात्मावभासादनुपमपरमानन्दनिःस्यन्दसंवि- द्विश्रान्त्येकान्तहेतोरितिसपदि विपत्किङ्करी किङ्करोतु ॥ ३०॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``भक्तिस्तोत्रं'' नाम सप्तदशं स्तोत्रं सम्पूर्णम् ।

१८. सिद्धिस्तोत्रं अष्टादशं स्तोत्रम्

जयति जितविकारः कॢप्तलोकोपकारः कृतविपदपकारः शान्तमोहान्धकारः । अतुलपुरुषकारः प्राप्तविश्वाधिकारः स्मररचितनिकारः पार्वतीचाटुकारः ॥ १॥ अतनुमतनुतामुं प्राणिनां पूर्णशक्ति- स्तनुभुवनगणं यः शर्मदः कर्मभुक्त्यै । दिशमदिशदशङ्कां शास्त्ररूपां च मुक्त्यै स भवतु भवदोषप्लोषकृद्वो महेशः ॥ २॥ अनलसहितवृत्तौ सत्कलाभासशुद्धे बुधवरमुखपद्मे भारती निर्मलोर्मिः । वरद परमतापक्लेशजित्त्वत्प्रसादात् प्रभवति भवदीये मूर्धनि स्वर्धुनीव ॥ ३॥ भव भवमरुचारश्रान्तसन्तापतान्ति- प्रशमनघनवर्षावारिवाहं तवाहम् । नमदमरकिरीटप्रोतरत्नांशुपूर- स्फुरदुरुसुरचापं पादपीठं प्रपद्ये ॥ ४॥ करकलितकपोला बालशैवालशय्या- तललुलितमृणालीपेलवम्लानमूर्तिः । चिरविरहविनिद्रा रुद्रदृक्पातपात्रं दिशि दिशि निशि पश्यत्यङ्गनानङ्गभीरुः ॥ ५॥ हरचरणसरोजद्वन्द्वभक्तिप्रसादा- दुपरि करिवराणां सञ्चरन्तः सहेलम् । घनमदभरनिर्यन्निर्भरामोदलोभ- स्खलदलिकुलगीतं स्फीतमाकर्णयन्ति ॥ ६॥ चरणकमलयुग्मं देव निर्दम्भभक्ति- ग्रहपुलकितदेहस्तावकं यो ननाम । अधिवसति स सेवानम्रसामन्तमौलि- स्खलितबकुलमालालालितं पादपीठम् ॥ ७॥ शशिशकलशिखण्ड त्वत्प्रसादेन धन्याः सितकरधवलाभ्यां चामराभ्यां विभान्ति । उभयत इव वक्त्रं भाविरुद्रत्वलाभ- प्रकटनपिशुनाभ्यां स्वर्णदीनिर्झराभ्याम् ॥ ८॥ क्षितिधरपतिपुत्रीवल्लभ त्वत्प्रसादा- द्दधति जगति धन्या मूर्ध्नि धौतातपत्रम् । घटयितुमधिकत्वं स्वात्मनोऽपि त्वयैत- त्सकलमिव वितीर्णं मण्डलं शीतरश्मेः ॥ ९॥ अयि हृदय दयार्द्रः स्वर्धुनीनीरधारी त्वयि विहरति हस्तन्यस्तपीयूषकुम्भः । यदि हिमकरलेखाशेखरः कोऽपरस्ते भवदवविनिवृत्तौ शंस शीतोपचारः ॥ १०॥ सुरवरनुतधैर्या वैरिदुर्वारवीर्या जगति विविधशास्त्रप्रस्तुताचार्यचर्याः । दधति भुवनतन्त्रं कोटिशो रुद्रवर्याः कृतसततसपर्या ये पुरा शङ्करस्य ॥ ११॥ गिरि गिरिवरकन्याकान्त शान्तप्रथायां करचरणगणेऽपि क्षामतामश्नुवाने । गलगलदवकाशे वापि कीनाशपाशे भव भवति विना त्वां प्राणिनां त्राणकृत्कः ॥ १२॥ शयशयननिविष्टं वक्त्रमापाण्डुगण्डं मतिमतिविरहेण ग्लानिभाजं वहन्ती । तनुतनुलतिकार्तिं मानिनी व्याहरन्ती हर हरति न धैर्यं त्वत्समाधौ बुधानाम् ॥ १३॥ दलदलघुविवेकं व्यक्तशोकातिरेकं विश विशदमनन्त स्वान्तमन्तः प्रशान्तम् । भव भव भवदाहध्वंसवर्षाम्बुवाहः कलिकलितरुजानां सप्रजानां प्रजानाम् ॥ १४॥ दहदहतममोघं पाप्मनां दीर्घमोघं रुचिरुचिरममन्दं सुन्दरानन्दकन्दम् । दिश दिशदुपदेशं नाशितक्लेशलेशं मधुमधुरमुदारं वाक्यपीयूषसारम् ॥ १५॥ सरति सरतिरन्तर्घस्मरो मारवीर- श्चलति च लतिकेव स्फीतभीतिर्मनीषा । तमहितमहिमानं नाथ निक्षिप्य चक्षुः शमय शमयमेति प्रीतिमान्येन लोकः ॥ १६॥ जघनजघनशोभा स्पर्धमाना सभृङ्गं कमलकमलकान्तक्रान्तभासा मुखेन । मुदितमुदितरागा सेवते देव रामा मदनमदनवीनैस्त्वत्प्रपन्नं विलासैः ॥ १७॥ जनितजनितरङ्गं जृम्भयन्ती भवाब्धिं कलितकलितमिस्रा नाथ कादम्बिनीव । हरति हर तितिक्षोन्माथिनी मोहमूर्च्छा महितमहितवृद्धिः शुद्धबोधप्रकाशम् ॥ १८॥ भजति भज तिरश्चीं दृष्टिमिष्टप्रसादां कृतसुकृतसुमेधःप्रैधिताभीष्टसिद्धिम् । तिरयति रयमीश व्यापदां दुःसहानां शमनशमनदक्षं त्वां विना नाथ कोऽन्यः ॥ १९॥ समरसमरजोभिः स्वान्तमन्तर्वहद्भि- र्हितविहितवियोगं मोहमाहन्तुकामैः । भवविभवविमुक्तैर्योगिभिर्योऽभ्युपेत- स्तमहतमहनीयश्लाघमीशं प्रपद्ये ॥ २०॥ अकलितमहिमानं ध्वस्तमिथ्याभिमानं दददमृतसमानं बोधमाभासमानम् । प्रकटितलघिमानं दुर्वहं वर्धमानं भवभवमवभानं भिन्द्धि मे बाधमानम् ॥ २१॥ किमिव मणिभिः किं वा मन्त्रैः किमौषधिसङ्ग्रहै- रिह बहुविधैः किं वा कार्यं परैरपि भेषजैः । अमृतमपि न प्रायः पापोपतापशमक्षमं व्रजत शरणं तस्मादेकं हरं करुणापरम् ॥ २२॥ इह हि गिरिषु प्रालेयाद्रिर्महःसु विभावसु- र्गुरुषु जननी मन्त्रेष्वेकाक्षरं परमं पदम् । सखिषु सुकृतं वैरिष्वंहो नदीषु नभोनदी प्रभुषु च परः स्वामी देवः शशाङ्कशिखामणिः ॥ २३॥ न यावदवहीयते धृतिधुरा जराविप्लवै- र्न जीर्यति सरस्वती न च विशीर्यते शेमुषी । न चामयभुजङ्गमैरवशमङ्गमालिङ्ग्यते भजध्वमजरं विभुं भवजयाय तावद्बुधाः ॥ २४॥ अराणि करुणं मुहुर्मुहुरकारि चाटु प्रभो- रभावि भवभावनामुदितचेतसान्तर्मुहुः । अलोठि मुकुटं मुहुश्चरणपीठिकाविष्टरे किमन्यदखिलं जितं करतले कृताः सिद्धयः ॥ २५॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``सिद्धिस्तोत्रं'' नामाष्टादशं स्तोत्रं सम्पूर्णम् ।

१९. भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम्

यत्ते परं वरद रूपमतीतमेव मार्गं गिरां तदिह कः क्षमते गृणातुम् । अग्राहि यत्तु नतलोकमनुग्रहीतुं बालेन्दुलक्ष्म भवता तदिदं गृणामि ॥ १॥ आस्तां परं यदपरं तदपि स्वकीयं दिव्यं वपुर्नहि महेश विमर्शयोग्यम् । यत्किञ्चिदेव तु विकल्पविकल्प्यमान- मानन्दधाम तदपीह भवार्तिभाजाम् (भवार्द्दितानाम्)॥ २॥ मूर्त्तिर्ध्रुवं तव शिवामृतवर्तिरेना- मासाद्य यत्कतिचिदश्रुलवाः पतन्ति । नश्यत्यघौघपटलं तिमिरं व्यपैति रागः प्रशाम्यति दृशः प्रथते प्रसादः ॥ ३॥ सत्यं महार्घगुणरत्न निधानमेत- दालम्बनं तव वपुर्विपदर्दितानाम् । नो चेन्नखांशुभरकेसरितं किमत्र पादाभिधं युगपदुद्गतमब्जयुग्मम् ॥ ४॥ पादद्वयं तव भव प्रणतिप्रकर्ष- हर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् । नीहारशीकरपरिष्कृतपत्रपङ्क्ति- पङ्केरुहद्वितयकान्ति भजन्ति धन्याः ॥ ५॥ भस्मोज्ज्वलं त्रिदशशेखरपद्मराग- दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् । वन्दामहे घुसृणरेणुपरागगर्भ- कर्पूरपांसुभिरिवच्छुरितं स्मरारेः ॥ ६॥ जङ्घालतायुगलमाश्रितगुल्फमूल- भोगीन्द्रभोगसुभगाभिनवालवालम् । शम्भोरभीष्टफलदं भवतापतान्ति- शान्तिक्षमं शमयितुं विपदं श्रयामि ॥ ७॥ वन्दे युगान्तसमयोषितसप्तलोकं लोकोत्तरं जठरमीश्वरभैरवस्य । यत्रैति नाभिकुहरं जगदादिसर्ग- निर्यज्जनौघनवनिर्गममार्गभङ्गिम् ॥ ८॥ सिन्दूरिताऽमरमतङ्गजकुम्भशोभि सन्ध्याभिताम्रशरदम्बुधरानुकारि । वन्दे फणीन्द्रफणरत्नरुचारुणाभं भस्मौघभास्वरमुरः पुर(स्मर)शासनस्य ॥ ९॥ स्वामिन्नमी तव भुजा भुजगाधिराज- भोगोपगूढवपुषो हृदयं मदीयम् । आनन्दयन्ति बत भीमभवोपताप- निर्वापणेन विटपा इव चन्दनस्य ॥ १०॥ मध्यस्थितेरुभयपार्श्वगता चकास्ति हस्तस्य मेरुपरिमर्शविनाकृतेयम् । अव्याहतग्रहवशाहितयोगसिद्धि- र्नक्षत्रपङ्क्तिरिव देव तवाऽक्षमाला ॥ ११॥ त्वं कालभैरववपुर्ज्वलिताऽनलाश्रि लोलाङ्गुलीवलनमण्डलितं दधानः । संहाररात्रिषु निनर्तिषुरीश शूलं बालार्कचुम्बितनवाम्बुदभङ्गिमेषि ॥ १२॥ शाणोपलोत्कषणशुद्धनवेन्द्रनील- नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः । यस्मिन्घनाञ्जनरुचिर्भुजगः कलिन्द- कन्याहृदान्तरितकालियभङ्गिमेति ॥ १३॥ कण्ठो वहन्नपि विषं विषमं तवैषः सद्यः श्रियं सृजति यद्वचसाश्रितेषु । स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठं श्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥ १४॥ अन्तर्विमृश्य गरलेन गले सलील- मालिङ्गितं विमलमाननमिन्दुमौलेः । हृष्यामि हन्त मुहुरम्बुरुहभ्रमाप्त- रोलम्बडम्बरविडम्बनपण्डितेन ॥ १५॥ यद्वद्विषं सदमृतं शिरसि प्रसिद्ध- मम्भस्तवेश विशदं सुमनःस्रवन्त्याः । मन्ये तथैव भगवन् भवतो गलस्थं सम्पद्यतेऽमृतमिदं नतसान्त्वनेषु ॥ १६॥ तद्युक्तमीश वदनाद्भवतः सुधाच्छ- कान्तेर्यदग्निरपतद्वपुषि स्मरस्य । यो लङ्घनं त्रिभुवनैकगुरोर्विधित्सु- रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥ १७॥ दिष्ट्या विरुद्धजनता दमयन्त्यपीयं दृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् । दिष्ट्या वनैकरतिरप्यवनैकसक्ति- रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥ १८॥ धन्यस्य यस्य वपुषि ग्लपिते तपोभिः स्वामिन् पतन्ति विषमाणि तवेक्षणानि । मुष्णन्ति मुग्धमृगशावदृशां न धैर्य- सर्वस्वमस्य विषमाणि विलोचनानि ॥ १९॥ सत्येव दृग्विलसिते करुणामृतौघ- शीते जरामरणहारिणि तावकीने । नाथ व्यधायि विबुधैरबुधैर्मुधैव दुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥ २०॥ श्वेतेऽमृतं यदसृजद्रविजे च वह्नि- मेकैव दृक्तव तयोः स निजः प्रभावः । इक्षौ सुधा विषमुषाणफले च सार्धं यद्वर्धते किमपराध्यति तत्र वृष्टिः ॥ २१॥ नूनं पयोधिमथनावसरे परेश पीतं त्वया तदमृतं न तु कालकूटम् । अद्यापि यद्वसति ते वचनक्रमे च दृग्विभ्रमे च तरुणे करुणारसे च ॥ २२॥ सत्यं प्रसादसमये चपलत्वमेति धत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः । एतां विना पुनरनर्गलकालपाश- पाते परास्ति न गतिर्भयविह्वलानाम् ॥ २३॥ आपूरितः सुरसरित्पयसाऽमृताय जूटः प्रतप्ततपनीयपिशङ्गकान्तिः । स्वामिन्नसौ तव नवातपताम्रवेला- शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥ २४॥ स्वामिन्सुधावदवदातरुचिस्तवेय- माभाति हन्त मुकुटे नृकपालमाला । जूटान्तरालविलसत्सुरसिन्धुतीर- लीलाविहाररसिकेव मरालमाला ॥ २५॥ ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसि यान्यर्पितानि परमेश्वर पादपीठे । तान्येव मूर्धनि यदाभरणीकरोषि स प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥ २६॥ निर्वाणमेति न जलैरपि यत्र वह्नि- र्यत्रैष नो पचति तानि महाशिखोऽपि । मान्द्यं न विन्दति तमीरमणः कृशोऽपि ताभ्यामसौ विजयते शितिकण्ठ जूटः ॥ २७॥ भालस्थले हुतवहं वहतो जलं च चन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् । एकत्र मुण्डमपरत्र सुधाघटं च हस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥ २८॥ दाने नदीनमुपकल्पयतः सहर्ष- माक्रम्य गामनुपमां गतिमास्थितस्य । नागेन्द्रसम्भृतमहाकटकस्य कस्य शस्यं विना त्वदिह राजशिरोमणित्वम् ॥ २९॥ कण्ठे विषं विषभृतोऽपि विभूषणानि गात्रेषु मूर्धनि विषं विबुधस्रवन्त्याः । इत्थं विषैकवसतेरपि ते चकास्ति कर्णामृतं सुकृतिनाममृतेशनाम ॥ ३०॥ क्षतविभवविशेषाः प्राणमात्रावशेषा विपदमनुभवामः कर्मपाको हि वामः । तदिह भुजगहारः कॢप्तमोहापहारः स भवति गतिरेकः कृत्तशोकातिरेकः ॥ ३१॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``भगवद्रूपवर्णनं'' नामैकोनविंशं स्तोत्रं सम्पूर्णम् ।

२०. हसितस्तोत्रं विंशं स्तोत्रम्

यत्सौभगेन घनमोघममोघमेघ- सङ्घातसम्भवमवन्ध्यमधः करोति । तच्छाम्भवं भवमरुभ्रमखेदभेद- दक्षं विलासहसितं नुतिभिर्भजामः ॥ १॥ यद्वाङ्मयं सकलवाङ्मनसातिवृत्त- सीमानमीश महिमानममानमेयम् । अस्मादृशं कृशदृशं भृशमामृशन्त- मन्तर्विमृष्य भवतो भगवन्नुदेति ॥ २॥ येनोपमन्युमपमन्युमनन्यभाज- माजन्मतृष्णजमजस्रमज श्रमार्तम् । आनन्दयः स्वयमदीननदीनदान- भास्वन्महाफललसत्कुसुमोपमेन ॥ ३॥ येनापि तापविपदं प्रथमं जहर्थ नाथ प्रसादसुभगेन भगीरथस्य । मूर्ध्ना धृतत्रिदशसिन्धुमहाप्रवाह- निर्वापणेन पुनरस्य पितामहानाम् ॥ ४॥ उत्प्रासनाय शमनस्य मनस्यनल्प- दर्पोद्गमप्रशमविक्लवविक्रमस्य । आश्वासनाय च समं समभावि येन कीनाशपाशविवशस्य नरेश्वरस्य ॥ ५॥ भावत्कभक्तिभरसम्भृतभूरिभूति- सम्भाररूढगुरुगर्वगलद्विवेकम् । मोहान्धमन्धकमुपाहितसाहसिक्य- हेवाकमाकलयतो भवतो यदासीत् ॥ ६॥ लङ्केशकम्पितकुबेरगिरिप्ररूढ- संरम्भभीरुगिरिजापरिरम्भभाजः । यत्ते रुषामवसरेऽप्युदितानवद्य- हृद्यप्रसादसुमुखस्य समुज्जगाम ॥ ७॥ पूजार्थमम्बुजसहस्रमुपाहितं य- देकं ततो हृतवतस्तव कैतवेन । विष्णुं विलोक्य निजलोचनमुत्खनन्त- मन्तः प्रसन्नमनसो यदमन्दमासीत् ॥ ८॥ दृष्ट्वा वधूजनमनुत्तमरूपसम्प- त्सन्दर्शनोद्भवमनोभवभग्नवृत्तम् । आषाढपाणिषु रुषा मुनिषु प्रहर्त्तु- मभ्युद्यतेषु तव यद्भृशमुद्बभूव ॥ ९॥ अभ्यर्णवर्तिकरगोचरकालकूट- कूटप्रभानिचयमेचकितेऽधरोष्ठे । यत्पूर्वपर्वतशिखाश्रितशीतरश्मि- रश्मिच्छटाच्छविविडम्बि पुराविरासीत् ॥ १०॥ यत्कर्णतालवलनानिलधूतकुम्भ- सिन्दूररेणुकणकूणितलोचनस्य । बालस्य नागवदनस्य मनस्यभीष्टां दृष्टैव नाट्यघटनां तव सम्बभूव ॥ ११॥ शैलादिवादितमृदङ्गलयानुयात- नृत्तप्रवृत्तगुहवाहविलोकनेन । स्वामिन् महाप्रलयभैरवरूपिणो य- दाविर्बभूव तव ताण्डवडम्बरेषु ॥ १२॥ व्योम प्रचण्डभुजदण्डविघट्यमान- तारावलीविरहबन्धुरितान्धकारम् । स्वामिन् युगान्तसमयाभिनयेषु येन सम्भाव्यते पुनरपि प्रचुरप्रकाशम् ॥ १३॥ दिक्चक्रवालमुखरीकरणप्रगल्भ- प्रावृट्पयोधरगभीररवानुकारि । स्वामिन् कठोरहृदयस्य भयं विधातुं भीरोश्च दातुमभयं युगपत्क्षमं यत् ॥ १४॥ यत्कालकूटकवलीकरणप्ररूढ- नीलिम्नि कण्ठपुलिने विमलं निलीनम् । नीरन्ध्रनीरभरमेदुरमेघखण्ड- लग्नेन्दुमण्डलविडम्बनमातनोति ॥ १५॥ ध्यायन्त्यनन्यहृदया हृदयाधिनाथ- मद्य क्षपामगमयं सखि कल्पकल्पाम् । प्राणेशसङ्गमनिमित्तमथ प्रभाते निद्रा सखीव मम सम्मुखमाजगाम ॥ १६॥ तस्मिन्क्षणे नयनवर्त्मनि जीवितेशः शंसन् दृशा मधुरयैव मनःप्रसादम् । चक्रे पदं मम तमोमुकुलीकृतायाः स्वैरं समेत्य सवितेव सरोरुहिण्याः ॥ १७॥ अस्मत्कृते सितमयूखमुखि त्वयै- तत्किं प्रस्तुतं मुनिभिरप्यतिदुष्करं यत् । उद्यानचङ्क्रमणकेलिषु खिद्यते या सा ते कथं कथय कष्टसहाऽङ्गयष्टिः ॥ १८॥ मूर्तिः क्व बालकदलीदलकोमलेयं तीव्रं तपः क्व मनसोऽपि न गोचरं यत् । क्वेषद्विकासि कुसुमं सुमनोलतायाः क्वोन्मत्तकुञ्जरकठोरकरोपमर्दः ॥ १९॥ एतेन कर्कशकुशग्रहणं करेण सोढं कथं प्रथमपल्लवकोमलेन । पादौ कथं कमलगर्भनिभौ शिलाश्रि- श्रेणीषु तीर्थगमनक्लममन्वभूताम् ॥ २०॥ हारोपि भार इव यत्र कुचद्वयं त- त्सेहे कथं कुलिशकर्कशवल्कलोल्काम् । एतत्कथं मृदुमृणाललताभिजातं पञ्चाग्नितापविपदः पदमङ्गमासीत् ॥ २१॥ इत्यादिभिर्दशनचन्द्रिकयानुविद्धै- रन्तर्बहिश्च तिमिरप्रसरं हरद्भिः । आश्वासयन्निव निवर्तिततीव्रखेदं गर्भीकृतस्मितसुधामधुरैर्वचोभिः ॥ २२॥ यावत्त्रपापरवशं क्षितिमीक्षमाणं मुक्ताफलोपमसमुद्गतघर्मलेशम् । किञ्चित्करेण मुखमुन्नमयन्नियेष पीयूषवर्षमिव वर्षितुमेष भूयः ॥ २३॥ तावत्प्रबोधितवता कृकवाकुनादै- र्दुर्वेधसा सखि तदाचरितं शठेन । यत्रैष एव शरणं मम जीवितेशो- यद्वाऽपरो हरति योऽखिलजन्तुवर्गम् ॥ २४॥ इत्यादि तीव्रविरहज्वरया जयायै यत्स्वप्नवृत्तमुदितं गिरिराजपुत्र्या । तच्छृण्वतो वनलतान्तरितस्य यत्ते जातं प्रमोदभरनिर्भरमानसस्य ॥ २५॥ सञ्जीवनौषधमिदं हरहुङ्कृताग्नि- ज्वालावलीढवपुषः कुसुमायुधस्य । बाले सुधारसमये समये किमर्थ- मायास्यते त्रिभुवनाभरणं शरीरम् ॥ २६॥ कल्पद्रुमैर्निधिभिरोषधिकामधेनु- चिन्तामणिप्रभृतिभिश्च परिष्कृतस्य । किं दुर्लभं तव पितुर्भुवनातिशायि- श्रीधाम्नि धामनि यदर्थयसे तपोभिः ॥ २७॥ त्वं जीवितादपि गुरोरधिका स ताव- दुत्पादयेत्तव न मन्युमधीतनीतिः । सम्भाव्यते तव च नान्यकृतो निकारः कुर्वीत केसरिसटाहठकर्षणं कः ॥ २८॥ श्रद्धानुबन्धविहितव्रतहोमदान- स्वाध्यायतीर्थगमनादिनिबन्धनानि । धन्यस्य कस्य फलितानि तुषारहार- गौराणि गौरि सुकृतानि पुराकृतानि ॥ २९॥ दुर्वारदुर्गतिनिकारकदर्थ्यमान- मालोक्य लोकमखिलं विपुलाशयेन । सद्यःकृतं कनकवर्षणमिन्दुकान्त- वर्ष्मत्विषा परमकारुणिकेन केन ॥ ३०॥ गायन्ति कस्य विषदं विषमोग्रकाल- संरुद्धशक्तिशरणागतरक्षणोत्थम् । द्वन्द्वानि नन्दनसदामपदानमिन्दु- धौतासु कौमुदमहोत्सवयामिनीषु ॥ ३१॥ केनेश्वरेण महता वहतात्रिनेत्र- सञ्जातकान्ति वपुरद्भुतभूतिभूषम् । उद्दामकामशितमार्गणदौर्मनस्य- वैरस्यमिद्धमहसा सहसा निरस्तम् ॥ ३२॥ धन्याः कमस्खलितपौरुषभग्नभूरि- दर्पान्धकन्दलितलोकविषादमुच्चैः । हेलावलीढविषमश्रमवीर्यवह्नि- भस्मीकृताहितपुरं कवयः स्तुवन्ति ॥ ३३॥ कः स्वर्धुनीसवनवह्निनिषेवणादि- धौतां दधत्तनुमनुज्झितभैक्षवृत्तिः । कालं द्विजेन्द्रमुकुटः परिशुद्धधर्म- चर्यारतः क्षपितवानजिनावृताङ्गः ॥ ३४॥ उद्धूलितश्चितिरजोभिरखण्डमुण्ड- मालाकरालशिखरः सुचिरं चचार । भीष्मश्मशानवसनव्यसनः कपाल- खट्वाङ्गपाणिरतितीव्रमपि व्रतं कः ॥ ३५॥ मन्ये भवान्तरशतोपचितस्य पुण्य- पृथ्वीरुहः फलमलभ्यमभाग्यभाजाम् । यस्या दृगञ्चलविलोकनमात्रमेव सम्भावनं तु वचसा वचसामभूमिः ॥ ३६॥ सा त्वं महार्घगुणरत्नसमुद्रवेला- लावण्यसिन्धुरकलङ्ककुलप्रसूतिः । सौभाग्यभाग्यविभवादिभवाऽभिमान- भूमानमानयसि यं तपसा प्रसादम् ॥ ३७॥ इत्थं विदग्धरसदिग्धकथाक्रमेण देव्या समं समभिभाषणलोलुभस्य । यद्व्याजवर्णितरुणस्य तवाऽवहित्थ- संरुद्धमप्यतिभरेण समुद्बभूव ॥ ३८॥ रूपं प्रदर्श्य विदधद्गिरि सानुकम्पं दिव्यं धृतामृतरसं गिरिसानुकम्पम् । येन व्यधा मुखमखण्डसितांशुकान्तं देव्या वपुश्च पुलकोच्छ्वसितांशुकान्तम् ॥ ३९॥ स्वामिन्नुदारघनसारतुषारहार- कह्लारशारदनिशारमणोपमेन । तापं तमश्च विषमं जहि मे सहेल- मुल्लासितेन हसितेन सितेन तेन ॥ ४०॥ सहस्रचरणं रविं नयनपङ्कजान्तःस्थितं सहस्रनयनं हरिं चरणपङ्कजान्तःस्थितम् । विमृश्य धृतविस्मयां भगवतीमवेक्ष्योद्गतं प्रभोरभिमताप्तये हसितमस्तु शर्वस्य मे ॥ ४१॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``हसितस्तोत्रं'' नामकं विंशं स्तोत्रं सम्पूर्णम् ।

२१. अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम्

वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् । अन्योन्यं सदृशमहीनकङ्कणाङ्कं देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १॥ तद्वन्दे गिरिपतिपुत्रिकार्धमिश्रं श्रैकण्ठं वपुरपुनर्भवाय यत्र । वक्त्रेन्दोर्घटयति खण्डितस्य देव्या साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ २॥ एकत्र स्फटिकशिलामलं यदर्धे प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र । बालार्कद्युतिभरपिञ्जरैकभाग- प्रालेयक्षितिधरश‍ृङ्गभङ्गिमेति ॥ ३॥ यत्रैकं चकितकुरङ्गभङ्गि चक्षुः प्रोन्मीलत्कुचकलशोपशोभि वक्षः । मध्यं च क्रशिमसमेतमुत्तमाङ्गं भृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ ४॥ साभोगं घननिबिडं नितम्बबिम्बं पादोपि स्फुटमणिनूपुराभिरामः । आलोक्य क्षणमिति नन्दिनोप्यकस्मा- दाश्चर्यं परमुदभूदभूतपूर्वम् ॥ ५॥ यत्रार्धं घटयति भूरिभूतिशुभ्रं चन्द्रांशुच्छुरितकुबेरशैलशोभाम् । अर्धं च प्रणिहितकुङ्कुमाङ्गराग- म्पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ ६॥ यत्कान्तिं दधदपि काञ्चनाभिरामां प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् । विभ्राणं मुकुटमुपोढचारुचन्द्रं सन्धत्ते सपदि परस्परोपमानम् ॥ ७॥ आश्चर्यं तव दयिते हितं विधातुं प्रागल्भ्यं किमपि भवोपतापभाजाम् । अन्योन्यं गतमिति वाक्यमेकवक्त्र- प्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ ८॥ प्रत्यङ्गं घनपरिरम्भतः प्रकम्पं वामार्धं भुजगभयादिवैति यत्र । यत्रापि स्फुटपुलकं चकास्ति शीत- स्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥ ९॥ एकत्र स्फुरति भुजङ्गभोगभङ्गि- र्नीलेन्दीवरदलमालिका परत्र । एकत्र प्रथयति भस्मनोऽङ्गरागः शुभ्रत्वं मलयजरञ्जनं परत्र ॥ १०॥ एकत्राऽर्पयति विषं गलस्य कार्ष्ण्यं कस्तूरीकृतमपि पुण्ड्रकं परत्र । एकत्र द्युतिरमलाऽस्थिमालिकाना- मन्यत्र प्रसरति मौक्तिकावलीनाम् ॥ ११॥ एकत्र स्रुतरुधिरा करीन्द्रकृत्तिः कौसुम्भं वसनमनश्वरं परत्र । इत्यादीन्यपि हि परस्परं विरुद्धा- न्येकत्वं दधति विचित्रधाम्नि यत्र ॥ १२॥ दन्तानां सितिमनि कज्जलप्रयुक्ते- मालिन्येऽप्यलिकविलोचनस्य यत्र । रक्तत्वे करचरणाधरस्य चान्यो नाऽन्योन्यं समजनि नूतनो विशेषः ॥ १३॥ कण्ठस्य भ्रमरनिभा विभार्धभागं मुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे । अर्धं वा कनकसदृग्रुचिः कचानां सन्त्यज्य न्यविशत किं गलैकदेशे ॥ १४॥ सौवर्णः करकमले यथैव वामे सव्येऽपि ध्रुवमभवत्तथैव कुम्भः । क्रीडैकप्रसृतमतिर्विभुर्बिभर्ति स्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥ १५॥ यत्रासीज्जगदखिलं युगावसाने पूर्णत्वं यदुचितमत्र मध्यभागे । संरम्भाद्गलितमदस्तदेव नूनं विश्रान्तं घनकठिने नितम्बबिम्बे ॥ १६॥ इत्यादीन्प्रविदधुरेव यत्र ताव- त्सङ्कल्पान्प्रथमसमागमे गणेन्द्राः । यावत्स प्रणतिविधौ पदारविन्दं भृङ्गीशः परिहरति स्म नाऽम्बिकायाः ॥ १७॥ किमयं शिवः किमु शिवाऽथ शिवा- विति यत्र वन्दनविधौ भवति । अविभाव्यमेव वचनं विदुषा- मविभाव्यमेव वचनं विदुषाम् ॥ १८॥ एकः स्तनः समुचितोन्नतिरेकमक्षि लक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति । लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपि यत्राऽव्ययत्वमविखण्डितमेव भाति ॥ १९॥ यत्र ध्रुवं हृदय एव यदैक्यमासी- द्वाक्काययोरपि पुनः पतितं तदेव । यस्मात्सतां हृदि यदेव तदेव वाचि यच्चैव वाचि करणेऽप्युचितं तदेव ॥ २०॥ कान्ते शिवे त्वयि विरूढमिदं मनश्च मूर्तिश्च मे हृदयसम्मददायिनीति । अन्योन्यमभ्यभिहितं वितनोति यत्र साधारणस्मितमनोरमतां मुखस्य ॥ २१॥ उद्यन्निरुत्तरपरस्परसामरस्य- सम्भावनव्यसनिनोरनवद्यहृद्यम् । अद्वैतमुत्तमचमत्कृतिसाधनं त- द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥ २२॥ लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि । साहित्यमत्यद्भुतमीशयोस्तन्न कस्य रोमाञ्चमुदञ्चयेत ॥ २३॥ जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगं भागं वह्निशिखापिशङ्गमधरं मध्ये सुधाच्छच्छविः । धत्ते शक्रधनुःश्रियं प्रतिमिता यत्रेन्दुलेखानृजु- र्युष्माकं स पयोधरो भगवतोर्हर्षामृतं वर्षतु ॥ २४॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``अर्धनारीश्वरस्तोत्रं'' नामैकविंशं स्तोत्रं सम्पूर्णम् ।

२२. कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम्

काव्यकौशलकलासु कोविदैः कीर्तितः कविकुलैः कुतूहलात् । कौमुदीकुमुदकान्तकीर्तिभिः कामितः कुशलकार्यकारिभिः ॥ १॥ केरलीकचकलिन्दकन्यकाकूलकालियकडारकन्धरः । किल्बिषक्षपणकारणक्रतुक्लान्तिकृत्करटिकृत्तिकर्पटः ॥ २॥ केकिकेतनकृशानुकौशिकैः किन्नरैः कविकुबेरकेशवैः । कालकूटकवलक्रियाक्रमे क्रन्दितः कलुषकर्षणक्षमः ॥ ३॥ कर्णकीलितकपालकुण्डलः कुण्ठितक्रकचकल्पकल्मषः । कालकामकदनः कुमुद्वतीकान्तकर्बुरकपर्दकन्दरः ॥ ४॥ कापिशायनकषायकामिनीकेलिकूजितकलेन कौतुकात् । क्रीडितः क्वणितकीचकक्वणत्कोकिलाकलकलेन कानने ॥ ५॥ कुन्दकुड्मलकदम्बकेतकीकाञ्चनारकलिकाकदम्बकैः । कर्णिकारकरबीरकोरकैः कैरवैः कुवलयैः कुशेशयैः ॥ ६॥ किंशुकैः कपिकपोलकान्तिभिः केसरैः कमलकोषकोमलैः । कोविदारकुटजैः कणेरकैः केवलैः कचितकीर्णकुन्तलः ॥ ७॥ कृष्णकुण्डलिकठोरकञ्चुकैः कॢप्तकुब्जकमनीयकङ्कणः । क्रोधकृत्तकरिकुम्भकोटरक्रूरकेसरिकिशोरकण्टकः ॥ ८॥ कान्तया कनककाञ्चिकिङ्किणीकान्तया कलितकण्ठकन्दलः । कोपयन्कपटतः किरीटिनं क्रीडया कृतकिरातकैतवः ॥ ९॥ काककङ्ककुररैः कलङ्किते कश्मले कठिनकृत्यकारिते । काङ्क्षितः क्षतकलेवरैः कटुं कर्षयन्करुणया कदर्थनाम् ॥ १०॥ कोपकर्कशकृतान्तकिङ्करक्लेशकातरकृपाकृतौ कृती । कल्पतां कलिकलङ्ककन्दलीकन्दकर्त्तनकुठारकर्मणे ॥ ११॥ कल्लोलिनीकुटिलकैरविणीकुटुम्ब- कङ्कालकल्पितकरालकिरीटकोटिः । कात्यायनीकरकरम्बितकीर्यमाण- कर्पूरकुङ्कुमकणः करुणां करोतु ॥ १२॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``कादिपदबन्धस्तोत्रं'' नामकं द्वाविंशं स्तोत्रं सम्पूर्णम् ।

२३. श‍ृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम्

जगति विबोधितविधुरं विधुरञ्जितचारुशेखरं गिरिशम् । गिरि शंसामि ससाध्वससाध्वसमानन्ददानपरम् ॥ १॥ न परं शरणं प्रभवति भवति कृतावज्ञमानसे महताम् । महतां भजति हि सहसा सहसा तव भारती मधुरा ॥ २॥ मधुरागारुणनयना नयनाशविधौ पटीयसी प्रमदा । प्रमदार्पणार्थमुदिते मुदिते त्वयि सा तृणं भजताम् ॥ ३॥ भजतां सरसाममलां मम लाञ्छितशेखरेन्दुना करुणाम् । करुणां गिरं नवतया बत याऽर्पयति तव श्रयताम् ॥ ४॥ श्रयतां नवनविधौ तव धौतवती गीरघं रतिं चतुरम् । चतुरन्तमहीपतिता पतिता हेयत्व एव यत्र सताम् ॥ ५॥ त्रसतां न कदा भवता भवतापहृता विभो शुभाकृतिना । कृतिनामुपकारचितं रचितं शुभमेव भाविहितम् ॥ ६॥ विहितं मयि चारु चिरं रुचिरं न गते विवेकलयम् । कलयन्नमलविभासितभासित रुचिमेहि मे विपाकमलम् ॥ ७॥ कमलं रविरपराजित राजितविकसद्वपुर्यथा कुरुते । कुरु तेन पथा मा भव मा भव विमुखो दृशं दिश मे ॥ ८॥ दिशमेष विचारहितां रहितां विषयोरगैरहं न लभे । नलभेकवदतिविलपन् विलपन्नगवद्वृतः सदा तमसा ॥ ९॥ तमसावुज्झितकलहं कलहंसगिरोमया सदा सहितम् । सहितं गीरुदितरसा तरसा श्रयतां विभुं सदयम् ॥ १०॥ सदयं यदुदारमते रमते कुर्वंस्तदेव देव जनः । वज नः करुणापरतां परतां मा गा नमो भवते ॥ ११॥ भव तेजःप्रसरसितं रसितं श्रुत्वाऽमृतोपमं भवतः । भवतस्त्रासं सकलं सकलङ्कमतिः कदा विमुञ्चामि ॥ १२॥ मुञ्चामितभास दृशं सदृशं शशिनः प्रदर्श्य वदनम् । वद नन्दयितुं जगतीं जगतीशः कोस्तु नामान्यः ॥ १३॥ नामान्यः सुमतिरयं तिरयन्ति यशांसि तस्य वा विपदम् । विपदं न विलासमये समये वपुरस्य यात्ययातवयः ॥ १४॥ तव यः स्तुतिषु सदा हर दाहरजः क्लेशपाशमयम् । शमयन्तीष्वस्तमनास्तमनाहतभाग्यमेव देव नमे ॥ १५॥ वनमेव शरणमधुना मधुनाशिनुत प्रसादनाय तव । यतवति हृदये शकलितकलितमसो मे नमेरुचितम् ॥ १६॥ रुचितं नोरगसदनं सदनन्तमहर्द्धि नन्दनं न वनम् । नवनं धृतदीप्रगुणं प्रगुणं तव कर्तुमेव देव रमे ॥ १७॥ वरमेनोहरममलं मम लङ्घितविघ्न देहि नाम हितम् । महितं पदमपि मा नय मानय विधुरं दृशामलया ॥ १८॥ मलयानिलमिव सुरभिं सुरभिं कुसुमैरिवावदातवनम् । तव नन्दितहृदनामय नाम यमत्रासहृत्कलये ॥ १९॥ कलयेन्दोरभिभूषित भूषितमुकुटैः सुरैर्नतेश न कैः । शनकैरघशमनाशय नाशय विपदं पदं नय मा ॥ २०॥ न यमाहितभयशमने शमनेकविधं प्रसाददक्षमते । क्षमते मुनिभिरुपासित पासितरां चेन्न मामदयम् ॥ २१॥ मदयञ्जितविप्रकृतीः प्रकृतीर्वसुधाधिपो महीवलयम् । बलयन्त्रितरिपुरक्षति रक्षति तव यः प्रसादमितः ॥ २२॥ दमितस्तेन हि शमनः शमनस्तरुचापि तेन जातमुदा । तमुदाराहितचरितं चरितं शुभवर्त्मना स्तुवन्त्यमलम् ॥ २३॥ त्यमलङ्कृतभूभवनं भव नन्दितलोकमीश भावपुषा । वपुषा नौम्यभयस्तव यस्तव नुतिषु प्रियासु कृती ॥ २४॥ सुकृती तव भववारणवारणहरिणेन्द्र सिद्धिभाजनताम् । जनतां नयदमलसितं लसितं वपुरर्चये नवैरसकृत् ॥ २५॥ रसकृद्योऽप्रतिघस्मरघस्मर भवतः स्तवः सदैव सताम् । वसतां दिवि भयहृदयं हृदयं कुरुते घनोत्कलिकम् ॥ २६॥ कलिकम्पनमघशरणं शरणं चरणद्वयं भजेऽविकलम् । विकलङ्कमतिरहं तव हन्त वरद्विरदराजगतिम् ॥ २७॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``श‍ृङ्खलाबन्धस्तोत्रं'' नामकं स्तोत्रं सम्पूर्णम् ।

२४. द्विपदयमकं चतुर्विंशं स्तोत्रम्

वचसि सरस्वति मे विभवं प्रकटय जातरसारम् । नुतिभिरुपस्तुहि देवि भयं सकलसुरान्तरसारम् ॥ १॥ अविरलभस्मरजोधवलं विहितमहाशमलाभम् । भज भगवत्यगजाधवलं श्रमशमनं विमलाभम् ॥ २॥ दातुमनुत्तमहावपुषं यः प्रबभूव नदीनम् । नाथमनुत्तमहावपुषं तं भज देवि न दीनम् ॥ ३॥ भक्तिरसस्तव देव सतां जयति महामृतहृद्यः । चरणतले भवतो वसतां कलिमलपल्वलहृद्यः ॥ ४॥ नयनमुदीर्य तमो हर मे निहतमहाविषमेषु । येन पुनर्हतमोह रमे वैरिषु नो विषमेषु ॥ ५॥ त्वयि वरदे रुचिरप्रमदाः प्रचलितचामरहस्ताः । सदसि भजन्ति जनं प्रमदा रमयति सोऽपि रहस्ताः ॥ ६॥ हिमकरकिरणसमूहसितं सुरसरिदम्बुविडम्बि । वह भगवन् वदने हसितं मा भवतात्र विडम्बि ॥ ७॥ उपमितमन्मथचापलतां भ्रुवमवधूय सहेलम् । रविजदृशां घनचापलतां विघटय ता न सहेऽलम् ॥ ८॥ रविसुतवर्त्म मम स्मरतः श्रुतयमकिङ्करवाणि । दलति विभो हृदयं दरतः पुरहर किं करवाणि ॥ ९॥ प्रथयति यस्तव हन्त महं नुतिवचसा रुचिरेण । शुभशतसिद्धिसहं तमहं शिरसि वहाम्यचिरेण ॥ १०॥ भवभयभञ्जनभङ्गिविधौ भक्तिमतां प्रभवन्तम् । विहितहितं विधुरेऽपि विधौ भजत जगत्प्रभवं तम् ॥ ११॥ मदनमहीरुहदवदहनं शिरसि धृतामृतभासम् । भजत दुरन्तविषादहनं प्रणतसमर्पितभासम् ॥ १२॥ वितर नदीरमणं शमनं शकलय खण्डय कामम् । प्रथय धनञ्जयभयशमनं रचय पुरं हतकामम् ॥ १३॥ इति सदयेन यदाचरितं भुवनहिताय हरेण । भजत तदस्य महाचरितं नुतिवचसार्तिहरेण ॥ १४॥ गतिरशुभं हर का तरतां भवति विनाश भवन्तम् । इति चतुरं हर कातरतां रचय च मां शुभवन्तम् ॥ १५॥ वरद भवन्तमृते धरते भुवनमिदं सकलं कः । इति नतिमिन्दुकलाधर ते भजति न कः सकलङ्कः ॥ १६॥ इयमखिलेतरजातिमतां जयति जनिः प्रथमा नः । सेव्यभुवं विभुरेति मतां यत्र हृदि प्रथमानः ॥ १७॥ तुभ्यमयं शितिनाल सतां वरद करोमि नमोऽहम् । शमय महेश ममालसतां येन भजामि न मोहम् ॥ १८॥ भजसि यया किल कामदया नतजनमीश समस्तम् । सा मम ते हतकाम दया गमयतु वैशसमस्तम् ॥ १९॥ येन शुचं हतलोभ जनस्त्यजति सुधामधुरेण । तेन विभो वचसा भज नः प्रकटितधामधुरेण ॥ २०॥ मदयसि येन जनं सकलं मधुरगिरा वदनेन । मयि वचनं परिहासकलं प्रतिदिश तावदनेन ॥ २१॥ येन सतां विपदानयनं दुरितमदभ्रमहारि । दिश विशदं मयि तन्नयनं मदनमदभ्रमहारि ॥ २२॥ जगदखिलं यदि नन्दयसे तिमिरमुषा रसितेन । इममपि किं न जनं दयसे तेन तुषारसितेन ॥ २३॥ दुरितहृतौ विषसाद करः क्वापि न ते रमणीयः । अपि स भयं विषसादकरः शमयतु घोरमणीयः ॥ २४॥ भयहरणे महिताभ यतः प्रथयसि जातरसत्वम् । मामपि पाहि महाभयतः पुरहर कातरसत्त्वम् ॥ २५॥ भजामि मायाशबरं वरं वरं दिशन्तमन्तं कुनयं नयन्नयम् । विजित्य कृत्यप्रभवं भवं भवं विखण्डितक्लेशपरम्परं परम् ॥ २६॥ मलक्षयमलक्षयं भव भवत्प्रसादादहं शिवस्तव शिव स्तवः प्रविहितस्ततोऽयं मया । समुद्धर समुद्धर व्यसनसङ्कटादर्कजः समक्षमसमक्षमः स्पृशति चेन्न जिह्वेषि किम् ॥ २७॥ सन्त्यन्याः कृतिनामनामयगिरः का नाम नामन्थरा न ज्ञानां हृदि वास्तवास्तव मुदं के वा स्तवास्तन्वते । वागेषा त्वतिसाध्वसाध्वपतिता यत्साध्वसाध्वभ्यधा- त्तन्मन्ये महिमानमानयति ते स्थेमानमानन्दकृत् ॥ २८॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वर्स्य स्तुतिकुसुमाञ्जलौ ``द्विपदयमकं'' नाम चतुर्विंशं स्तोत्रं सम्पूर्णम् ।

२५. रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम्

किल यस्य कल्पितमहोदयया- हृदयं समाश्रितमहो दयया । विभवं यतश्च परमाप दिवः प्रभुरेष पातु परमापदि वः ॥ १॥ तव सेवकस्य परमेश मनः कुरुते न हन्तुमपि मे शमनः । भगवन्नतो वपुरनीरसदृ- क्तव नौमि सिद्धधुनिनीरसदृक् ॥ २॥ स्रगिवाऽर्प्यते कलितसारसना त्वयि गीर्यया जयति सा रसना । त्वयि यन्महेश वरदेऽवहितं हृदयं तदेव वरदेव हितम् ॥ ३॥ तव दृक्सुधाकरकलोपमिता- पतिता विपत्तदनुलोपमिता । भगवन् दृशैव कमला भवतः सहसाऽङ्कमेति शमला भवतः ॥ ४॥ कुरु नाथ चेतसि वचो दयिता तव गीरहं न तव चोदयिता । अथवा महेश पृथुकामतया न किमारटन्ति पृथुका मतया ॥ ५॥ विषयैर्मुखे वरद कामधुरै- र्विवशीकृतं घटितकामधुरैः । भज मां महेश्वर मुदा रहितं दिश भाषितामृतमुदारहितम् ॥ ६॥ विजितं मया जगदमोहतया न रुषा क्षतो मम दमो हतया । तृणवत्सुरक्षितिधरोऽपि तया विहितो महेश हृदि रोपितया ॥ ७॥ मरुतायतेव मलयाचलतः क्षपिता धृतिः कमलया चलतः । तदिमां प्रसादनपरां करुणां श‍ृणु मे गिरं कुरु परां करुणाम् ॥ ८॥ भवतः प्रसादमधुरामहतां दृशमीयुषां शमधुरा महताम् । धृतिमेत्यपास्य च रमा लसतां सुलभत्वमेति चरमालसताम् ॥ ९॥ समरे विकीर्णगजराजघटे बत तस्य शक्तिरजरा जघटे । तव येन सेवनविधौ तरसा मतिरर्पिताऽन्यभविधौतरसा ॥ १०॥ विषयान्प्रति प्रयतमानमदः सुजनो मनः प्रयतमानमदः । तव शासनेन वशमानयते शरणं ततो नवशमानयते ॥ ११॥ रविजं रजोभिरिव मेचकितं हृदयं विभाव्य शिव मे चकितम् । वचनं जितामृतरसं भ्रमतः पथि सङ्कटे वितर सम्भ्रमतः ॥ १२॥ त्वयि चक्षुरीश कलितापकृति क्षिपति क्षणं शकलितापकृति । परशक्तिरिद्धवपुरङ्गमिता जनता यया तव पुरं गमिता ॥ १३॥ रविजस्य वर्ष्म सहसा रचितं भवताग्निसादसहसारचितम् । वपुराप ते मदनघस्मरतां न तथापि भीमदनघस्मरताम् ॥ १४॥ करुणा क्षतानवधिकोपचया- धिगता मया त्वदधिकोपचया । शशिना यथाकुलतरं गलता द्युसरिन्निरर्गलतरङ्गलता ॥ १५॥ गरुडेन यद्विषमपक्षतिना कवलीकृतं विषमपक्षतिना । स तव प्रसादमहिमा न परः प्रभुरानतं प्रति हि मानपरः ॥ १६॥ पदमाप्तुमार्तिशमनं गहनं प्रभुमर्थये भृशमनङ्गहनम् । वसनं यथार्त्तिहरणं सहिमे समये तथैव शरणं स हि मे ॥ १७॥ सुरसुन्दरीषु रमणीयतमा स्ववपुर्गुणेन रमणी यतमा । तव भक्तमक्षतरसाजर सा भजते समेत्य तरसा जरसा ॥ १८॥ त्वयि गीर्मया निजगदे बत या निखिलं जयामि जगदेव तया । मुदितस्य भक्तिसुधया भवतः सभयस्य किं वसुधया भवतः ॥ १९॥ शिरसि स्रजेव विधुरोचितया हृदि मद्गिरात्र विधुरोचितया । क्रियतां पदं शिव धिया सहतेऽ- विपदं सदानवधि या सहते ॥ २०॥ विभुमाश्रये विगलदङ्गलतः प्रमये बिभेमि यदमङ्गलतः । स विमुच्य पाशमशमं गलतः कुरुते हि मे भयशमं गलतः ॥ २१॥ चरणौ यथा मुरजितः क्षमया- धिगतौ भरं धरितुमक्षमया । नमतां तथैव कृतरक्ष मया भवतो धिया समुचितक्षमया ॥ २२॥ तिमिरं रवेरिव विभामुदितां दृशमाप्य ते जहति या मुदिताम् । भगवन् रसाद्गिरमिमामुदिता- मुपकर्णयन्मयि दिशाऽमुदिताम् ॥ २३॥ करुणा सुरैः प्रतिपदानत या भवतः स्तुता सदपदानतया । किमु मां भियाप्तमपदानतया भजसे निरस्तविपदा न तया ॥ २४॥ तव दृग्जयत्यलसतां लसतां मदनस्य या व्यतनुताऽतनुताम् । कुशलाय सा किल सतां लसतां निबिडं शमप्यतनुता तनुताम् ॥ २५॥ यया भजन्ते भुवि मानवा हितां विभूतिमन्ते च विमानवाहिताम् । यमं च याऽधाद्दलशो भयानकं तया दृशा पास्युरुशोभया न कम् ॥ २६॥ परमया रमया रहितस्य मे न रुचिरं रुचिरङ्गमिमं व्यधात् । हर मयाऽरमयाचि भवानतः कुरु चिरं रुचिरञ्जनमेहि मे ॥ २७॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``रुचिरञ्जनाख्यं'' पञ्चविंशं स्तोत्रं सम्पूर्णम् ।

२६. पादादियमकस्तोत्रं षड्विंशं स्तोत्रम्

हन्तापहन्तापदुपद्रवाणां यस्याऽक्षयस्याक्षणिकः प्रसादः । सन्तापसन्तापहरा प्रपेव कान्तारकान्ता रसना च यस्य ॥ १॥ तादृङ्मता दृङ्महतां समन्ता- दालोकदा लोकहिता च यस्य । तं सन्ततं सन्तमसार्त्तलोक- पालं कृपालङ्कृतमीशमीडे ॥ २॥ हृद्यः सुहृद्यः सुकृतोर्जिताना- मन्यूनमन्यूनपि यः पृणाति । योऽनामयो नामगृहीतिमात्रा- दस्तापदस्तापमपाकरोति ॥ ३॥ चेतः प्रचेतःप्रमुखा यदेक- तानन्ततानन्तगुणा वहन्ति । योगीति यो गीतिषु गीयमानः सिद्धैः प्रसिद्धैः प्रभुरभ्युपेतः ॥ ४॥ मान्योऽधमान्योऽधरयत्युदग्र- रंहोभिरंहोभिरपास्तवृत्तान् । नामापि नामापिदधाति वीता- लोकस्य लोकस्य तमांसि यस्य ॥ ५॥ भूतिर्विभूतिर्विपुला दिशश्च वासो निवासो निलयः पितॄणाम् । हीनैरहीनैरपि यस्य भूषाऽ- राला कराला कलिका च मौलौ ॥ ६॥ यः खेऽलयः खेलति यः शिखाभिः सत्यं हसत्यंहतिहारिणीभिः । भानां शुभानां शुचिरीश्वरो य- स्तानक्षतानक्षिषु यो बिभर्ति ॥ ७॥ सङ्ख्येष्वसङ्ख्येष्वपि यो भटानां वैरस्य वैरस्यभुवो निदानम् । निन्दावनिं दावहुताशवन्तं रोषं खरोषं खलु यः प्रमार्ष्टि ॥ ८॥ यज्ञे नयज्ञेन वृतो न पूर्वं दक्षेण दक्षेण शुभे विधौ यः । तस्याऽऽनतस्याऽनघमुज्झिताव- सादं प्रसादं प्रददौ दयाब्धिः ॥ ९॥ नीतावनीतावचलैरलभ्यः साध्यैरसाध्यैरपि यस्तपोभिः । सेवालसे बालमुनौ किलोप- मन्यावमन्यावकरोत्प्रसादः ॥ १०॥ नायं विनाऽयं विदधाति लोकः कर्मण्यकर्मण्यतयाभियोगम् । सत्त्वानसत्त्वानपि नेतुमास्था- मर्थः समर्थः स यतोऽभ्युदेति ॥ ११॥ धर्मेण धर्मेण निजोचितेन कामेन कामेन वृताभयेन । कालेन काले नतिमागतेन वातेन वा तेन सुखावहेन ॥ १२॥ जीवेन जीवेन तदर्पितेन काव्येन काव्येन मनोहरेण । मित्रेण मित्रेण तमोवृतानां सौम्येन सौम्येन च सेव्यते यः ॥ १३॥ लोकान् सलोकान् सदयोऽसृजद्यो धाता विधाता विभुरीप्सितानाम् । देवः पदे वः परमे नियोक्ता कामं सकामं सफलीकरोतु ॥ १४॥ तं वन्दितं वन्दिभिरर्चयन्ते सन्तो लसन्तो ललितैर्वचोभिः । तस्याऽजितस्याजिषु नौति लीला- मुत्तालमुत्तालरवेण लोकः ॥ १५॥ धीरस्य धीरस्यति तस्यतीक्ष्णा- बन्धानुबन्धानुगतां प्रवृत्तिम् । दानं ददानं दयितेव रागा- दानन्ददा नन्दयते च तं श्रीः ॥ १६॥ सम्पन्नसम्पन्नवसिद्धिहेतुं धुर्यामधुर्याममरेन्द्रमुख्याः । भासा शुभा सा शुचिरीशभक्ति- र्यस्याऽभयस्याभरणत्वमेति ॥ १७॥ शङ्का भृशं का भृतकप्रियश्चे- दासन्नदासं न जहाति शम्भुः । नाराधनाराधयितुश्च मिथ्या किं चित्त किञ्चित्तरलत्वमेषि ॥ १८॥ सानन्द सा नन्दनभूस्तृणं ते कल्याण कल्याणगिरिः क्व गण्यः । सा तेजसा ते जडतामुदस्त- कम्पाऽनुकम्पा नुदतीन्दुमौलेः ॥ १९॥ जम्बालजं बालरवेरिवाभा- ऽदीनं नदीनं नवचन्द्रिकेव । साशङ्क सा शङ्करभक्तिरुच्चै- रक्षामरक्षा मदयिष्यति त्वाम् ॥ २०॥ नो भोगिनो भोगिभिरर्चितो यः सातङ्क सातं कलयञ्जहाति । स त्वाऽलसत्वालयदैन्यहारी पास्यत्यपासत्यशुभं च शम्भुः ॥ २१॥ दोषप्रदोषप्रसृतापि सक्ता सेवारसे वारविलासिनीव । या निर्भया निर्भररागिणी त्वा- मायाति मायातिमिरेऽभिसर्त्तुम् ॥ २२॥ भावानुभावानुगमेन रूढा बाला नवालानगता वशेव । साऽनेहसा नेह विहास्यति त्वां कण्ठोपकण्ठोपगतैव वाणी ॥ २३॥ दिव्या यदि व्यायतकान्तयस्ते गौरीश गौरी शशिनः कला च । विघ्नन्ति विघ्नं तिमिराभिधानं तेनाऽहतेनाऽहमुपद्रुतः किम् ॥ २४॥ मुद्योगमुद्योगभृतो भजन्ते शंसन्ति शं सन्ति च निर्विकल्पाः । भक्ता विभक्ता विपदस्त्वदीयाः कस्मादकस्मादहमेव मग्नः ॥ २५॥ वाचां तवाचान्तशुचां शुभाना मोघा न मोघा नमतां कदाचित् । तैरुद्धतैरुद्धर मामनाथं लीनं कुलीनं कुदशान्धकारे ॥ २६॥ कल्पान्तकल्पान्तकभीतियुक्तं रक्षामि रक्षामिह योऽर्हतीति । यस्ते नयस्तेन दिश प्रसन्ना- मत्राऽसमत्रासहरां दृशं मे ॥ २७॥ कन्दर्प कं दर्पमुपैषि यात- मस्तं समस्तं सहसा बलं ते । भीरो गभीरो गलितः किमुच्चै- रक्षोभरक्षो भगवत्प्रसादः ॥ २८॥ विद्यामविद्यामपि तां यया त्वा- माराध्यमाराध्य सुखी भवामि । मायापि मा यापितभीरुपैतु याता न या तानवमर्चितुं त्वाम् ॥ २९॥ रामाभिरामाभिमता धृतार्धे भोगोपभोगोपगतेन केन । कस्यान्तकस्यान्तकरी च लक्ष्मी- धामानि धामानि बिभर्ति दृष्टिः ॥ ३०॥ कः स्तम्भकः स्तम्भनिभस्य जिष्णोः कस्तापकस्तापकृतः स्मरस्य । कारानुकारानुभवे भवेऽस्मिन् को जीवको जीवभृतां विना त्वाम् ॥ ३१॥ या शंसया शंसति शम्भुभक्तिं चेष्टासु चेष्टासु रतिं स्मरस्य । तामक्षतामक्षयपुण्यकोषा- दन्यो वदन्यो वहते तनुं कः ॥ ३२॥ याहन्तया हन्त नृपेऽप्यवज्ञा- मानञ्ज मानं जनयन्त्यभङ्गम् । हा निःसहा निःसरणेऽपि भक्त्या सा वागसावागमदन्तिकं ते ॥ ३३॥ देवं यदेवं यमकैर्महेशं तुष्टाव तुष्टावसरोचितं गीः । शस्यो यशस्योऽयमुपस्थितोऽस्मा- देनोभिदे नोऽभिमतः प्रसादः ॥ ३४॥ तरलतरलताग्रस्पर्द्धिनी चञ्चलत्वं रुचिररुचिरमन्दानन्ददा मुञ्चति श्रीः । चरति च रतिकान्तध्वंसिशंसारतानां मधुरमधुरसार्द्रा भारती वक्त्रपद्मे ॥ ३५॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``पादादियमकस्तोत्रं'' नाम षड्विंशं स्तोत्रं सम्पूर्णम् ।

२७. पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम्

जयति संयति सङ्गतपाण्डव- प्रहरणाहरणाहितकैतवः । तरुणदारुणदाशवपुर्धृत- स्थिरयशा रयशालिशरो हरः ॥ १॥ भुवनपावनपादमधर्षितं मघवताऽघवतामपि सस्पृहम् । मुनिजनीनिजनीतिपरीक्षणे धवलकेवलकेलिकृतं स्तुमः ॥ २॥ स्थिरमगारमगात्मजया श्रितं स्मरविकारविकासपराङ्मुखम् । भुजगराजगराग्निशिखावली- विषमवेषमवेपथुदायिनम् ॥ ३॥ शमिषु कामिषु कारुणिकेषु वा वरमघोरमघोपशमक्षमम् । घनविपन्नविपन्निधने सदा परमधीरमधीशमुपास्महे ॥ ४॥ श्रुतनयास्तनयास्तनुमध्यमा युवतयो बत योगिमनोहृतः । यदघनामघनामयवैशसं तदमृतेशमृते शमयन्ति किम् ॥ ५॥ न हरिणा हरिणाङ्कशिखामणे न विधिना विधिनाऽपि सपर्यता । तव पुरा वपुराममृशे वयं क्व नु भवानुभवावृतचेतसः ॥ ६॥ चतुरगास्तुरगा नगजा गजाः स्थिरमुदारमुदात्तबलं बलम् । प्रभवता भवता विहिते हिते प्रतिदिशन्ति दिशं कमलामलाम् ॥ ७॥ द्विजसमाजसमाधिकदर्थन- प्रवणरावणराज्यहृतौ कृती । चरणयो रणयोग्यबलोऽभव- न्नवनतो वनतो भरताग्रजः ॥ ८॥ शुभरतो भरतोऽप्यभवद्द्विषद्- गरिमहारिमहाः समवाप्य यम् । दिश तमीश तमीपतिशेखर स्थिरमनुग्रमनुग्रहमेहि मे ॥ ९॥ भृशमनीशमनीतिपथस्थितं मदवशादवशाक्षमुपप्लुतम् । अहरहर्हर हर्षयते न किं हितवती तव तीव्रशुचं रुचिः ॥ १०॥ कुशलपेशलपेलवदृग्वमन् रसनया सनयार्त्तिहृतामृतम् । मदनसादन सान्त्वय सम्पदा- मपदमापदमाश्रितमेहि माम् ॥ ११॥ कथमनाथमनागसमन्तिके मदनमर्दन मर्षयसे न माम् । भुवनभावन भाति विना त्वया जगति कोऽगतिकोद्धरणक्षमः ॥ १२॥ यदि कृपापर पापरतस्य मे न कुरुषे परुषे पदमाशये । हिततमा कतमा कलुषात्मनो मम हराऽमहरा घटते गतिः ॥ १३॥ स्थिरविभा रविभातिरिवोन्मदं मदमयं दमयन्त्यसमन्तमः । तव दया वद यात्युदयं न चेद् भवतमी बत मीलति मे कथम् ॥ १४॥ रजनिराजनिराकरणक्षमः क्षतनिशातनिशातिमिरोत्करः । कृतविभातविभाभरभास्वरो दिनकरो न करोत्युदयं यदा ॥ १५॥ दिवि यदा वियदाभरणं कृपा- परमते रमते न सुधाकरः । न शुचिराशु चिरापतितं यदा स्थिरमपारमपाकुरुते तमः ॥ १६॥ तनुकृशानुकृशां ग्रसते यदा मिहिरजाहिरजातघृणस्तनुम् । शिव तदा बत दास्यति मे धृतिं त्वदितरः कतरः करुणापरः ॥ १७॥ निधनसाधनसान्द्रलसद्विषा- नलकरालकरात्तमहोरगः । नियमनाय मनाङ्मम सस्पृहे भवति धावति धाम यमः कथम् ॥ १८॥ पलितमीलितमीश मम स्मर- श्चतुरमातुरमारचयन्वपुः । घनबलेऽनवलेपपरे त्वयि प्रभविता भवितापकरः कथम् ॥ १९॥ किमधुना मधुनापि युतो वहन् रतिमभीतिमभीष्टतमामपि । श्रितमवन्तमवन्ध्यबलं विभुं जयति मां यतिमानहरः स्मरः ॥ २०॥ विषमरोषमरोः पथि पातय- न्मतिमनीतिमनीक्षितसत्पथाम् । भृशमयं शमयन्नियमं कथं तव पुरो वपुरोषति मे मदः ॥ २१॥ मम निकामनिकारकृतो वृथा वपुरवापुरवार्यरुषोऽरयः । न हि तदाहितदाहमदन्त्यमी तव हितावहिता हि नतेषु धीः ॥ २२॥ यदि विभा दिवि भाति न तावकी यदि न मे दिनमेति भवन्मयम् । वद महादमहारि तमः कथं विषमदोषमदो विनिवर्तते ॥ २३॥ कमलिनी मलिनीक्रियते यया विहतसन्ततसन्तमसापि या । स्मरचिता रचितापि च यत्र तां वितर कातरकामदुघां दृशम् ॥ २४॥ तुहिनवाहिनवानिलजे मनः सहसि रंहसि रञ्जयति प्रिया । न रसिकोरसि कोष्णकुचा तथा तव गुणानुगुणा नुतिगीर्यथा ॥ २५॥ अयमसौ यमसौष्ठवहृत्पुरः परुषपौरुषपौष्टिकचेष्टितः । विधुरबन्धुरवन्ध्यपरिग्रहः स्फुरति मे रतिमेत्य महेश्वरः ॥ २६॥ अनिधनेन धनेन मनस्विना- मनुगुणेन गुणेन गरीयसा । अभिजनेन जनेन सुदुष्कृतै- रशबलेन बलेन च वर्धते ॥ २७॥ अभिनवेन नवेन शिवस्य यः स्तुतिमुदारमुदारभतेऽमुना । अवहितस्य हि तस्य तनोति शं विभवदो भवदोषहरो हरः ॥ २८॥ स सकलासु कलासु विचक्षणः स मतिमानतिमानसमुन्नतः । न शशिखण्डशिखण्डमृते स्तुतिं सुकृतवान् कृतवानपरस्य यः ॥ २९॥ रविरहो विरहोद्धरणाद्दि- शन्धृतिमुदेति मुदे रथपक्षिणाम् । यदविषादविषाभिभवं जग- त्कृतमसन्तमसं स्तुतिभिः प्रभोः ॥ ३०॥ विनयशोभिः यशोभिरतं मनः परहितारहिता विमला मतिः । विपुलमङ्गलमङ्गमिति प्रभोः प्रतिफलन्ति फलं स्तुतिवीरुधः ॥ ३१॥ जितसुधारसुधारसभारती- विभवसम्भवसम्भृतकीर्तयः । कविबुधा विबुधाधिपवन्दितं सुकृतिनः कृतिनः स्तुवते शिवम् ॥ ३२॥ न महतामहतामलसंविदां मदयिता दयिताधिगमस्तथा । मधुरसाधुरसार्द्रपदा यथा सयमका यमकामरिपुस्तुतिः ॥ ३३॥ का नाम नामरवधूरवधूतकान्ता कान्ता न का नरजनी रजनीपतिश्रीः । श्रीमन्तमन्तकरिपुं करिपुङ्गवान्त- हेतुं स्तुवन्तमविरामविरावमेति ॥ ३४॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``पादमध्ययमकाख्यं'' सप्तविंशं स्तोत्रं सम्पूर्णम् ।

२८. पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम्

अन्तश्चेतसि निर्वृतिर्न गमिता नाशं कया शङ्कया नैषा पुष्यति तेन संहृतगतिः शोभारती भारती । भक्तिः किं तु विजृम्भते मम यथैवाभा स्वतो भास्वतो यादृक्तादृगतः किमप्यभिदधे सम्प्रत्यहं प्रत्यहम् ॥ १॥ वक्त्रं बिभ्रददभ्रदीर्घदहनज्वालं भयं लम्भ- यन्नुद्ग्रीवं घटयन्करे विदधतं व्यालं घनं लङ्घनम् । प्रत्यासीदति मृत्युरित्युपचितस्फारोचितां रोचितां श्रुत्वा मां न कथं विभुर्गिरमिमां चित्रायतां त्रायताम् ॥ २॥ मन्ये तां स्पृहणीयगौरवगुणामायामिनीं यामिनीं तत्सेवारसमादधत्तव सुधा संवादिनं वा दिनम् । यत्रोपान्तगतं वचोभिरुचितैरानन्दिनं नन्दिनं कुर्वद्भिश्चरितं सुचारु जगतामीशस्य ते शस्यते ॥ ३॥ तस्योदेति सदःसदां विदलितग्लानिर्भरो निर्भरो वाचां वक्त्रसरोरुहे परिणमत्पाकोऽमलः कोमलः । लक्ष्मीस्तं न जहाति किं च विभवैराभासिताभासिता येन त्वं हृदयाम्बुजे भवभयात्त्रातोषितस्तोषितः ॥ ४॥ सेव्यन्ते भगवन्नपास्य(अवाप्य)कलितोल्लासं मदं समदम् (पदं सम्पदं) बिभ्राणास्तरुणीजनेन मधुरव्याहारिणा हारिणा । वीज्यन्ते दिवि चन्द्ररश्मिरुचितैः किञ्चाऽमरैश्चामरै- राबाल्याद्विदधे त्वदेकविषया यैः शेमुषी शेमुषी ॥ ५॥ तूर्णं चूर्णयितुं वपुर्यमभटो झम्पारयं पारय- न्नुच्चण्डभ्रुकुटीकरालितमुखो यत्रासकृत्त्रासकृत् । तां भूमिं परिहर्तुमीश्वर भवत्सेवाधनं बाधनं दुःखानामधिगम्य हन्मि कुमतिप्रादुष्कृतं दुष्कृतम् ॥ ६॥ मुञ्चद्भिर्यमकिङ्करैः कृतमहाजृम्भैरवं भैरवं यावद्दर्शितमाननं न घुसृणक्षोदारुणं दारुणम् । तावत्सत्त्वरमेहि देहि महसां धामेदृशं मे दृशं या दूरीकुरुते निरन्तरसुधासन्दोहदं दोहदम् ॥ ७॥ यावद्दुःसहवह्निहेतिविहितस्फीतापदं तापदं जन्तूनां भगवन् भजामि नरकं नाहं सदाहं सदा । तावन्मुञ्च वचो यथा मरुपथे बाधावतां धावतां भीष्मग्रीष्मकदर्थ्यमानवपुषां सञ्जीवनं जीवनम् ॥ ८॥ न्यस्तं येन मनस्त्वयीदमहतोत्साहं तयाऽहन्तया गाढोद्वेगविधायिनी घटयते सायासतां या सताम् । तं भोगैरुपसेवते सुमनसामानन्दने नन्दने दिव्यस्त्रीजनता विलासविकसच्छोभा सुरं भासुरम् ॥ ९॥ यस्या हन्ति धृतिं विवेकविहितह्रासा विलासाविला मुग्धा दृङ्मदिरामदेन विगलद्वाचारुणा चारुणा । रामा काममहास्त्रमर्पयति मे सा हन्त मोहं तमो येनाऽज्ञानमयं मनस्युपरमत्तापप्रथे पप्रथे ॥ १०॥ लज्जेऽहं भज दूरमेव रभसादेवं धुता बन्धुता- सम्मूढेन मया यया विधृतवानेतामहन्तामहम् । किं किं श्रीमदमोहितेन विभवस्थेनाऽहितं नाहितं येनैतां न भजे पुनर्मयि वरं बाधे हितं धेहि तम् ॥ ११॥ आनीता चरणान्तिकप्रणयितां कामेन का मेनका कार्यं किं घनभोगसम्भृतविधौ सारम्भया रम्भया । कान्ता मे परमेश्वरे हतविपत्सम्भावना भावना चित्ते कापि रतिर्ययाहितहितव्रातायते तायते ॥ १२॥ धत्ते यस्य जटा कपालपटलं भव्या कुलं व्याकुलं हंसानामिव रुन्धतीं भगवतीं गङ्गां तरङ्गान्तरम् । तस्याधाय महेशितुर्नुतिगिरां नव्याकृतिं व्याकृतिं भक्त्या निश्चलया नृजन्म सकलं सम्मानयामानया ॥ १३॥ कञ्चिच्छ्रीर्वसतेः करोतु विकसच्छोभा जनं भाजनं कञ्चिद्वन्दिजनः प्रशंसतु मुदं प्रीत्या गतस्त्यागतः । मन्येऽहं तु समग्रशोकशमनं संन्यासमन्यासमं यस्मिन्मृत्युजितं भजामि मनसा वाचेष्टया चेष्टया ॥ १४॥ रूपं यद्भवतो दधत्परिकरं भौजङ्गं जङ्गमं सेवन्ते यदपि श्रिया कृतधियः स्वस्था वरं स्थावरम् । प्राज्यं ज्योतिरिव प्रसह्य तमसां वैकर्तनं कर्तनं लब्ध्वा तत्प्रतिभा कथं न जनितस्वाभा सतां भासताम् ॥ १५॥ स्तोतुं वाञ्छसि संश्रितं मरकतश्यामं गलं मङ्गलं लब्धुं मानस तत्परं भगवतः सेवासु किं वासुकिम् । भक्तिश्चेद्भवति स्थितिं मदमरुद्वेगाहते गाहते तद्बध्नासि धृतिं त्वमप्यहिपतिप्रावारसेवारसे ॥ १६॥ दृष्ट्वा यन्मघवा विहाय गतवानैरावणं रावणं पश्यन्पाण्डुतया भयादनुकृतश्यामाधवं माध्वम् । सर्वोऽयं भवतः प्रसादमहिमा हन्ता नवं तानवं सेवा कस्य न सिद्धये हतवृथासङ्कल्प ते कल्पते ॥ १७॥ तं हत्वा सबलं निशाचरपतिं लङ्कालयं कालय- न्नार्तिं नाकसदामुपेत्य विभवं वैभीषणं भीषणम् । वैदेहीमनघां लभेत स कथं रामो हि तां मोहितां त्वद्भक्तिं यदि न व्यधास्यतनुतो भ्राजिष्णुना जिष्णुना ॥ १८॥ लोकं शोकहरं परं प्रति भृशं सन्देहिनां देहिनां माया मोहतमोविमोहितदृशामायासदा या सदा । तां हन्तुं मम किं करोषि विहितज्ञानोदयां नो दयां यस्या दास्यमपीह नार्हति घनस्फारा सुधारा सुधा ॥ १९॥ दोषाणां सहसा विधातुमुदयं नो साम्प्रतं साम्प्रतं स्वालोकक्षपणं करोतु तिमिरं तन्मादृशां मा दृशाम् । ख्यातः पौष्ण इव प्रसह्य कमलोल्लासादयं सादय- न्नार्तिं न प्रकटीकरोति बत कामाशां करः शाङ्करः ॥ २०॥ शीतस्निग्धं परिमलसुखं घानसारं न सारं नापि प्रेम्णा कलितललितोद्दामहेलामहेला । तस्माज्जित्वा भवमनुदितस्तम्भजेयं भजेयं भूयो भूयो हर परहितारम्भवन्तं भवन्तम् ॥ २१॥ दृष्टिः स्त्रीणां मम निवसतो हानिशान्ते निशान्ते चित्तं रुन्धे शिशुमिव मृगं वागुरा भङ्गुराभम् । तत्सम्पर्कादहमिव सहे देव मानाऽवमाना- वार्त्तः प्राप्तः शरणमधुना त्वामुदारं मुदारम् ॥ २२॥ प्राज्यं राज्यं नृपतिमकरीरत्ननिर्यत्ननिर्य- द्रश्मिस्रोतःस्नपितचरणं क्रान्तसामन्तसाम् । सभ्रूभङ्गं मुनिजनमनःक्षोभिरामाऽभिरामा वक्त्रं बिभ्रत्युपचितरतिर्घस्मरेण स्मरेण ॥ २३॥ द्वारि क्षोभः क्षितिधरगुहाभोगजानां गजानां का वा सङ्ख्या प्रकटितविपद्बाधनानां धनानाम् । इत्थं लक्ष्मीः कथमिव भजेद्धामहीनं महीनं स्याच्चेन्नैकस्तव कृतरिपुक्षिप्रसादः प्रसादः ॥ २४॥ भीमां पङ्क्तिं पुरुषशिरसां मस्तकेऽशस्तकेश- प्रोतां धत्से विबुधसरितो यां तरङ्गान्तरङ्गाम् । सैव श्रेयः प्रथयति यथा देव राजीव राजी त्वत्सम्पर्काद्घटयति न किं मङ्गलाभङ्गलाभम् ॥ २५॥ कृत्वा शय्यामुपान्ते विरचितकलिकादामशेषामशेषां सम्पत्तिं मानयन्तः कुसुमबलगलद्बालतानां लतानाम् । सेव्यन्ते हन्त वृन्दैरविरतरतयः सुन्दरीणां दरीणा- मन्तस्त्वद्भक्तिभाजः सितकरकिरणैरुत्तमायां तमायाम् ॥ २६॥ हन्ताऽहन्तावृतानां मह इव रजनी भासमानं समानं ज्ञानं ज्ञानन्दकारि ग्लपयति विलसद्बोधनाशा धनाशा । वाचा वाचालभावं तव विहितवतां वास्तवेन स्तवेन श्रेयः श्रेयस्करस्त्वं भव भवसि विपद्भाजनानां जनानाम् ॥ २७॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``पादान्तयमकस्तोत्रं'' नामाष्टाविंशं स्तोत्रं सम्पूर्णम् ।

२९. एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम्

उदारवर्णैरथ सङ्गतैरहं मुदाभिधावद्भिरुपोढलक्षणैः । पदैरमन्दध्वनिभिर्महेश्वरं प्रभुं प्रपद्ये तुरगोत्तमैरिव ॥ १॥ शिवेन देव्या जगृहे करोहित- स्त्रसन्यदा कुङ्कुमपङ्करोहितः । तदास्य योऽर्काग्निनिशाकरोहितः स्तवः स वः स्यादभयङ्करो हितः ॥ २॥ अनञ्जनं नेत्रविकासकारणं निरङ्कुशं कर्णकरेणुवारणम् । अचन्द्रिकं चित्तचकोरपारणं क्रियाद्व ईशार्चनमार्तिदारणम् ॥ ३॥ सुखाकरोति क्लमहृन्न माधव- स्तथामरौ वोपवनेऽपि माधवः । यथा शरीरार्धनिरुद्धमाधवः प्रशस्यमानो भगवानुमाध्वः ॥ ४॥ दिनान्तरात्र्यागमयोरिवाथवा सुरस्रवन्तीयमुनौघयोरिव । उमारमाकामुकयोः समागमः सिताऽसितस्तापमघं च हन्तु वः ॥ ५॥ उमाख्यमासाद्य महानियोऽगतः प्रियं निधिं सौख्यमहानि यो गतः । करोतु युष्माकमहानि योगतः शुभान्यसाविद्धमहा नियोगतः ॥ ६॥ द्विजाधिपाधिष्ठितशेखरं महा- भुजं गविन्यस्तभरं समुद्वहन् । वपुः सदाभङ्गदयासमाश्रितं तनोतु वः सम्पदमच्युतः शिवः ॥ ७॥ अघद्रुमध्वंसमहाकरेणवः सुधासिताः पावककल्करेणवः । वसन्ति यस्मिन्नभयङ्करेऽणवः करोतु शं तेन हरः करेण वः ॥ ८॥ धृतिस्त्वदीयेन सुदर्शनेन मे भवत्यभेदस्तु हरे किमुच्यते । परस्परं शङ्करकृष्णयोरिदं वचः सुखायैकमुखोत्थमस्तु वः ॥ ९॥ न जन्म यस्याद्रिनिवास दारुणः स ते ज्वलत्यक्ष्णि शिखी सदारुणः । यमं न किं तेन शिरःसदाऽरुण- स्त्वदाश्रितं किं ग्रसतां स दारुणः ॥ १०॥ सदा नगोपाहितबन्धुरस्थितिं स्तुवे पिनाकेन समेधितश्रियम् । महर्द्धिकं सोपशमे कृतादरं हरं हरिं वा तरसा रसादहम् ॥ ११॥ मनो भृशं भ्राम्यति बालिशं भवे जहाति भक्तिं च दिवानिशं भवे । अतः परं नाम किमस्य शं भवे- न्निवेदयेत्स्वं यदि कर्म शम्भवे ॥ १२॥ समुद्रजन्मानमुपादधत्करे सितद्युतिं वक्त्रनिवेशनोचितम् । रतः सदास्कन्दकदर्थनाहतौ हरो हरिर्वा दुरितं धुनोति वः ॥ १३॥ जिगीषवः क्लेशपरम्पराभवं वनेषु भिक्षाधृतकर्परा भवम् । असोढवन्तः कुनृपात्पराभवं भजन्ति सन्तः स्तुतितत्परा भवम् ॥ १४॥ कदा दधानो घनशान्तिशोभिनीं शुभाम्बरालङ्करणोचितां तनुम् । भजाम्यहं दृष्टिनिवेशनौचितीं शशीव तिग्मांशुरिवाऽच्युतस्य ते ॥ १५॥ किमाम्रवन्या सृमरालवालया प्रियाकबर्या किमरालबालया । सरःश्रिया किं समरालबालया धृतेशभक्तिर्ह्यमराऽलवाऽलया ॥ १६॥ कदाऽनवद्यामतिनिर्मलामहं महानदीनां सलिलैः प्रसादिभिः । वहामि हंसैरुपशोभिताम्बरां प्रभुप्रसादाच्छरदं यथा तनुम् ॥ १७॥ प्रभुं प्रपत्तुं स्थलमेहि मालयं महीधरं मानस वा हिमालयम् । रसातले वौपयिकाहिमालयं श्रयन्तमन्वेषय याहि मा लयम् ॥ १८॥ निधाय चक्षुर्दहतो मनोभवं न कामहानिं प्रवितन्वतो दृशा । अनष्टमूर्तेर्दधतोऽष्टमूर्तितां जयन्ति शम्भोर्विविधा विभूतयः ॥ १९॥ समाश्रितस्त्वां करुणापराऽज यः क्वचिन्न तस्यास्ति रणे पराजयः । परे तमारब्धपरस्पराजयः श्रयन्ति नाथं धृतचापराजयः ॥ २०॥ ध्रुवं स कृष्णस्तमधश्चकार य- श्चिराय पक्षद्वयकल्पितस्थितिम् । द्विजाधिराजं विनतार्तिहारिणं बिभर्ति यो मूर्ध्नि स तु त्वमीश्वरः ॥ २१॥ विभुं विरिञ्चोऽपि न वेद नाम यं नतस्य दुःखं घनवेदनामयम् । निहन्ति तस्यापि भवेदनामयं शुचं भजेन्नाप्यनिवेदनामयम् ॥ २२॥ समुद्रजालिङ्गितकण्ठपीठं सदैव सत्याहितसक्तिमच्युतम् । अनन्यगा यस्य नवोक्तिमौक्तिकै- रलङ्करोति प्रचुरा सरस्वती ॥ २३॥ अभीष्टदायी यमधामहोदयाद्- ध्वनिर्यया श्वेतनृपे महोदया । धृतिं दिशन्ती नमतामहो दया क्व सा तवास्मास्वधुना महोदया ॥ २४॥ अयमहं पुरुषोत्तममच्युतं बलिजितं कृतसत्यपरिग्रहम् । अचलितश्रियमाश्रितनन्दकं धृतसुदर्शनमीश्वरमाश्रये ॥ २५॥ वितन्वती भक्तिमतां समानतां बिभर्ति या कल्पलतासमानताम् । कथं दधन्मूर्तिमिमां समान्तां तव स्तुतिं वच्मि शतं समा न ताम् ॥ २६॥ इह परशुचितोर्जिताकृति- द्विजपतिशेखरतां बिभर्ति यः । त्रिजगति गिरिशं सतां हितं प्रणमतरामतनुं तमच्युतम् ॥ २७॥ यमं ययारब्धमहामहाऽनयः क्षयं दृशा यस्य स शर्महाऽनयः । ददासि चेत्तामुदितो महानयः क्षताश्च विघ्नाः कृतकामहानयः ॥ २८॥ अनलसम्भृतकान्ति दधत्सदा रुचिरमारचितास्पदमीक्षणम् । सुमतये विधुरोपकृतिप्रियो भवतु वो भगवान् भगवानिव ॥ २९॥ न जातु तज्ज्ञाः कृतिनोऽवहन्त या- मधोगतौ कारणमेव हन्त या । त्वयि प्रसन्ने सुमतावहन्तया न यामि दुःखं नरकावहं तया ॥ ३०॥ प्रियां मुखे यो धृतपञ्चमस्वरां गिरं वहन्तीममृतस्य सोदराम् । विशेषविश्रान्तरुचिर्बिभर्ति मां वपुष्यसौ पुष्यतु वः शिवोऽच्युतः ॥ ३१॥ नुतिर्मयेयं भजतां हिताय ते कृताऽनया शर्म सतां हि तायते । मनस्यपि ग्लानिरपोहिता यते धृता यदेषा श्रुतिसंहितायते ॥ ३२॥ अमेयमहिमा हिमाद्रितनया- नयात्तहृदयो दयोर्जितमतिः । विभुर्भवरुजं रुजन्नविकलं कलङ्करहितं हितं दिशतु वः ॥ ३३॥ उदारकरुणोऽरुणोर्जितमहा महाहिवलयो लयोज्झितवपुः । अघौघशमनो मनोधृतमुदा- मुदात्तविभवो भवो भवतु वः ॥ ३४॥ एकः पादोदकमधिशिरः श्लाघ्यमन्यस्य धत्ते चक्रे पूजां नयनकमलेनाऽपरस्य द्वितीयः । इत्यन्योन्यं प्रकृतिमहतामन्तरज्ञौ गुणानां हर्षोत्कर्षं कमपि कुरुतां कामकंसद्विषौ वः ॥ ३५॥ यस्मिन्नद्रिसमुद्रजावहनयोरुत्सृज्य नैसर्गिकं वैरं केसरिकुञ्जरप्रवरयोः सौहार्दहृद्या स्थितिः । यस्मिन्नप्यहिराजपन्नगभुजौ निर्व्याजमैत्रीयुजौ निष्प्रत्यूहमसौ महापुरुषयोः सन्धिर्निबध्नातु वः ॥ ३६॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``एकान्तरयमकस्तोत्रं'' नामैकोनत्रिंशं स्तोत्रं सम्पूर्णम् ।

३०. महायमकस्तोत्रं त्रिंशं स्तोत्रम्

शारदीमिव नदीं प्रसादिनी- मुच्चकैरवसरोजराजिताम् । स्तोतुमेष मम मूर्तिमैश्वरी- मुच्चकैरवसरोऽजराजिताम् ॥ १॥ रोहिणीरमणखण्डमण्डनं नन्दिनन्दिनमनं दिनं दिनम् । नौमि बिभ्रतमुपोढकालिका- सङ्गमं गलमसङ्गमङ्गलम् ॥ २॥ नौमि भक्तजनकण्ठनिःसर- न्नादरञ्जितमकालकामदम् । कालकामदमनादरं जित- क्लेशमीशममृतांशुशेखरम् ॥ ३॥ भ्राम्यतु द्रविणतृष्णया भृशं मानसं सदिनमानसंसदि । त्वत्स्तवामृतमृते तु दुस्तरे बन्धुरध्वनि न बन्धुरध्वनि ॥ ४॥ साधु नाथ नुतिरीप्सया मया या मयार्चित कृतात्र साधुना । सा धुनातु विपदं भवामया- यामयापनलसद्रसाऽधुना ॥ ५॥ न मेऽभिभूतस्य पिता न माता न वा सनाभिर्धनवासनाभिः । अरिस्तु रुन्धे सुहृदा वियुक्तं समाधिना मानसमाधिनामा ॥ ६॥ दर्पकान्तक विराजमानया- ऽदर्पकान्तकविराजमानया । त्वत्प्रसादविधिलब्धया धिया साधवो दधति वैबुधीं धुरम् ॥ ७॥ येन शीतकरखण्डशेखर त्वत्प्रसादवशतः करोत्करः । कोऽपि तामरसभासनोऽर्जितः कोपिताऽमरसभासनोर्जित ॥ ८॥ रविरलङ्कुरुते नवरञ्जनं स किल यत्तव दक्षिणमीक्षणम् । इममपास्य तमः सहजं शनै- रविरलं कुरु तेन वरं जनम् ॥ ९॥ महतामतामसमहावपुषं तव भक्तिमर्थितवतां भगवन् । महतामतामसमहावपुषं प्रथयन्ति कीर्तिमिह सिद्धगणाः ॥ १०॥ अध्यास्यते शमजुषा भवतः प्रसादा- दामोदराजितरुचारु चिरं जनेन । दामोदराजितरुचा रुचिरञ्जनेन कीर्णं तृणेन मृदुना वनमार्तवेन ॥ ११॥ तव सवहरिणं घ्नती महर्षिं यमकृत चापलता नवासमाधिम् । पुनरपि दृगलम्भयत्तवैनं यमकृतचापलतानवा समाधिम् ॥ १२॥ सभाजनेऽनल्परतेर्नृपस्य त्वद्भक्तिभाजः प्रसभाजनेन । सभाजनेन प्रगुणेन पूर्णा विभाति निःश्रेयसभाजनेन ॥ १३॥ अनन्तराऽयन्त्रितवाग्भवस्त्वां गृणाति यो नित्यमनन्तरायम् । अनन्तरायं स्वयमेत्य लक्ष्मी- र्निषेवते तं समनन्तरायम् ॥ १४॥ सहो मयाद्यैरपि यस्य दुर्धरं यमः स धर्तुं हृदि दुःसहो मया । सहोमयाऽभ्येत्य भज प्रसन्नया दृशा कृतानङ्गभुजांसहोमया ॥ १५॥ कले वरं दातुमुदीरितेऽस्ति या सुधा सुवाक्ये तव निष्कले वरम् । कलेव रङ्क्वङ्कतनोरसौ कदा ममेदमाप्याययते कलेवरम् ॥ १६॥ सदानवारिद्विरदा वरूथिनी हरेरिव ध्वस्तसहिंसदानवा । सदा नवाराद्धशिवा शिवाप्तये न कस्य गीर्भक्तिविकासदा नवा ॥ १७॥ घनैरहन्ताकृतलङ्घनैरहं महारिभिर्निर्मलशर्महारिभिः । निराकृतौजा धृतहानिराकृतौ न तेऽवलेपावसरो नतेऽबले ॥ १८॥ मनस्यदोषेऽप्यतिदौर्मनस्यदो महारयः पन्नगभीमहार यः । तमन्तकम्पैकनिमित्तमन्तकं नयाशु भङ्गं हतदुर्नयाशुभम् ॥ १९॥ न वारबाणा न हया नवारवा न दन्तिनः सद्मनि वा नदन्ति नः । क्षतापदाज्ञा तु विपक्षतापदा जितो भवः साधु हि पूजितो भवः ॥ २०॥ जलाशया यान्ति मृगा जलाशया मरावलङ्घ्ये घ्नति पामरा बलम् । परं हसन्तो जितकोपरंहसं जना भवेऽप्युज्झितपूजना भवे ॥ २१॥ अमन्दरागाश्रितमन्दरागा- स्ते देवजाताविह देव जाताः । ये सिद्धसाध्यार्चित सिद्धसाध्या रता नवं तेनुरतानवं ते ॥ २२॥ सदय मोदय मोदयमोक्षदं कृशमदः शमदः शमदः कुरु । न हि तता हितताऽऽहिततायनैः कृतनुते तनु ते तनुते शुभम् ॥ २३॥ रसमये समयेऽसमयेहया धनमहीनमहीनमहीष्वपि । कृतमुदात्तमुदात्तमुदाहृतं तदिदमापदमाप दमापहम् ॥ २४॥ मदनवादनवादनवासना- यतनयातनया तनयाऽम्बुधेः । अकृत वै कृतवैकृतवैशसा सकमला कमला कमलाघवम् ॥ २५॥ कमलयाऽमलया मलयाद्रिव- त्त्रसदयासदया सदयाप्यया । प्रवरधीवर धीवर धीरया कलयमाऽलयमालयमापदाम् ॥ २६॥ वितरणाभरणा भरणाभय- क्षममना मम नाम मनागपि । शुभवने भवने भव नेप्सित- प्रद रमाऽदरमादरमादधे ॥ २७॥ अनयतो नयतो न यतो धृति- प्रद यमादयमादयमाश्रितः । त्रसति शंसति शंसति शं च यो धृतमुदं तमुदन्तमुदञ्चय ॥ २८॥ शुभवता भवता भवतारिणा शकलिताऽकलिता कलितापभूः । हर कृतान्तकृतान्तकृतान्त नो किममता ममता मम तादृशी ॥ २९॥ विशदशोभयशोभय शोभय त्रिजगदक्षमदक्षमदक्षम । स्वपदमानय मानय मा नय- क्षतसमक्षयमक्षयमक्षय ॥ ३०॥ घनाऽघनाशनैः शनैर्नवैर्नवैरिहाऽरिहा । भवान्भवाऽन्वहं वहन्नहीनहीनदानदाः ॥ ३१॥ दयोदयोर्जितोऽर्जितो मयोमयोचितश्चितः । यतेय ते हितेहिते रवैरवैरधीरधीः ॥ ३२॥ तवात्तबाधने धने गदं गदन्ति केऽन्तिके । मयाऽऽमयाविना विना विभो विभोजना जनाः ॥ ३३॥ स्तवास्तवाऽऽहिता हिता न केन केवलं बलम् । शुभाऽऽशु भारती रतीशनाशनाऽऽपदापदा ॥ ३४॥ नतानतानवानवारितारितापदं पदम् । हराहरामि तेऽमिते शमे शमेवमेव मे ॥ ३५॥ पराऽपराधबान्धवाः सवासवाः सुरासुराः । सदा सदानमानमाश्रयं श्रयन्ति यन्ति यम् ॥ ३६॥ स मा समाहितं हितं बताऽवतादमन्दमम् । कलङ्कलङ्घने घने ह्यबाह्यवासनः स नः ॥ ३७॥ अलं घना अलङ्घनास्तपस्यतस्तपस्यतः । तनुर्हि मेऽतनुर्हिमेऽङ्गतानवं गता नवम् ॥ ३८॥ मलमलक्षवलक्षबलस्मर- स्मरणकारणकार कदङ्कदम् । हर हरस्व भजस्व भजन् दिशं दिश विभासविभासदृशं दृशम् ॥ ३९॥ भवसम्भवसंहतमोहतमो- दमनेदमनेकमशङ्कमशम् । सविकासविकारचित्तं रचितं हर मे हर मेदुरितं दुरितम् ॥ ४०॥ कृपणं भगवन् बहुशोऽभिहितं बहुशोभि हितं दिश मे वचनम् । दिशमेव च नन्दितमानस तां दितमान सतां न पतामि यतः ॥ ४१॥ मन्यामहे गतिमृते त्वयि भक्तिमन्या- मन्यायगां तव दृशैव तमःशमन्या । मन्याभिधाभृति नतिं सहते धमन्या- मन्याभिधेषु नहि धीरभिमानिमन्या ॥ ४२॥ माऽनारतं निजपरैरुपभुज्यमाना मानातिवृत्तविभवाऽन्वहमेधमाना । मा नाथ भूद्भवतु धीरभिनन्द्यमाना मानाऽलसैः सुहृदरातिषु मे समाना ॥ ४३॥ दोषारयस्तरलयन्ति महामदोषा दोषा धृतिं हरति मोहमयप्रदोषा । दोषाकराङ्कवपुरेष्यति मां कदोषा दोषात्तकण्ठमनिरुद्धमिवोन्मदोषा ॥ ४४॥ का रामणीयककृतेन्दुकरानुकारा- कारा विना तव कृपां प्रथितोपकारा । कारागृहेऽत्र भवनामनि मोचिका रा- काराजखण्डशिखर क्षपितान्धकारा ॥ ४५॥ काशान्तचित्तधृतमुक्तिपथाऽवकाशा- काशान्तवर्तिरविवत् प्रचुरप्रकाशा । काशावकीर्णखिलतुल्यकृतान्तकाशा का शाम्भवीं दृशमृते भृतसेवकाशा ॥ ४६॥ कां तापतान्तिमुपयान्ति शुचौ न कान्ताः कान्तावलम्बितकराः स्खलितांशुकान्ताः । कान्ता हठाद्वनचरैर्मृदितालकान्ताः कान्तारगास्त्वदनुरक्तनृपारिकान्ताः ॥ ४७॥ मायाऽर्करश्मिपटलीं मरुक्षमाया- मायासमर्पयति मे दुरितक्रमा या । मायाः पदं तव कृपाऽत्र महातमाया- मायात्युषेव हि कदा कलितोत्तमाऽयाः ॥ ४८॥ रामादिसेव्यभवभक्तिभृतोऽभिरामा- रामाश्रितौषधिरिव क्षतदुस्तरामा । रामा सतीव कृतसाधुविपद्विरामा रा मान्यमुज्झति न सद्म न चाऽस्थिरा मा ॥ ४९॥ वारान्निधेरिव सुधा तव दुर्निवारा वाराणसीव दृगघक्षयकृद्ध्रुवारा । वाराङ्गनेव पृतनेव च साश्ववारा वारानुवारमुदयत्युरुकूर्चवारा ॥ ५०॥ भद्राभिधे गज इवेशमकॢप्तभद्रा भद्रासनेऽर्चितवतः कृतभालभद्रा । भद्रा सिता तिथिरिवेप्सितदा विभद्रा भद्रा तनुर्गुणविडम्बितरामभद्रा ॥ ५१॥ नाऽगाधमाप तव हृन्मम धीरनागा नागालयं सुरपुरीव सकाञ्चनागा । नाऽगात् परत्र च सृजन्त्यकदर्थना गा नागाश्रितेन्द्रदिगिवोन्नतनन्दनागा ॥ ५२॥ सारासहाऽपि मम धीस्त्वयि मन्दसारा साराधना विहितमोहतमोऽभिसारा । सारावकोकिलवचःसमसूक्तिसारा सारावलीव गुरुतापकृतापसारा ॥ ५३॥ सामात्यभूपसदसीक्षितसूक्तिसामा सामाजिकाहितनुतिः कृतसेर्ष्यसामा । सामान्यवर्त्म न ययाश्रयमोजसा मा सा मान्यता त्वयि विभो मुचदञ्जसा मा ॥ ५४॥ धारा गिरेरिव तरीव सकर्णधारा- धाराऽर्पणी तव दृगूषरवर्षधारा । धारापुरीव सुखदा दुरितासिधारा धारा परार्तिहरणे हतषड्विधारा ॥ ५५॥ कालायसोपमरुचिर्गलभूः सुकाला कालाग्निवद्दृगपि ते क्षणदग्धकाला । काला यथोक्तिरमृदुः क्षतसेवकाला का लाभकृन्मम विनाऽऽभिरनन्तकाला ॥ ५६॥ मुक्तार्पितस्वपदपूर्णकृपाऽविमुक्ता मुक्तार्चनादिरतिनाऽऽर्किभयाद्विमुक्ता । मुक्तावलीव विमला त्वयि गीरमुक्ता मुक्तान्यमार्गगमनेन मयेयमुक्ता ॥ ५७॥ कल्पाह्ववल्लिरिव धौतविपद्विकल्पा कल्पाञ्चिता कृतनुतिर्भवतीन्दुकल्पा । कल्पाख्यसूत्रविदुरागमदृष्टकल्पाऽऽ- कल्पाक्षयाऽस्तु मम गीरमृतानुकल्पा ॥ ५८॥ सहसाऽर्क इवाऽस्मि कृतः सहसा- ऽसहसारभृदात्मभुवा सहसा । स ह सायकमस्यति या सहसा सहसाध्वसमेत्यपि दुःसहसा ॥ ५९॥ जनयाऽशुचमार्तमभाजनया- जनयाचनरञ्जनवेजनया । जनयामलखिन्नमखञ्जनया- ऽजनयाऽमृतमात्मनियोजनया ॥ ६०॥ शमनाय शुचां त्वमुमेश मनाक् शमनार्तिकरः कृतभीशम ना । शमनामय देहि विपाशमना- शमनाथजनप्रथिताशमनाः ॥ ६१॥ मधुनाशिनाऽर्चित समं मधुना मधुनामपुष्पजनुषा मधुना । मधुनाऽलसामिव वधूमधुना- मधुनाप्लुतां त्वयि गिरं मधुना ॥ ६२॥ वसु धान्यमुज्झितुमपीवसु धा- व सुधासितच्छवियशोवसुधा । वसुधातृवन्द्य यदसावसुधा वसुधाम दृक्तव नवेव सुधा ॥ ६३॥ समयासिषुः क्व न विकासमयाः समयापतिं जगति यं समया । समया भवन्ति च विलासमयाः स मया गिराऽर्च्यत सुधासमया ॥ ६४॥ कलिकालताम्यदमृतोत्कलिका कलिकातरे हृदि नवोत्कलिका । कलिका स्रजीव जितशाकलिका- ऽकलि कान्तिभृच्च मुकुटे कलिका ॥ ६५॥ कलयाऽऽश्रितं विरुजमेकलया कलया विधोर्दलितपाकलया । कलया गिरा च सकलाऽकल या कलया विना विहितशोकलया ॥ ६६॥ परमारकाऽन्तककृतोपरमा- ऽपरमानतं तव दृशाऽऽप रमा । परमार्थसद्गुणपरम्पर मा परमार्त्तमुज्झ करुणापर मा ॥ ६७॥ कलकलकलकलकण्ठवदस्मा- नव नवनवनवरोचितवाचः । भव भव भवभवभीतिभिदस्य- न्मदमदमदमदनाऽन्तक दूरम् ॥ ६८॥ अविकलकल कलकलकलकण्ठं दिश नवनवनवनवन वरवचः । सविभव भव भव भवभवभयभि- द्धर मदमदमदमदमदयमिमम् ॥ ६९॥ देव्यां भ्रमद्भ्रुवि जयाविजयार्चितायां सक्ता तवाऽस्तविजया विजयाय दृष्टिः । वृष्ट्येव भूर्दिविजया विजयाख्यया ते मूर्त्त्या त्रसद्रविजयाऽऽवि जयाह्वया च ॥ ७०॥ हरमुपेत रसादमलं घनं दमलङ्घनं तनुत मा कृतिनः । तनुतमाकृति नः श्रयताऽऽदृतं श्रयतादृतं भवत इत्युदितम् ॥ ७१॥ शमितसङ्गमसज्जनतापदं शमितसङ्गमसज्जनतापदम् । नमतकाममहीनविभासितं नमत काममहीनविभासितम् ॥ ७२॥ कलितमोहनमारवराजितं स्मर हरं शिखिचन्द्रकलाञ्छितम् । कलितमोहनमारवराजितं स्मरहरं शिखिचन्द्रकलाञ्छितम् ॥ ७३॥ असौ हृदन्तर्हितमोहरोधने सदा यते रक्ष यशो भियो जय । असौहृदं तर्हि तमोहरो धने सदायतेरक्षयशोभि योजय ॥ ७४॥ सकलशं सकपालमलङ्कृत- प्रमदमस्थिरसं मदनाशनम् । भवमदभ्रमहानिधने हितं शमनमज्जनमानमताऽलयम् ॥ ७५॥ सकलशंसकपालमलं कृत- प्रमदमस्थिरसम्मदनाशनम् । भवमदभ्रमहानिधनेहितं शमनमज्जनमानमतालयम् ॥ ७६॥ तनुशङ्करवैरसमाऽयतया- ऽतनु शङ्कर वै रस माऽयतया । तनु शं करवै रसमायतया- ऽतनुशं कर वैरसमायतया ॥ ७७॥ प्रकाशकलितापदं शकलितापदं शंसता- मसारसमये हितं रसमयेहितं शङ्करम् । हृदि स्मरत रङ्गितं स्मरतरङ्गितं शान्ततां नयन्तमसमानसन्तमसमानसं चान्तकम् ॥ ७८॥ इयं विचित्रताविराजिता मया मनोहरा जितामया मनो हराऽऽहिता नुतिर्धिनोतु ते । त्वयि प्रसन्नमानसेऽसमस्तमोहराशये समस्तमोहराशये करोमि न स्पृहां पुनः ॥ ७९॥ कान्ता कान्तारमध्ये सरिदिव सकुलक्ष्माधरायां धरायां याता या तारतम्यं क्व न विमलमतिप्रेक्षणेन क्षणेन । साभासा भारतीयं तनुरिव तरणेरन्धकारेऽन्धकारेः स्तुत्या स्तुत्या बुधानां मदयतु हृदयं ग्लानितान्तं नितान्तम् ॥ ८०॥ वर्षावर्षायमाणा सहृदयशिखिनां संहितानां हितानां दात्री दात्री तृणानामिव लवनपटुर्दुष्कृतानां कृतानाम् । कल्या कल्याणदाने नुतिरियमशुभं तर्जयन्ती जयन्ती विश्वं विश्वम्भरान्तं प्रसरतु सुरभीनन्दनस्यन्दनस्य ॥ ८१॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``महायमकस्तोत्रं'' नामकं त्रिंशं स्तोत्रं सम्पूर्णम् ।

३१. नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम्

मनः समाधौ परमान्तरङ्गं विधाय निःस्पन्दमनुत्तरङ्गम् । बुधा विधातुं भवभीतिभङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ १॥ पाश्यावशेनेव महाविहङ्गं वल्गाबलेनेव महातुरङ्गम् । निरुध्य योगेन मनःप्लवङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ २॥ मन्त्रौषधादिक्रियया भुजङ्गं यथा यथा वागुरया कुरङ्गम् । मनस्तथाऽऽयम्य धियाऽस्तसङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ३॥ भित्त्वाऽलिकं सभ्रुकुटीविभङ्गं यस्याऽग्निरुद्यन्रभसादनङ्गम् । ददाह तं मोहतमःपतङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ४॥ वहन्तमुद्दामभुजङ्गमङ्गं जटाभरं निर्भरनाकगङ्गम् । विलोचनं चाग्निशिखापिशङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ५॥ भवबन्धबद्धविधुरोद्धरणं फणिमण्डलज्वलदलङ्करणम् । व्रजत क्षमाधरदरीशरणं शरणं तुषारकिरणाभरणम् ॥ ६॥ कृतघस्मरस्मरनिराकरणं कटुकालकूटकवलीकरणम् । व्रजत प्रपन्नजनताशरणं शरणं तुषारकिरणाभरणम् ॥ ७॥ मरुमेदिनीरचितसञ्चरणं त्रिदशेन्द्रशेखरसरच्चरणम् । व्रजत त्रिदुःखहरणस्मरणं शरणं तुषारकिरणाभरणम् ॥ ८॥ प्रणतं जनं जितजरामरणं रचयन्तमाप्तभवनिस्तरणम् । व्रजताऽऽहितत्रिपुरसंहरणं शरणं तुषारकिरणाभरणम् ॥ ९॥ अवधूतमोहतिमिरावरणं करिकृत्तिकल्पितपरावरणम् । व्रजत प्रकल्पितपुरेशरणं शरणं तुषारकिरणाभरणम् ॥ १०॥ तरुणतमालमलीमसनालं ज्वलनशिखापटलोज्ज्वलभालम् । शिरसि लसत्परमेष्ठिकपालं श्रयत विभुं हतकल्मषजालम् ॥ ११॥ नरमुखकल्पितशेखरमालं नतजनजम्भितमोहतमालम् । नयनशिखाशतशातितकालं श्रयत विभुं हतकिल्विषजालम् ॥ १२॥ विषमविषाग्निशिखाविकरालं फणिपतिहारमतीवविशालम् । गलभुवि बिभ्रतमुग्रसिरालं श्रयत विभुं हतकल्मषजालम् ॥ १३॥ विदलयितुं यमृते भवतालं त्रिभुवनसीमनि कश्चन नाऽलम् । तममलमानसवासमरालं श्रयत विभुं हतकिल्बिषजालम् ॥ १४॥ कमलपरागपिशङ्गजटालं जलधिसमर्पणतर्पितबालम् । भवभटभङ्गमहाकरवालं श्रयत विभुं हतकल्मषजालम् ॥ १५॥ अतिघस्मरभस्मरजोधवलं नतलोकसमर्पितबोधबलम् । ध्वजधामविराजिमहाधवलं भजत प्रभुमद्रिसुताधवलम् ॥ १६॥ प्रभया परिभूतदलद्गवलं गलमङ्गदरत्नशिखाशबलम् । दधतं विषकॢप्तमहाकवलं भजत प्रभुमद्रिसुताधवलम् ॥ १७॥ शिखरं द्युनदीलहरीतरलं गलमूलमुपोढमहागरलम् । दधतं हृदयं च सुधासरलं भजत प्रभुमद्रिसुताधवलम् ॥ १८॥ अपनीतकुकर्मकलङ्कमलं नतलोकवितीर्णमहाकमलम् । ददतं शुभसिद्धिविपाकमलं भजत प्रभुमद्रिसुताधवलम् ॥ १९॥ ददतं वचनं घनहासकलं नमतां दलयन्तमघं सकलम् । भजतां च दिशन्तमभीष्टफलं भजत प्रभुमद्रिसुताधवलम् ॥ २०॥ अविरतनतिपरसुरवरशिखर- प्रणिहितमणिगणमसृणितचरणम् । सितकरकरभरधवलितमुकुटं प्रणमत पुरहरमशरणशरणम् ॥ २१॥ भवभवपरिभवधुतविधुरधिया- मधिगतशमदमनियमितमनसाम् । अभिमतवितरणपरिणतकरुणं प्रणमत पुरहरमशरणशरणम् ॥ २२॥ तनुतृणगणनिभमनसिजशमन- प्रशमनपरिचितहुतवहमहितम् । परहितकृतमतिमतिमृदुहृदयं प्रणमत पुरहरमशरणशरणम् ॥ २३॥ दिनकरहिमकरहुतवहनयनं पदकरकचभरधृतसितकिरणम् । विघटितनतजनघनतमतमसं प्रणमत पुरहरमशरणशरणम् ॥ २४॥ अविरलजलभरसुरसरिदुदय- त्सरसिजभरनिभधृतनरशिरसम् । भवदवहुतवहविदलनजलदं प्रणमत पुरहरमशरणशरणम् ॥ २५॥ जहत कल्पितकलुषलोचनतिमिरभञ्जनमञ्जनं त्यजत दुःस्थितहृदयनन्दनमलयचन्दनरञ्जनम् । भजत निर्जितविषमवैभवभवमहार्णवमज्जनं क्षितिधराधिप दुहितृवल्लभचरणपङ्कजपूजनम् ॥ २६॥ (क्षितिधरापतिपुत्रिकापतिपादपङ्कजपूजनम्)॥ २६॥ सकलकलिमलपटलपन्नगनिगडखण्डनपण्डितं विशदशशधरशकलशोभितमुकुटमण्डनमण्डितम् । हृदयमीहितुमभयमुन्मदमदनदुर्नृपदण्डितं भजतदुस्तरदुरितवारिधितर(वर)तरण्डमखण्डितम् ॥ २७॥ जितसुधाकरगिरिसुताकरसरसिजादरलालितं नतपुरन्दररुचिरशेखरकुसुमकेसररञ्जितम् । द्रुहिणमाधवकुमुदबान्धवकमलिनीधवसेवितं वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ २८॥ अवटमज्जनजनिततर्जनवृजिनभञ्जनसाधनं कृतनमज्जनहृदयरञ्जनचिरनिरञ्जनपूजनम् । त्रिपुरमारणदुरितदारणदरनिवारणकारणं वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ २९॥ इदमकृत्रिमरसमसम्भृतबहुविधौषधसाधनं स्तुतिरसायनमयमुपायनमनुगृहाण गृहाण मे । वरमुदाहर वरमुदा हर परमदाहरुजाहरं वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ ३०॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``नतोपदेशस्तोत्रं'' नामैकत्रिंशं स्तोत्रं सम्पूर्णम् ।

३२. शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम्

भवमरुभ्रमविषमसम्भ्रमसमुदितक्लमविक्लवं कुलिशकर्कशहृदयदुर्जनकृतपराभवविप्लवम् । अतिभयङ्कररविजकिङ्करविकृतहुङ्कृतिकातरं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ १॥ कृतनिकेतनमकरकेतनदलितचेतनवेतनं ललितलोचनवरवधूजनवचनतर्जनभाजनम् । गुणलवोद्गतगुरुमदज्वरजनिततीव्ररुजातुरं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ २॥ प्रमुखपेशलविषमवैशसविषयपाशवशीकृतं प्रकृतिदुर्ग्रहगुरुपरिग्रहनिबिडपीडितविग्रहम् । ज्वलदनर्गलभवदवानलकवलिताकुलचेतसं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ३॥ पवनवेल्लितकमलिनीदलतलचलज्जलचञ्चलं विभवयौवनसुतसुखादिकमितिविवेकविसंस्थुलम् । बलवदिन्द्रियकपटतस्करहठविलुण्ठनविह्वलं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ४॥ समदनन्दनमदनमर्दन दुरिततर्दनलोलुभं भुवनभावन परमपावन सुदृढभावनमानतम् । शशिकलाञ्छितमुकुटलाञ्छित विफलवाञ्छितमाकुलं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ५॥ जगदनुग्रहमहितविग्रह कृतपरिग्रहसद्ग्रहं त्रिपुरशासन शबलवासनमसदुपासनलालसम् । घनचमत्कृतिकृतनमस्कृतिमुचितसत्कृतिसस्पृहं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ६॥ वरद नन्दय विपदमर्दय किमिति निर्दयतेदृशी कृतनिवेदनमतुलवेदनमुदितखेदनवापदम् । दिश यशोधन हृदयशोधनविमलबोधनदीं दृशं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ७॥ अभयमर्पय कपटमल्पय शिरसि कल्पय मे पदं मुखमुदञ्चय वचनमञ्चय वरद वञ्चय मा नतम् । भृशमविश्रमकृतपरिश्रमशतमतिश्रमनिःसहं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ ८॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``शरणागतोद्धरणं'' नामकं द्वात्रिंशं स्तोत्रं सम्पूर्णम् ।

३३. कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम्

काञ्चीकाञ्चनकिङ्किणीकलकलः शिञ्जानमञ्जीरजो झाङ्कारः सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः । वाग्देव्याः प्रचलस्ख (प्रचलोच्छलत्)लद्भुजलताक्षेपक्वणत्कङ्कण- क्वाणश्चङ्कमणक्रमे विजयते चन्द्रार्धमौलेः स्तवः ॥ १॥ स्वामिन् वाङ्मयदेवता भगवती स्वेच्छाविहारक्रिया- क्रीडाकाननमाननं भव भवद्भक्तस्य नूनं व्यधात् । नोचेन्नूतननूतनः प्रतिदिनं हृद्यः समुद्यन्क्रमा- दस्मिन्नुज्ज्वलवर्णकोमलपदन्यासः कथं लक्ष्यते ॥ २॥ स्वैरं कैरविणीकुटुम्बकलिकालङ्कार सारस्वत- स्फारस्वारसिकप्रसादविशदस्वाधीनवाग्देवताः । धन्याः सत्कवयस्तव स्तवनिभात्त्वद्भक्तिभाजां विप- त्तापाऽपाकृतये दिशन्ति शिशिरस्निग्धाः सुधाविप्रुषः ॥ ३॥ यस्य त्वन्नमनैः शिरोदशशती सौन्दर्यसन्दर्शनै- श्चारित्रश्रवणोत्सवैश्च भवतश्चक्षुःसहस्रद्वयम् । साफल्यं रसनासहस्रयुगलं त्वत्कीर्तनैश्चाश्नुते त्रैलोक्याद्भुतमूर्तये भगवते शेषाय तस्मै नमः ॥ ४॥ राकेन्दोरपि माधवादपि सतां सङ्गादपि स्वामिनः सम्मानादपि कामिनीकुचयुगाभोगोपभोगादपि । शम्भो शर्व शशाङ्कशेखर शिव श्रीकण्ठ विश्वेश्वर त्रायस्वेति सतां हरन्ति हृदयं सान्द्रामृतार्द्रा गिरः ॥ ५॥ श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिका- काश्मीरादिनिरादरं मलयजालेपावलेपावहम् । कुर्वन्ति प्रविधूतनूतनवधूगाढाङ्गसङ्गस्पृहं चेतः कस्य न शाम्भवस्तवसुधासिक्ताः सतां सूक्तयः ॥ ६॥ यस्यैताः स्तवसूक्तयस्तव मुखे खेलन्ति हेलाजित- ज्वालाजालजटालकालरसनासंरम्भसम्भावनाः । वल्गन्त्यस्य पुरः पुरन्दरपुरीकान्ताकटाक्षच्छटा- बाणश्रेणिशरव्यदिव्यवपुषः स्वर्वन्दिवृन्दोक्तयः ॥ ७॥ हर्षोत्कर्षविवर्द्धिनीः परिणतक्षौद्रद्रवस्पर्धिनी- र्धन्यानां मधुरास्तव स्तवगिरः कर्णे चिरं कुर्वताम् । मान्द्यं विन्दति नन्दनेन्दुवदनासन्दिग्धमुग्धाधर- प्रोन्मीलन्मधुबिन्दुसुन्दरसुधासन्दोहदो दोहदः ॥ ८॥ सद्विद्याभ्यसनः सभानिवसनः सौधासनाध्यासनः शुद्धान्नग्रसनः सुधौतवसनः सत्साध्वसध्वंसनः । सह्लादोल्लसनः प्रसन्नहसनः सम्पन्नसद्वासनः सत्काव्यव्यसनः सुधार्द्ररसनः शम्भोः कृतोपासनः ॥ ९॥ राकाकान्तरुचः क्षताखिलशुचः पीयूषधारामुचः स्वान्तक्लान्तिहृतश्चमत्कृतिकृतः सङ्गीतभङ्गीभृतः । शम्भोरम्बुदनादविह्वलवलद्बालाङ्गनालिङ्गन- ह्लादस्वादसुखस्पृहामिह जहत्त्यन्तर्मृशन्तः स्तुतीः ॥ १०॥ सारासारविदः सतां भयभिदः प्रह्वोपतापच्छिदः कारुण्यार्द्रहृदः प्रसन्नसुहृदः स्फारीभवत्संविदः । त्राताशेषविशः प्रकाशितदिशः कीर्त्या महीनिर्विशः कर्षन्तीश निशः प्रसक्तसुदृशस्त्वत्पादपीठस्पृशः ॥ ११॥ दुर्धर्षर्द्धिपुषः सहर्षवपुषस्तर्षप्रकर्षप्लुषः सर्वोत्कर्षजुषः क्षणक्षतरुषः कल्याणपूर्णायुषः । उत्सर्पत्सहसः समिद्धमहसः क्षिप्तोर्जितानेहस- श्चित्तान्तप्रहसः सुखाप्तरहसस्त्वद्ध्यानधौतांहसः ॥ १२॥ कालं बालकुरङ्गकेतनकृतोत्तंसप्रशंसामृत- स्यन्दास्वादविनोदनैर्यदनयन्निःस्पन्दमन्दं मनः । तस्यान्यत्र कविक्रमे कमलिनीकिञ्जल्कपानोत्सव- व्यग्रस्येव मधुव्रतस्य कुसुमेऽन्यस्मिन्कथं स्याद्रतिः ॥ १३॥ खट्वाङ्गे मुकुटे करे श्रवणयोः प्रायेण यो भूषणं ब्रह्मोपेन्द्रपुरःसरामरशिरःश्रेणिं बिभर्ति प्रभुः । तत्पादाम्बुजभक्तिभावितमतिर्धन्यः शिरोभूषण- ख्यातिं निश्चितमश्नुते त्रिभुवनप्रष्ठप्रतिष्ठाजुषाम् ॥ १४॥ रोहन्मोहमहीरुहोरुपरशुर्दुर्वारमारज्वर- प्लोषोल्लाघभिषग्विषौघविषमक्लेशोग्रशापावधिः । ताम्यल्लोचनचक्रवाकमिथुनब्रध्नोदयश्चन्द्रिका- पूरश्चित्तचकोरकस्य जयति श्रीकण्ठपूजाविधिः ॥ १५॥ अर्चां वीक्ष्य विचित्रचारुरचनां चन्द्रार्धचूडामणे- र्व्यक्तिं भक्तिचमत्कृतिः कृतधियो यस्यैति चित्ते मुहुः । तस्मिन्सस्पृहमर्पिताः सचकिताः साचीकृताः सस्मिताः साकूताश्च पतन्ति पक्ष्मलदृशां प्रेमामृतार्द्रा दृशः ॥ १६॥ स्वामिन् सौमनसं निबध्य वपुषि स्रग्दाम दृग्दामभि- र्भस्मीभावितमन्मथस्य भवतो भिन्दन्ति भक्तिस्पृशः । दोलान्दोलनविह्वलेन्दुवदनादोःकन्दलीचन्दन- स्यन्दानन्दनिमीलितार्धनयनास्तापव्यथां मान्मथीम् ॥ १७॥ स्वामिन् यस्तव पादपङ्कजयुगं भक्त्याऽभ्यषिञ्चन्मुहुः पूजान्तेषु नमन्नमन्दमुदितानन्दाश्रुलेशोत्करैः । तस्याङ्घ्री ललिताक्षिपक्ष्मपटलप्रान्तस्रुतार्णःकण- श्रेणीभिः स्नपयन्त्यनङ्गविगलन्मानाः कुरङ्गीदृशः ॥ १८॥ त्वामक्षामशुभानुभावविभवं भालाग्निकीलावली- संरम्भादभियोक्तुमक्षमतया साक्षादुपेक्ष्य स्मरः । नूनं हन्ति निरन्तरं भव भवत्सेवैकहेवाकिनं कर्णाभ्यर्णवलत्कटाक्षविशिखश्रेणीभिरेणीदृशाम् ॥ १९॥ आदौ भक्तिवयस्यया परिचयान्नीतोन्मुखत्वं शनै- रारूढा विषमेषुवर्त्मसु चिरं भ्रान्ताऽथ तान्तेः पदम् । दूतीकृत्य नवानवद्यवचसं देवीं पुरो भारती- मेषा त्वामुपगन्तुमिच्छति पतिं प्रोद्दामकामा मतिः ॥ २०॥ धूमोद्गारगभीरघस्मरवपुर्निर्भर्त्सितार्कप्रभं स्फूर्जत्फूत्कृतकर्बुरीकृतसितश्रीकान्तदेहद्युति । ग्रासीकर्त्तुमुदग्रविग्रहगलद्वह्निस्फुलिङ्गं विषं को जग्राह करेऽमरेश्वरनुतस्त्वामन्तरेणाऽपरः ॥ २१॥ क्रोधोद्भ्रान्तकृतान्तकिङ्करकरद्रोणीमुखप्रेङ्खित- व्यालालिङ्गितकन्धरः प्रकटयन्नाक्रन्ददीनां गिरम् । चक्षुर्दिक्षु विदिक्षु च क्षतधृतिर्निक्षिप्य रक्षाक्षमं काङ्क्षन्कं शरणं वृणोति मरणे त्वामन्तरेणातुरः ॥ २२॥ वर्षन्ती भवदोषपोषपरुषप्लोषप्रमोषक्षमं पीयूषं विशदांशु(डशनांशु)भिर्दश दिशत्काशप्रकाशा दिशः । कर्षन्ती विषमं तमः प्रमथितालोकस्य लोकस्य गी- श्चान्द्री मूर्ध्नि कलेव देव भवतो वक्त्रे विधत्तां पदम् ॥ २३॥ यत्पर्याप्तकृपाविपाकविकसन्माधुर्यधुर्यं तव स्वान्तं भीमभवोपतापविपदि स्फीताऽवहेलं मयि । स्वामिन्नेष विधिर्ममैव विधुरो दूराध्वखिन्नो जन- स्तीराद्रत्ननिधेर्व्यपैति विफलः स्वैरेव दुष्कर्मभिः ॥ २४॥ यत्सौन्दर्यसमुद्रसान्द्रलहरीहेलाचलच्चामर- व्यग्राङ्गाङ्गुलिबालमालववधूदृक्पातपात्रं वपुः । सेवासन्निधिशंसिसम्भ्रमनमत्सामन्तमौलिस्थली- लीढाङ्घ्रिद्वयमुद्वहन्ति कृतिनः सौभाग्यभाग्यास्पदम् ॥ २५॥ यच्च प्रेङ्खदखर्वगर्वघटितभ्रूभङ्गभीमाकृति- क्ष्माभृत्पाशमुखावलोकनघनप्रोल्लङ्घनाभीरुभिः । उन्मीलन्मृदुशाद्वले तरुतले स्वर्ल्लोककल्लोलिनी- कूले मूलफलाशनैः शमसुधास्वादार्थिभिः स्थीयते ॥ २६॥ यच्चाऽस्मिन्भवडम्बरे परिणमन्मन्दानिलान्दोलन- व्यालोलन्नलिनीदलाञ्चलचलप्रालेयलेशोपमे । दुष्कालव्यसनावसन्नजनतासन्तापनिर्वापण- व्यापारैकसुकर्मनिर्मलफलारम्भैः सुखं जीव्यते ॥ २७॥ निःशङ्कं विकलङ्कमङ्कविकसल्लक्ष्मीकटाक्षेक्षितं यन्मानुष्यमुपेत्य नित्यमुदिता नन्दन्ति दन्तिव्रजैः । यच्चान्ते पुरुहूतवारवनितागीतामृताकर्णन- प्रोन्मीलत्पुलकावकीर्णवपुषः स्वर्मध्यमध्यासते ॥ २८॥ सोऽयं सर्वजगत्प्रभोरशरणत्राणैकहेवाकिनः कारुण्यामृतसागरस्य गिरिजाभर्तुः परोऽनुग्रहः । कस्तं न स्तुतिभिर्विमर्शरसिकः प्रौढार्पितप्रीतिभिः प्राप्तुं शर्मदकर्मनिर्मलफलं नन्दत्यमन्दादरः ॥ २९॥ दृष्टिः पीयूषवृष्टिर्मधुरमधुरसस्यन्दिनी देव वाणी पाणी त्वत्पादपीठीपरिमलनरजोराजिमैत्रीपवित्रौ । चेतः स्वच्छन्दचर्यापरिणतकरुणारामविश्रामधाम त्वामक्षामप्रसादामृतजलधिमहो भेजुषामेष पाकः ॥ ३०॥ तस्यैकस्याङ्घ्रिपीठं स्फुटमुकुटमणिप्रौढरोचिःप्रतानैः क्षोणीपालाः शिरोभिः करपुटघटितैरञ्जसा रञ्जयन्ति । धत्ते धन्यः स चैकः सितरुचिरुचिरच्छत्रशुभ्रोत्तरीयां लक्ष्मीमुद्दामरामाकरकमलचलच्चामरोदारहाराम् ॥ ३१॥ तं वाणीभिर्गृणन्ति श्रवणपुटसुधास्यन्दिनीभिर्मुनीन्द्रा गीतैर्गायन्ति विद्याधरवरवनितास्तस्य चित्रं चरित्रम् । विद्वद्गोष्ठीषु तस्य प्रसरति कृतिनो दानदाक्षिण्यवार्ता कीर्तिर्जागर्ति तस्य प्रवरकविवचोभङ्गिसन्मङ्गलेषु ॥ ३२॥ किं वाऽन्यन्नैष पश्यत्यलमनलशिखापिङ्गजिह्वास्फुलिङ्ग- स्फूर्जद्दंष्ट्राकरालं भ्रुकुटिकुटिलितं भीषणं कालवक्त्रम् । स्वामिन्मन्दानिलान्दोलितललितलतानृत्तकान्ते वनान्ते शान्तेर्ष्यस्त्वामविद्याजडजगदगदङ्कारमाराधयेद्यः ॥ ३३॥ आकर्णाकृष्टचापः प्रहरति निभृतं निर्निमित्तापकारी नारीनेत्रान्ततिर्यग्विवलनविशिखश्रेणिभिः पुष्पचापः । फूत्कारस्फारफालः स्फुरदुरुगरलज्वालजिह्वाजटालः कालव्यालः करालः कवलयति वपुर्हन्तुकामः क्व यामः ॥ ३४॥ तस्मादस्माकमाकस्मिकविकसदसत्कर्मपाकोपताप- व्यापत्तापातुराणामविरलकरुणासिन्धुरापन्नबन्धुः । भक्तिश्रद्धाप्रबन्धानमदमरशिरःश्रेणिमाणिक्यमाला- ज्वालालीढाङ्घ्रिपीठः शरणमशरणत्राणशीलस्त्वमेकः ॥ ३५॥ या निःशेषौषधीनां जनिरजनि पुनर्न क्वचित्कम्पसम्प- त्सम्पर्को यत्र यत्र स्थितिरुपरि परिभ्रंशभाजां जनानाम् । एषा शेषाहिपीठप्रकटितवसतिः सम्पदां भूतधात्री पात्रीकुर्वत्यजस्रं जनमनघमघः प्रक्रमस्ते नमस्ते ॥ ३६॥ संसारेऽस्मिन्नसारे परमिह कुशलं कर्म धर्मप्रधानं धर्मः शर्मप्रदोऽपि प्रभवति सुधियां सिद्धये शुद्धिहेतोः । शुद्धौ बद्धस्पृहाणां न भवति कृतिनां यद्विनाऽऽपद्विनाश- स्त्रैलोक्याप्यायकं तज्जलमपि भगवन् विभ्रमस्ते नमस्ते ॥ ३७॥ यं मुक्त्वा जीवयन्तं जगदगदमदः सन्ततं सन्तमन्त- र्जन्तूनां शीतभीतिप्रकटितविपदामस्ति न स्वस्तिहेतुः । गीर्वाणानां हविर्भिर्ग्लपयति विपदं यज्वनामप्यनल्पैः सङ्कल्पैः कल्पितैर्यः स भवति विभवः पावकस्ते नमस्ते ॥ ३८॥ अन्तः सन्तिष्ठमानः स्थगयति जगतां पञ्चतां पञ्चधा यः सन्धाय स्थायिभावं प्रसरति सततं यत्र तेजस्विचक्रम् । यत्र स्थैर्यं बिभर्ति त्रिभुवनभवनं बिभ्रदाधारभूतां भूतानां मूर्तिमेष प्रथयति विभुतां मारुतस्ते नमस्ते ॥ ३९॥ यत्र ब्रह्माण्डपिण्डः प्रसरति सरलालाबुतुम्बीविडम्बी स्थैर्यं झाङ्कारि वारि प्रथयति तदपि स्कन्धबन्धेषु यस्य । सोऽपि स्फारेण भर्तुं प्रभवति पवनो यस्य नोद्देशलेशं धाम्नामाधारभूतं भव भवति वपुस्तन्नभस्ते नमस्ते ॥ ४०॥ धातुश्चातुर्यभाजो जनजननविधौ या मुखेभ्यश्चतुर्भ्यः साकं नाकस्थितानामजनिषत कृतप्रीतयः स्फीतभासाम् । तासामासां श्रुतीनां जनयति नियतं कर्मभिः शर्मकृद्भिः साफल्यं यः स यज्वा वपुरधृतविपत्सङ्गमस्ते नमस्ते ॥ ४१॥ प्रेङ्खद्भिर्यन्मयूखैर्विदधति धवले निर्जराः प्राणयात्रां प्रोद्दामानन्दधाम प्रथयति बहुले पारणं यः पितॄणाम् । कुर्वन्नुर्वन्तरिक्षं प्रशमिततिमिरं यः समस्तौषधीनां पीनां पुष्णाति भातिं तनुरतनुरसौ चन्द्रमास्ते नमस्ते ॥ ४२॥ प्रातः प्राभञ्जनेऽस्मिन्पथि पथिकमिव ध्वान्तकान्तारताम्य- ल्लोकालोकार्पणार्थं प्रमुदितमुदितं यं समर्चन्ति सन्तः । सायं ध्यायन्ति सन्ध्याविधिमधि सुधियो बाधिताधिं समाधिं साधिम्नाऽधिष्ठितायं त्वमिह स मिहिरः सद्गभस्ते नमस्ते ॥ ४३॥ दिग्देशाकारकालैरकलितविभवं यन्महद्बीजभूतं भूतग्रामस्य यस्य त्रिभुवनविषयं वस्तुजातं विवर्त्तः । यस्मिन्हेम्नीव नानाभरणपरिकरो लीयते विश्वमन्ते तद्भिन्नेष्वप्यभिन्नं भव भवसि परं ब्रह्म तस्मै नमस्ते ॥ ४४॥ इत्थं मत्सूक्तयस्ते शशधरशिखर स्फारसारस्वतौघ- प्रोन्मीलद्वक्त्रशुक्तिस्खलदमलमिलन्मौक्तिकव्यक्तिभाजः । तीव्रापत्तापताम्यत्सहृदयहृदयक्लान्तिशान्तिप्रगल्भा- दर्भाग्रस्पर्द्धिबुद्धिग्रथितदृढगुणाः कर्णपूरीभवन्तु ॥ ४५॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``कर्णपूरस्तोत्रं'' नामकं त्रयस्त्रिंशं स्तोत्रं सम्पूर्णम् ।

३४. अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम्

सर्पत्कन्दर्पदर्पज्वरभरहरणव्यग्रवर्चःप्रपञ्च- प्रत्यग्रब्रध्नचन्द्रज्वलदनलवलत्पक्ष्मलत्र्यक्षवक्त्रः । शर्वस्तर्षप्रकर्षश्रमशमनमनस्तर्पणस्वर्णवर्ष- स्वस्थं तन्वन्सहर्षं जनमनघमघः कल्पयत्वक्षयं वः ॥ १॥ यद्वद्वन्द्यं प्रसन्नं लसदसमरसस्पन्दसन्दर्भगर्भं मङ्गल्यं नर्मनद्धं तव वचनमदः शस्यमस्यत्कलङ्कम् । तद्वद्भर्गस्य वर्यं शशधरशकलं द्यत्ववद्यं कपर्द- न्यस्तं वक्त्रं प्रशस्तं प्रबलतमतमःखण्डनं मण्डनं वः ॥ २॥ षट्चक्रस्थः षडध्वप्रसरसरभसः सर्गबन्धप्रगल्भः प्रत्यग्रप्रह्वनव्यस्तवपठनपरब्रह्मसच्चक्रशक्रः । दक्षक्रत्वन्तकत्वं दधदधममदध्वंसलक्ष्यप्रशंसः संसर्गध्वस्तपङ्को गणगणमचलं कल्पयन्हन्त्वशं वः ॥ ३॥ वक्षःसद्मस्थपद्मं करकमलतलप्रज्वलच्छङ्खचक्रं कंसघ्नं सर्पतल्पं खगवरवहनं नन्दयत्यर्धगं यः । धर्मं बध्नन्ध्वजस्थं करगतकलशं वर्ष्म यश्च व्रतस्थं शंसन्तं संस्मरन्तं नतमनवरतं सोऽव्ययःस्यत्वघं वः ॥ ४॥ संरक्षन्भक्तवर्गं यमभटभयतः सभ्यमभ्यर्णलभ्यं धन्यम्मन्यं वदन्यं प्रणयपरवशं पर्षदग्र्यव्यवस्थम् । वर्षत्वच्छिन्नचञ्चद्गरगवलगलः कस्थरङ्गत्तरङ्ग- स्वर्गङ्गः शश्वदङ्कस्थलगतनगजस्त्र्यम्बकः सम्पदं वः ॥ ५॥ अम्भःकम्प्रं कटप्रं सबहलगरलं पन्नगं कण्ठलग्नं ग्रथ्नन्मह्यम्नभस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वम् । स्कन्धस्थं चर्म भर्मप्रभमलकचयं चन्दनत्वं प्रपन्नं प्रत्यङ्गं भस्म सप्तच्छददलधवलं स्यत्वजः कल्मषं वः ॥ ६॥ सद्यः सन्यस्तगर्वग्रहमहतमहस्त्यक्तसङ्गप्रसङ्गं सत्त्वस्थं लब्धतत्त्वं मलशबलगलत्सर्वसम्बन्धबन्धम् । यत्सम्पर्कप्रयत्नक्षममलयदयं तथ्यपथ्यप्रसक्तं यच्छत्वच्छं मनस्तत्स्मरहरचरणद्वन्द्वनम्रस्य शं वः ॥ ७॥ सत्यं नश्यत्यवश्यं घनमघपटलं यत्पदस्पर्शबद्ध- श्रद्धस्य स्पष्टकष्टप्रशमनमनसः कस्य न व्यक्तकल्कम् । तस्य व्यस्यत्वशं वः सितकरशरणं मस्तकं ध्वस्तकम्पं सम्पत्सम्पर्करम्यप्रभमभयकरस्यर्षभस्यन्दनस्य ॥ ८॥ अत्यन्तस्वच्छमन्तःकरणमशरणप्रत्तरक्षं समक्षं व्यञ्जन्भञ्जन्नजस्रं नयनतवदनस्तम्भसंरम्भदम्भम् । सर्वज्ञः सत्त्वसङ्घक्लमकरणचणं जन्मकर्मप्रबन्धं मथ्नन्नत्यर्थमर्थं क्षतसकलमलं वर्धयत्वव्ययं वः ॥ ९॥ गल्वर्कप्रस्थपस्त्यं धरमथमलयं मन्दरं सह्यमन्त- र्नन्दद्गन्धर्वयक्षं सकनककटकं कल्पतर्वन्तरङ्गम् । भद्रं सङ्क्रन्दनस्य प्रहसनसदनं नन्दनं स्वर्गरङ्गं गच्छन्स्वच्छन्दचर्यः परबलदलनस्तर्पयत्वन्वहं वः ॥ १०॥ पद्मस्थं पद्महस्तं गजवरवदनं नन्दनं स्कन्दसंज्ञं पर्जन्यं हंसमब्जं दशशतनयनं हव्यभक्षं सदण्डम् । रक्षःप्रख्यं जलस्थप्रथमथ पवनं मर्त्यपत्त्रं मखघ्नं सम्पश्यत्यत्यजन्तं चरणतलमलं यः स कर्षत्वघं वः ॥ ११॥ अव्यक्तं यः समग्रं जगदगनगरं व्यञ्जयत्यब्जजः स- न्यः संरक्षत्यनन्तः स्मरयमदमनः संहरत्यक्रमं यः । स त्रयक्षस्तन्त्रमन्त्रप्रणयनसफलग्रन्थकर्मण्यखर्व- ज्ञत्वः सद्गम्यवर्त्मप्रकटनपरमः स्पर्शयत्वद्वयं वः ॥ १२॥ द्रष्टव्यं सम्यगर्थप्रवचनपरमं शर्मदं पद्यबद्धं प्रष्ठप्रज्ञप्रशस्यं नमदमरवरः शङ्करः सङ्करघ्नः । वर्षन्तं भग्नघर्मं प्रमदमयपयः सत्यसङ्कल्पजल्प- श्रव्यं भव्यं वसव्यं नवमवगमयत्वग्र्यवर्णस्तवं वः ॥ १३॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``अग्र्यवर्णस्तोत्रं'' नामकं चतुस्त्रिंशं स्तोत्रं सम्पूर्णम् ।

३५. ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम्

अनाथानां नाथो गतिरगतिकानां व्यसनिनां विनेता भीतानां शरणमधृतीनां भरवशः । सुहृद्बन्धुः स्वामी शरणमुपकारी वरगुरुः पिता माता भ्राता त्रिजगति जयत्यन्तकरिपुः ॥ १॥ उदारैर्मन्दारैरचितशिखरं चन्द्रशिखरं समभ्यर्च्य प्रेम्णा विपुलपुलकालङ्कृततनुः । कदा गन्धाबन्धप्रमदमुदितोद्दाममधुप- स्फुरद्गुञ्जागर्भैर्विभुमभिभजेयं नुतिपदैः ॥ २॥ इतो द्वन्द्वक्लेशा विषयमृगतृष्णास्थितिरितो जरामृत्युव्याधिप्रतिभयमितः सर्वसुलभम् । महामोहैर्घोरैरुपहतमितो बोधलसितं कथं कुर्यादार्यः कृतमतिरपि स्वात्मनि हितम् ॥ ३॥ अशेषक्लेशौघग्लपनपरिपन्थी प्रकटय- न्नयं विघ्नव्रातः प्रबलविपदापादनविधिम् । विवेकाख्यं चक्षुस्तिरयति सतां येन सहसा भवश्वभ्रे पातः प्रतिपदमदभ्रः प्रभवति ॥ ४॥ भवद्भक्तिं तस्य व्युपशमसमर्थामथ दृशः प्रसादं तन्वानां घनमहसमासाद्य सुधियः । प्रकाशात्मानं त्वामतिविमलया हंसमुदितं दृशा साक्षात्कृत्य प्रतिजहति मोहान्धतमसम् ॥ ५॥ अनित्ये नित्याशामशुचिनि शुचित्वव्यसनिता- मनात्मन्यात्मास्थामथ महति दुःखे सुखमतिम् । चतुर्धा दुर्भेद्यामविरतमविद्यां परिणतां हताशेषस्वाभामभिदधति मूलं भवतरोः ॥ ६॥ नरास्तत्त्वालोके नियतमनया दूषितदृशो विवेकप्रध्वंसाद्विदधति भवे कन्दुकगतिम् । उपासाभिर्लब्ध्वा भवभयभिदं निर्मलधियः समाधिं साधिम्ना दधति न पुनर्जन्मविपदम् ॥ ७॥ चकाशे नाकाशे रविरविरलैरंशुपटलै- रमन्दाभैरिन्दुस्तिमिरमहरन्नापि किरणैः । न चान्यन्नक्षत्रग्रहदहनरत्नौषधितडि- त्प्रदीपादिज्योतिः क्वचिदपि पुरा नाथ ददृशे ॥ ८॥ तमोभूतं विश्वं किमपि गहनं धाम तदभू- दथ स्वेच्छाशक्तिप्रकटितमहावैभवभरम् । विभज्यात्मानं क्ष्मावनपवनवह्नीन्दुतपन- स्वखैरंशैरीश त्रिजगदसृजत्कस्त्वदपरः ॥ ९॥ अनादौ संसारे विदधति रजोबाधितधियः शुभं वा घोरं वा शबलमथ वा कृत्यमणवः । ततस्तद्भोगार्थं तरुणकरुणापूर्णहृदयो विधत्से यत्तेषां तनुभुवननिर्माणमखिलम् ॥ १०॥ तदेतत्सङ्कल्पप्रकटितसमस्तत्रिजगतः प्रभोर्लीलामात्रं भुवनमहनीयस्य भवतः । तवैकस्य स्वामिन्यदिह सहजे सर्वविषये क्रियाज्ञाने नित्ये करणनिरपेक्षे प्रभवतः ॥ ११॥ प्रसिद्धोऽयं पन्था न भवति विचित्रा विरचना विना यत्कर्तारं स च न भवति ज्ञानरहितः । अतोऽवश्यं कर्ता त्रिजगति विचित्रे ज्ञ उचितः स च त्वं त्वय्यन्ये किमिव विवदन्ते हतधियः ॥ १२॥ अथैवं चेद्ब्रूयुः किमयमपरप्रेरितमतिः स्वतन्त्रो वा देवस्त्रिभुवनविधाने प्रयतते । अमुष्याद्ये पक्षे नहि परविधेयस्य विभुता परस्मिन्पक्षे वा फलमपि किमुद्दिश्य यतते ॥ १३॥ अथास्येयं वाञ्छा प्रभवति न कर्मक्षयमृते नृणां मुक्तिः सोऽपि क्वचन न विना भोगमुचितः । विनाधारं भोगो न भवति वपुर्नापि भुवनं ततोऽर्हं जन्तूनां तनुभुवननिष्पादनमिति ॥ १४॥ इदं युक्तं सान्द्रामृतमधुरयाऽन्तः करुणया प्रयुक्तस्याऽजस्रं परहितविधानव्यसनिनः । दयालुश्चेल्लोकं सृजति सकलं किं न सुखिनं कुतो वाऽऽधिव्याधिक्षत इह जनोऽनेन जनितः ॥ १५॥ अथोपादानं यद्भवति परमाण्वादि जगत- स्तथा कर्माऽनेहःप्रभृति सहकार्येतदुभयम् । विना सृष्टौ नैष प्रभवति यदीशः किममुना तदेवाऽस्तु व्यक्तं तनुभुवननिर्माणनिपुणम् ॥ १६॥ इतीत्थं मुग्धानामिह मतिविमोहाय कुधियः कुतर्कप्रागल्भीमुखरितमुखा मूढमनसः । अधिष्ठातारं त्वां वरद जडवर्गस्य सदयं न जानन्ति स्वामिन् परमपुरुषं चेतनममी ॥ १७॥ यथोपादानं मृत्तदनु सहकारीह लगुडो जलं चक्रं सूत्रं वरद जडवर्गोऽयमखिलः । न यत्नं कौलालं प्रभवति विना कुम्भघटने तथाधिष्ठातारं न भवति विना त्वां भवविधिः ॥ १८॥ अविज्ञायैवाऽज्ञः परुषविषमं कर्म कुरुते विपाके तस्यासौ निपतति भवक्लेशकलिले । अतो ज्ञानालोकः प्रकटितसमस्तार्थगहनो महामोहध्वान्तव्यवहितदृशोऽवश्यमुचितः ॥ १९॥ उपायस्तत्प्राप्तौ भवति न विना शास्त्रमपरो न शास्त्रं तत्वामिन्निह यदुपदिष्टं न भवता । विविञ्चन्तः सन्तो हितमहितमेते विदधते हिते सक्तिं मुञ्चन्त्यहितमिति नार्हन्ति पतनम् ॥ २०॥ भवान्धर्मं साक्षादकृत सहजज्ञानमहसा तमोध्वंसं पुंसामथ तदुपदेशेन विदधे । प्रमाणं चोक्तिस्ते नहि घनघृणानिघ्नमनसो जगद्भर्त्तुर्युक्तं वितथमभिधातुं भगवतः ॥ २१॥ तदेतत्कारुण्यं घनतमतमःपङ्कपटली- विलीनोऽयं लोकस्तव वरद सम्भाव्य सहजम् । दधच्छ्रद्धाबन्धं त्वदुदितमनुष्ठातुमसकृत् प्रवृत्तो दुष्पारं हर तरति संसारजलधिम् ॥ २२॥ इत्येवं भगवन्नबन्ध्यमहिमा निर्माय निर्मानुषं विश्वं विश्वसितं वितत्य तदनु स्फीतैर्विभूतिक्रमैः । संहृत्याथ निजे महिम्नि निखिलं तत्कन्दुकान्दोलन- क्लेशावेशविरामसम्भृतसुखं कैवल्यमाकाङ्क्षसि ॥ २३॥ इत्थं किं बहुना त्वदङ्घ्रिकमलद्वन्द्वप्रसादादिदं भूयान्मे भवभीतिभञ्जन विभो भक्तानुकम्पापर । यत्त्वत्पादसरोजपूजनविधौ भक्तिर्विरोगं वपु- र्यावज्जीवमथ त्वदेकमनसो मुक्तिस्तवैवाग्रतः ॥ २४॥ एवं देव तव स्तुतिप्रवचनप्राप्तप्रसादस्य मे भूयो जन्म भविष्यतीति भगवन् मन्ये खपुष्पोपमम् । स्याच्चेत्प्राक्तनकर्मशेषजनितं तन्नाथ किं भूयसा भूयासं भवदीयपादकमलस्तुत्या पुनर्निर्वृतः ॥ २५॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``ईश्वरप्रशंसास्तोत्रं'' नामकं पञ्चत्रिंशं स्तोत्रं सम्पूर्णम् ।

३६. स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम्

ते नाथ जन्म सकलं न कलङ्कयन्ति न द्रोहकर्मरसिकानपि शङ्कयन्ति । तान्सस्पृहं मृगदृशः प्रविलोकयन्ति ये त्वत्पदाब्जरजसाऽलिकमङ्कयन्ति ॥ १॥ ते विद्विषामभिमतं हृदि मोघयन्ति ज्ञानामृतं च कृपणेषु समर्पयन्ति । तेषां वचः क्षितिभुजोऽपि न लङ्घयन्ति ये त्वां स्तवोक्तिकुसुमर्द्धिभिरर्चयन्ति ॥ २॥ ते जन्मनः फलमनल्पमुदञ्चयन्ति क्लेशापदः स्वमपरं च विमोचयन्ति । तान्वैरिणः सहभुवोऽपि न वञ्चयन्ति ये त्वामनाथजनबान्धवमर्चयन्ति ॥ ३॥ ते धर्ममिन्दुकरसुन्दरमर्जयन्ति गीर्भिर्विदग्धहृदयान्यपि रञ्जयन्ति । तानन्तकभ्रुकुटयोऽपि न तर्जयन्ति ये त्वां भवामयहरं हर पूजयन्ति ॥ ४॥ ते त्वत्स्तुतिं हृदयधाम्नि कवाटयन्ति दुःखद्रुमं च दृढमापदि पाटयन्ति । भावं तवैव भुवि बालमिवाटयन्ति ये वाङ्नटीमभिमुखं तव नाटयन्ति ॥ ५॥ ते कर्मरज्जुनिगडं ह्यतिखण्डयन्ति सूक्तैः श्रुतीर्बुधजनस्य च मण्डयन्ति । त्वद्भक्तिमप्यधिभवाब्धि तरण्डयन्ति ये त्वन्मनः स्तुतिधनस्य करण्डयन्ति ॥ ६॥ पापानि तेऽश्मशकलानि व चूर्णयन्ति गीर्भिर्ब्रुवः सुमनसामपि घूर्णयन्ति । लोके निजानि च यशांस्युपकर्णयन्ति ये धीमतां नुतिकथास्तव वर्णयन्ति ॥ ७॥ ते मारकानपि न संयति घातयन्ति कारुण्यतः कृतरुषोपि न यातयन्ति । लोकस्य शोकमभयेन च शातयन्ति ये शेखरं चरणयोस्तव पातयन्ति ॥ ८॥ ते पापपाश(कर्मबन्ध)मधिकं हृदि कर्तयन्ति भोगस्पृहां च विषयेषु निवर्तयन्ति । सूक्तैः सचेतनमनांस्यपि नर्तयन्ति ये चन्द्रचूडचरितं तव कीर्तयन्ति ॥ ९॥ ते जान्मिकानि दुरितान्यवसादयन्ति सूक्तानि निर्मलमतीननुवादयन्ति । गीतानि वैणिकनटानपि नादयन्ति ये भक्तितस्तव नुतीः प्रतिपादयन्ति ॥ १०॥ ते सत्सु कर्मसु रिपूनपि चोदयन्ति गीर्भिः सतां च हृदयानि विनोदयन्ति । तेषां शुचः क्वचन चेतसि नोदयन्ति ये तावकानि चरितान्यनुमोदयन्ति ॥ ११॥ ते विग्रहोग्रमनसोपि न खेदयन्ति मोहं दृढार्गलनिभं हृदि भेदयन्ति । स्वं कौशलं मृदुमतीनपि वेदयन्ति सूक्तानि ये तव निजानि निवेदयन्ति ॥ १२॥ ते भेजुषां भवति भक्तिममन्दयन्ति वाग्वीरुधस्त्वयि रतिं हृदि कन्दयन्ति । त्वामन्यदर्शनगतानपि वन्दयन्ति ये वाग्भरेण हृदयं तव नन्दयन्ति ॥ १३॥ ते भुक्तिमुक्तिसफलर्द्धि विवर्द्धयन्ति सत्कर्म शर्म शमिताधि च साधयन्ति । ये त्वां नवैरभिनवैरभिराधयन्ति यानिक्षुसारमधुरान् सुधियो धयन्ति ॥ १४॥ ते सङ्गरे गुरुरुषोऽपि न योधयन्ति ज्ञानामृतेन हृदयं च विशोधयन्ति । रोषोद्भवं हृदि रिपोरपि रोधयन्ति ये त्वां निजा नुतिकथाः प्रतिबोधयन्ति ॥ १५॥ ते दुर्मदान्बुधसदस्यवमानयन्ति प्रौढान्प्रणम्य विनयेन च मानयन्ति । तान्भूतयः स्वयमनन्यसमानयन्ति ये वासरांस्तव नवैः सशमा नयन्ति ॥ १६॥ ते निर्भये नतिमतः पथि यापयन्ति नोत्कम्पदानपि रिपूनुपतापयन्ति । क्लेशापदं पशुसमानपि हापयन्ति ये त्वां प्रसाद्य दृशमीश्वर दापयन्ति ॥ १७॥ ते दुर्मदं शमनमुग्रमदर्पयन्ति गर्धं च साधुसदनादपसर्पयन्ति । दानादिनार्थिनिवहानपि तर्पयन्ति ये तावके मुकुटमङ्घ्रितलेऽर्पयन्ति ॥ १८॥ ते सद्गृहेषु गुरुमापदमल्पयन्ति स्वं चाशयं शिशयिषोस्तव तल्पयन्ति । आर्तिस्पृशामुपकृतीरपि कल्पयन्ति ये बालकानपि नवं तव जल्पयन्ति ॥ १९॥ ते सापराधमनसोऽपि न कोपयन्ति तापं ह्विया विपुलमापदि गोपयन्ति । त्वद्धाम चामलमतीनधिरोपयन्ति ये नार्चनं तव कदाचन लोपयन्ति ॥ २०॥ ते शक्तिमप्रतिहतां भुवि जृम्भयन्ति प्रीतिं परां कृतमतीनुपलम्भयन्ति । वंशत्रयीमपि निजामभिशोभयन्ति ये त्वां निजासु नुतिसूक्तिषु लोभयन्ति ॥ २१॥ ते मग्नमार्त्तजनमापदि तारयन्ति बुद्ध्या विमृश्य सदसच्च विचारयन्ति । अज्ञानमानतिमतां च निवारयन्ति त्वद्भक्तिमिन्दुधर ये हृदि धारयन्ति ॥ २२॥ ते विद्विषः स्थिररुषोऽप्यनुकूलयन्ति मोहं महीरुहमिव प्रविमूलयन्ति । आज्ञां च मूर्ध्नि महतामवचूलयन्ति ये भालमङ्घ्रिरजसा तव धूलयन्ति ॥ २३॥ ते पङ्कमङ्कगतमात्मनि धावयन्ति दिङ्मण्डलं च परितः परिपावयन्ति । क्लेशान् क्षणात्तृणगणानिव लावयन्ति ये त्वां प्रकाशवपुषं हृदि भावयन्ति ॥ २४॥ ते पीवरीं विपदमोकसि कर्शयन्ति स्वं कौशलं सुमनसश्च विमर्शयन्ति । प्रीतिं सतां च हृदयेषु निवेशयन्ति ये त्वत्स्तुतीर्विबुधसद्मसु दर्शयन्ति ॥ २५॥ ते निर्मलं सुकृतमात्मनि पोषयन्ति दुष्कर्मकर्दममलं हृदि शोषयन्ति । क्रूरान् विरोधबिधुरानपि तोषयन्ति ये नाम ते शिवशिवेत्यभिघोषयन्ति ॥ २६॥ ते विश्वमेव चरितैरभिभूषयन्ति क्रुद्धान् विरुद्धहृदयाँश्च न दूषयन्ति । नात्युद्भटान्यमभटानपि रोषयन्ति रागेण ये शिव मनस्तव तोषयन्ति ॥ २७॥ ते त्वां कृपाम्बुतृषिते हृदि वर्षयन्ति स्वान्तौकसोऽघभुजगानपि कर्षयन्ति । कम्पं विधाय च यमं भ्रुवि धर्षयन्ति ये त्वां निजै(नवै)र्नुतिपदैर्हर हर्षयन्ति ॥ २८॥ ते मौनमुद्रि तगिरोऽप्युपहासयन्ति गीर्भिर्मुखानि सुधियामधिवासयन्ति । विश्वं यशोभिरमलैरभिभासयन्ति ये मानसं तव नवैः प्रविकासयन्ति ॥ २९॥ ते चित्तभित्तिमसतामपि चित्रयन्ति रोषोद्धतानरिजनानपि मित्रयन्ति । सूक्तामृतैश्च भुवमेव पवित्रयन्ति वाङ्नावि ये तव चरित्रमरित्रयन्ति ॥ ३०॥ चेतांसि ते सुकृतिनामुपबृंहयन्ति बाह्यान्तरानसुहृदश्च निबर्हयन्ति । नात्मानमानतमरीनपि गर्हयन्ति ये त्वां नवस्तवविभूतिभिरर्हयन्ति ॥ ३१॥ आत्मानं ते कलुषकलिले मग्नमुच्चालयन्ति ज्ञानाम्भोभिर्मलमलिकुलश्यामलं क्षालयन्ति । स्मृत्वा च त्वां प्रमदरभसादंसमास्फालयन्ति त्वद्भक्त्या ये सकलमलसं चित्तमुत्तालयन्ति ॥ ३२॥ ते रामाणां मनसि मदनं सुप्तमुन्निद्रयन्ति श्लाघां लब्धुं सदसि च सतां चित्तमुन्मुद्रयन्ति । तानुद्वृत्ताः कुटिलमतयो न क्वचिच्छिद्रयन्ति त्वच्चित्तं ये वरद करुणाक्रन्दितैरार्द्रयन्ति ॥ ३३॥ ते सभ्यानां सदसि नयनान्यश्रु विस्रावयन्ति क्रोधोत्कर्षं गुरुमुरुरुषां दूरमुत्प्रावयन्ति । चेतः सूक्तैर्मणिमिव सतामैन्दवं द्रावयन्ति स्वामिन्ये त्वामभिनवनवव्याहृतीः श्रावयन्ति ॥ ३४॥ तेषां सूक्तीरमलमतयः पूगवच्चर्वयन्ति क्रूराणां ते मदमभिमुखं प्रेङ्खितं खर्वयन्ति । तान्विद्वांसस्तव नवसुधास्वादनायाह्वयन्ति त्वत्पादाग्रे मुदितमनसो ये शिरः प्रह्वयन्ति ॥ ३५॥ ते दुर्वृत्तानपि न कृपया पेशलाः क्लेशयन्ति ग्लानिं ज्ञानां व्यसनजनितामाशये नाशयन्ति । तृष्णार्त्तानप्यमृतमधुराः स्वा गिरः प्राशयन्ति त्वामन्तर्ये शकलितकलिक्लेशमावेशयन्ति ॥ ३६॥ ते रागादीन्मनसि मिलितानाशु विश्लेषयन्ति क्रोधान्धानप्यतनुविनया न क्वचिद्द्वेषयन्ति । मोहध्वान्तं घनमधिमतिव्योम निःशेषयन्ति त्वत्पार्श्वं ये गिरमभिमतप्राप्तये प्रेषयन्ति ॥ ३७॥ ते निर्वेदं मनसि शमिनामह्नु तं ह्रासयन्ति त्रस्तानस्तङ्गमितविपदः शश्वदाश्वासयन्ति । त्वद्भावैकप्रवणभणितैरन्तकं त्रासयन्ति स्तुत्या ये त्वां नतजनहृतत्रासमुल्लासयन्ति ॥ ३८॥ ते तज्ज्ञानां परिषदि गुणानात्मनः शंसयन्ति स्वान्ते चान्तर्यमभुजगजं साध्वसं ध्वंसयन्ति । क्लेशान्पाशानिव च निबिडानाशु विस्रंसयन्ति प्रौढानां ये तव नुतिमधिश्रोत्रमुत्तंसयन्ति ॥ ३९॥ ते त्वद्भक्तिव्यसनमनघं कर्म निर्वाहयन्ति त्वत्सेवासु स्थिरमविरतं चित्तमुत्साहयन्ति । स्वं चाघौघं यममदनवत्त्वद्दृशा दाहयन्ति त्वां विज्ञप्तिं स्वयमवहितं येऽन्वहं ग्राहयन्ति ॥ ४०॥ ते तक्षाणं तरुमिव गुरुं त्वामघं तक्षयन्ति प्राप्तुं तृप्तिं शुभफलभरं निर्भरं भक्षयन्ति । प्रत्यासन्नां श्रियमपि धिया तीक्ष्णया लक्षयन्ति त्वद्भक्तान्ये श्रुतिमिव नुतिं तावकीं शिक्षयन्ति ॥ ४१॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``स्तुतिफलप्राप्तिस्तोत्रं'' नामकं षट्त्रिंशं स्तोत्रं सम्पूर्णम् ।

३७. स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम्

इह हि स्वात्ममहेश्वरपरिभावनशुद्धसंविदः सुधियः । कमलदलानि जलैरिव बहिरावरणैर्न लिप्यन्ते ॥ १॥ कविमुखकमलोपवने कृतवसतिर्जयति सूक्तिकल्पलता । या फलति भुक्तिमुक्ती शिवभक्तिसुधारसासेकैः ॥ २॥ जय जय हर रक्ष भयादेवं देवं शिवं शिवं लब्धुम् । यः स्तौति तस्य सफलः सारः सारस्वतः स्वतः स्फारः ॥ ३॥ शिव शिव शङ्कर शङ्कर भवगतिरिति यः प्रलापमुखरमुखः । तस्य हि सफला दिवसाः शिवसायुज्यं च हस्तगतम् ॥ ४॥ इह खलु पशुपतिनुतिभिः कतिपयमपि यः कृतार्थयति कालम् । सकलकलिकलुषमुक्तो जीवन्मुक्तः स किं बहुना ॥ ५॥ उपचितकुशलश्रेणिः परमपदारोहणैकनिश्रेणिः । जयति महामृतवेणिर्विबुधजनाह्लादिनी नुतिः शम्भोः ॥ ६॥ किमियं सद्गुरुदृष्टिर्ह्लादैकमयी नु किं जगत्सृष्टिः । किं वा निरभ्रवृष्टिः श्रवणामृतवर्षिणी नुतिः शम्भोः ॥ ७॥ अक्षयसुखोपभुक्तिः परमशिवावाप्तये नवा युक्तिः । यदि वा जीवन्मुक्तिः श्रवणामृतवर्षिणी नुतिः शम्भोः ॥ ८॥ क्षेत्रं तदिह पवित्रं तत्तीर्थं पावनं तदायतनम् । तदिह तपोवनमनघं यत्र नुतिः शाम्भवी श्रुतिं विशति ॥ ९॥ सा क्रीडा सा गोष्ठी सा विश्रान्तिः स भूमिकालाभः । साऽखिलदुःखनिवृत्तिर्यत्र नुतिः शाम्भवी श्रुतिं विशति ॥ १०॥ तद्ध्यानं स समाधिः स महायागस्तदर्चनं सकलम् । सा खलु परमा दीक्षा यत्र नुतिः शाम्भवी श्रुतिं विशति ॥ ११॥ यदि पारिजातकुसुमस्तवकस्तव कर्णयोरलङ्करणम् । भवितुं भवति न सुलभः श्रुतिपथमेता नय स्तुतीः शम्भोः ॥ १२॥ अभिलषसि यदि निरोद्धुं पवनादपि दुर्ग्रहं मनोहरिणम् । तदिमा गृहाण निभृतं दृढगुणगुणगुम्फिताः स्तुतीः शम्भोः ॥ १३॥ यदमृतमम्बुधिमन्थनसमुत्थितं तस्य कः स्विदास्वादः । इति यदि हृदि तव कौतुकमाकर्णय तत्स्तुतीरिमाः शम्भोः ॥ १४॥ विषयोपभोगरहितः सहजो ह्लादः सतां मतो मोक्षः । तमपि यदीच्छसि वेदितुमवहितहृदयः श‍ृणु स्तुतीः शम्भोः ॥ १५॥ अशुचि शुचामायतनं मलकलिलमिदं कलेवरं सत्यम् । भगवदुपासनसाधनमिति भवति न कस्य कमनीयम् ॥ १६॥ यदि मनुषे यमनियमप्राणायामादि दुर्घटं कर्त्तुम् । तदिमं सुगममुपायं श्रय परमपदाप्तये नुतिं शम्भोः ॥ १७॥ सिद्धं सम्यगभीष्टं सत्यगिरामाशिषः सतां फलिताः । लब्धं सुकृतस्य फलं निर्व्यूढेयं यतः स्तुतिः शम्भोः ॥ १८॥ मम सारः संसारः सकलमिदं मर्त्यजन्म मम सफलम् । मम सदृशोऽस्ति न कश्चन यदहं स्तोता शिवस्य संवृत्तः ॥ १९॥ प्रणमामि प्रणमामि स्तौमि स्तौमि प्रभुं जगन्नाथम् । ध्यायामि ध्यायामि च यामि च विमलं परं धाम ॥ २०॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``स्तुतिप्रशंसा'' नामकं सप्तत्रिंशं स्तोत्रं सम्पूर्णम् ।

३८. पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम्

सहस्रशीर्षा पुरुषः पुनातु वः सहस्रचक्षुर्भगवान् सहस्रपात् । गलेऽङ्घ्रिमूले नयने च निश्चला- स्त्रयोऽप्यमी यं पुरुषा उपासते ॥ १॥ (उपासते यं पुरुषास्त्रयोऽप्यमी)॥ १॥ सरस्वतीवेन्दुकलोद्गता करैः सरस्वतीव श्रवणामृतैः स्वरैः । सरस्वतीवोर्मिभिरीश्वरस्तवैः सरस्वती वर्षतु वः सुधामियम् ॥ २॥ विमर्शशून्येन मया निरर्थकः खलेन कालः सकलोऽतिवाहितः । इदं त्वसारादतिसारमुद्धृतं धृतं यदीशस्तुतिवेतनं मनः ॥ ३॥ न हृद्यतामेति परस्य दुर्मुखः शिशुः स्रवत्पीनसदिग्धनासिकः । पितुः स्वकीयस्य तु जीविताधिक- स्तथोपहास्योऽपि ममाऽयमुद्यमः ॥ ४॥ अवैमि भाग्योपचयः स पुष्कलः सशक्तिपातः खलु पारमेश्वरः । स वा महार्हो महतामनुग्रहो यदीश्वराराधनसाधनं मनः ॥ ५॥ अहो कृतार्थोऽस्मि मनोभिरामया गिरा गुणालङ्कृतयेह रामया । तनुः स्थिरेयं ध्रियते निरामया भवे च यद्भक्तिरभङ्गुरा मया ॥ ६॥ न विद्यया प्रीतिरनर्घमानया तथा श्रिया वाऽन्वहमेधमानया । शिवस्तवैकव्रतयाऽसमानया (ममानया) यथा गिरा सान्द्रसुधासमानया ॥ ७॥ पुरः स्फुरन्तं विमृशन्महेश्वरं विलीनवेद्यान्तरवेदनो दशाम् । नवस्तवोल्लेखविधौ स्पृशामि यां ममान्तरात्मा विभुरेव वेत्ति ताम् ॥ ८॥ मनुष्यता पूरुषताऽग्र्यवर्णता मनीषिता सत्कविता शिवैकता । इयं मम क्षेमपरम्परा विभोः स्तुतिप्रसङ्गेन गता कृतार्थताम् ॥ ९॥ ध्रुवं नवानां रसगर्भनिर्भर- ध्वनिर्घनानामनघेयमावलिः । पृथुप्रभावं शशिखण्डमण्डितं प्रहर्षिणं नीलगलं करिष्यति ॥ १०॥ यदि ह्ययोग्याश्चरणान्तिके वयं तथापि नः प्राङ्गणसीमसेविनाम् । चमत्करिष्यन्ति गिरः प्रभोरिमा जनङ्गमानामिव गीतरीतयः ॥ ११॥ परोपकारैरिव राजसेवनं दरिद्रगार्हस्थ्यमिवार्थितर्पणैः । इदं बहुक्लेशमपीश्वरस्तवै- रवैमि वर्ष्म स्पृहणीयमात्मनः ॥ १२॥ (वपुर्बहुक्लेशमपीदमीश्वरस्तवै- रवैमि स्पृहणीयमात्मनः)॥ १२॥ सहस्रपत्रैरिव पल्वलोदकं शिरः फणीन्द्रस्य मणिव्रजैरिव । सदोषमप्येतदवैमि मानुषं मनोरमं जन्म महेश्वरस्तवैः ॥ १३॥ मृगेन्द्रशावा इव कन्दरोदरा- त्करीन्द्रकुम्भादिव मौक्तिकोत्कराः । विनिःसरन्तः कवितुर्मुखादमी मनोज्ञतां बिभ्रति कस्य न स्तवाः ॥ १४॥ मरालमाला सरसीव निर्मले कुचस्थले हारलतेव सुभ्रुवाम् । इयं भवत्वाभरणं महेश्वर- स्तवावली वक्त्रसरोरुहे सताम् ॥ १५॥ इमां घनश्रेणिमिवोन्मुखः शिखी चकोरकः कार्तिकचन्द्रिकामिव । रथाङ्गनामा तरणेरिव त्विषं स्तवावलीं वीक्ष्य न कः प्रमोदते ॥ १६॥ मधुव्रतः सौमनसीमिव स्रजं सितच्छदः पङ्कजकर्णिकामिव । पिको विकोषामिव चूतमञ्जरी- मिमां न कश्चर्वयति स्तवावलीम् ॥ १७॥ मनस्विनीनामिव साचि वीक्षितं स्तनन्धयानामिव मुग्धजल्पितम् । अवश्यमासां मधु सूक्तिवीरुधां मनीषिणां मानसमार्द्रयिष्यति ॥ १८॥ इयं मधुश्रीरिव केलिकाननं सरोवरं प्रावृडिवातपक्षतम् । स्तवावली काव्यकुतूहलं सता- मकालजीर्णं तरुणीकरिष्यति ॥ १९॥ विमत्सराणां सदसद्विवेकिनां महात्मनां मूर्ध्नि धृतोऽयमञ्जलिः । विलोकयन्तु प्रभुगौरवादिमां प्रसादबुद्ध्या मयि वा स्तवावलीम् ॥ २०॥ स्तवावलीढौकनकार्पणच्छला- दलभ्यमभ्यर्णचरैः सुरैरपि । प्रभोः पदस्पर्शमशङ्कमीप्सतो विकत्थनत्वेपि न मे विडम्बना ॥ २१॥ कलिमलमषीकल्माषोऽयं मनोमुकुरः पुरः स्फुरितमपि न व्यक्तं वस्तु ग्रहीतुमभवत्क्षमः । सपदि विशदैः शब्दब्रह्मोर्मिभिर्विमलीकृते करबदरवत्पश्यामोऽस्मिन् समस्तमिदं जगत् ॥ २२॥ आनन्दिनि स्तुवति नन्दिनि गूढमर्थं देवश्चमत्कृतिकृताङ्गुलिभङ्गभङ्गिः । अङ्गस्थितां भगवतीमधिरूढहासा- मासामवश्यमवबोधयति स्तुतीनाम् ॥ २३॥ मन्ये मनोवचनकर्मभिरद्भुतानि यान्यूर्जितानि सुकृतानि पुराकृतानि । एतानि तानि शिवभक्तिपवित्रितानि कर्णामृतानि फलितानि सुभाषितानि ॥ २४॥ एते प्रभोः प्रमथभर्त्तुरभीष्टमष्टा- त्रिंशत्स्तवा विमृशतां विदुषां दिशन्तु । तेनैव दृक्षु धृतघर्मकरामृतांशु- सप्तार्चिषामिव कलाः सकलार्थलाभम् ॥ २५॥ अयमिह किङ्करेण रचितश्चरणाम्बुजयोः ``स्तुतिकुसुमाञ्जलि''र्भगवतस्तरुणेन्दुभृतः । अविरलभक्तिसिक्तनवसूक्तिलताऽवचितः कलयतु सौरभेण सुकृतां स्पृहयालु मनः ॥ २६॥ अयि प्रमथनायक त्रिजगतामधिष्ठायक प्रसन्नमुख षण्मुख त्रिदशवन्द्य नन्दीश्वर । निवेदयत भक्तितश्चरणकिङ्करेणाऽर्पितं पुरः पुररिपोरिमं विकचवाक्यपुष्पाञ्जलिम् ॥ २७॥ इति परिषदि सिंहस्यन्दनस्कन्दनन्दि- प्रभृतिभिरभिराद्धैर्वन्द्यमावेद्यमानम् । स्तुतिकुसुमसमूहं प्राभृतीकृत्य शम्भो- र्यदमलमुपलब्धं शर्म तेनेदमस्तु ॥ २८॥ भुवि भुवि कुविकल्पः स्वल्पतामेतु जेतुं धुरि धुरि दुरितौघं वर्द्धतां शुद्धबोधः । पथि पथि मथितोग्रव्यापदापन्नतापा नरि नरि परिपूर्णा जृम्भतां शम्भुभक्तिः ॥ २९॥ इति शुभं भगवच्चरितस्तुति- व्यतिकरेण यदर्जितमूर्जितम् । भवतु तेन मनस्यनपायिनी सुकृतिनां शिवभक्तिचमत्कृतिः ॥ ३०॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``पुण्यपरिणामस्तोत्रं'' नामष्टात्रिंशं स्तोत्रं सम्पूर्णम् ।

३९. ग्रन्थकर्तुर्वंशवर्णनम्

पुरा पुरारेः पदधूलिधूसरः सरस्वतीस्वैरविहारभूरभूत् । विशालवंशश्रुतवृत्तविश्रुतो विपश्चितां ``गौरधरः'' किलाऽग्रणीः ॥ १॥ भ्रमादनिर्माय पुरातनः कवि- र्यमग्रिमश्लोकमवश्यमग्रतः । विमृश्य पङ्क्तेरुपरि द्विजन्मनां न्यवीविशत्काकपदाङ्कितं पुनः ॥ २॥ अनन्तसिद्धान्तपथान्तगामिनः समस्तशास्त्रार्णवपारदृश्वनः । ऋजुर्यजुर्वेदपदार्थवर्णना व्यनक्ति यस्याऽद्भुतविश्रुतं श्रुतम् ॥ ३॥ सुतोऽभवद्रत्नधरः शिरोमणि- र्मनीषिणामस्य गुणौघसागरः । यमाश्रिताह्वास्त सरस्वती हरे- रुरःस्थलं ``रत्नधरं'' श्रितां श्रियम् ॥ ४॥ उदारसत्त्वं विपुलं सुनिर्मलं प्ररूढमर्यादमगाधमाशयम् । प्रविश्य यस्य स्ववशा सरस्वती पदं बबन्ध स्थिरमम्बुधेरिव ॥ ५॥ कपोलदोलायितकर्णभूषणं तरङ्गितभ्रूयुगभङ्गुरालिकम् । सचेतसामर्धनिमीलितेक्षणं क्षणं वितन्वन्ति मुखं यदुक्तयः ॥ ६॥ अथाऽस्य धीमानुदपादि वादिनां वितीर्णमुद्रो वदनेष्वनेकशः । उदारसंस्कारसुसारभारती- पवित्रवक्त्राम्बुरुहो ``जगद्धरः'' ॥ ७॥ अपि स्थवीयःस्वकृतस्थिरस्थितिः कुशाग्रतीक्ष्णामधिरुह्य यन्मतिम् । अहो बत स्वैरविहारलीलया पदं न्यधादस्खलितं सरस्वती ॥ ८॥ निर्मत्सरः सहृदयः श्रुतपारदृश्वा विश्वातिशायिविनयः प्रियवाक् सुशीलः । किं वाऽपरं कविगिरां सदसद्विचार- चातुर्यधुर्यधिषणः शरणं य एकः ॥ ९॥ तेनादृतेन शिशुनैव निवेद्यमान- मानन्दकन्दलितभक्तिकुतूहलेन । एतं मृगाङ्ककलिकाकलितावतंस- शंसारसायनरसं रसयन्तु सन्तः ॥ १०॥ गृह्णन्तु कञ्चन विशेषमशेषमस्मा- दस्माकमात्तवचनाः(नात्)क्वचनाऽन्तरज्ञाः । चिन्वन्ति पल्वलजलात्कुशला विशाल- शेवालजालकलिलात्कमलौघमेव ॥ ११॥ यद्यप्यासामनलसरसस्फारसारं न किञ्चि- द्वाचामन्तर्विरचितचमत्कारमस्त्यर्थतत्त्वम् । तत्राऽप्येतास्त्रिभुवनगुरुस्तोत्रमैत्रीपवित्राः कर्णाभ्यर्णाभरणसरणिं नेतुमर्हन्ति सन्तः ॥ १२॥ प्रेमाणं मणिकर्णिकां प्रति बुधा मन्दीकुरुध्वं मतिं मुक्तादामनि माकृत स्पृशत मा ताम्बूलहेवाकिताम् । भूषार्थं प्रभवन्ति कर्णपुलिने कण्ठे मुखाम्भोरुहे देवस्य स्मरशासनस्य यदिमाः स्तोत्रावलीसूक्तयः ॥ १३॥ निक्षिप्तं शतसप्तकेन सहितं पादायुतार्धं मया निर्हिंसे गुणिनि द्विजेन्द्रमुकुटे धर्मैकधाम्नीश्वरे । प्रायेण क्लिशितस्य दीनवचसः क्ष्माक्षिप्तमूर्ध्नोऽपि मे पादं नैकमयं प्रयच्छति विधौ वक्रे करोम्यत्र किम् ॥ १४॥ कारङ्कारमकारि वारितशमैरक्षैररक्षैरिदं निघ्नं विघ्नितशम्भुसेवनसुखाभोगोपभोगं मनः । किन्तु क्वापि कदापि काऽपि पतिता सा साधुदृष्टिर्यतः प्राप्तः सूक्तिवपुर्जितोर्जितसुधास्वादः प्रसादः प्रभोः ॥ १५॥ यत्सत्यं सदसद्विवेकविकलग्रामीणकग्रामणी- मिथ्यास्तोत्रपरा पराभवभुवं नीतासि भीतास्यतः । मातः कातरतां विमुञ्च यदसौ सौभाग्यभाग्यावधिः सञ्जातो जगदेकनाथनुतिभिर्वाग्देवि ते विभ्रमः ॥ १६॥ इति श्रीमज्जगद्धरभट्टकविवंशावलीविवरणं सम्पूर्णम् । ॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितः स्तुतिकुसुमाञ्जलिः सम्पूर्णा ॥ Notes Stutikusumāñjaliḥ स्तुतिकुसुमाङ्जलिः is a composition by Kāśmīra Mahākavi काश्मीर महाकवि Jagaddhara Bhaṭṭa जगद्धरभट्ट who belongs to the lineage of Ratnadhara रत्नधर (father)and Gauradhara गौरधर (grandfather). Proofread by Ruma Dewan
% Text title            : Stutikusumanjalih
% File name             : stutikusumAnjaliH.itx
% itxtitle              : stutikusumAnjaliH (jagaddharabhaTTavirachite)
% engtitle              : stutikusumAnjaliH
% Category              : major_works, sangraha, jagaddharabhatta, kAshmIrashaivadarshanam
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : jagaddharabhaTTa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Indexextra            : (1, 2, 3)
% Latest update         : June 25, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org