हंसाष्टकम्

हंसाष्टकम्

ब्रह्माहं सत्स्वरूपं चितिसुखमविदन् माययाऽऽक्षिप्यमाणः, तत्सम्पर्कापनुत्त्यै शरणमुपगतः सद्गुरुं ज्ञाततत्त्वम् । श्रावं श्रावं तदुक्तीश्चिरतरमननापास्तदुस्तर्कजालः, साक्षात्कारैकशेषाद्विगलितनिखिलोपप्लवोऽहं स एव ॥ १॥ मृत्पिण्डं नीडमाप्यास्थिरचितमनिलान्दोलितं रन्ध्रपूर्णं, हंसाश्रित्य प्रमाद्यँस्त्यजसि यदि सुखावाप्तिहेतुं विचारम् । वर्षैरल्पैरमुष्मिन् विदलति वितथीभूततत्स्थैर्ययत्नो, विस्मृत्योच्चैर्गतिं स्वां त्वमशरणतयाऽधःपतन् शोचितासि ॥ २॥ हंस त्वां बन्धुकामां प्रकृतिमिह गुणैश्चित्तदेशेऽसुसिक्ते प्रागुप्त्वा कर्मबीजं मधुरकटुफलं व्यस्य संसारवृक्षम् । द्वेषेप्सामोहजालं विमतवसुवपुर्ग्रन्थि - विस्तारयन्तीं दृष्ट्वा कृत्वा हताशां सुखमयमभयमानसं मा प्रहासीः ॥ ३॥ प्रक्षीणे मेघवृन्दे विरमति च वृषे स्वामिनो निःस्पृहत्वात्, अश्रोतव्ये द्विजानां वचसि च शिखिनां नीरजस्यात्मलाभे । काले सत्त्वान्यभावं गमयति चपलोन्मेषणे क्वापि याते, योग्यालोक्यस्वरूपश्चिरमधिशयितं मानसं हंस मुञ्च ॥ ४॥ सर्वेष्वङ्गेष्वविन्दन् खगतिषु विहितान्वेषणो वन्ध्ययत्नो विश्वासादाप्तवाचां जलवपुषि भृशं भ्रान्तवान् मानसे च । विज्ञाने तं विवेक्तुं सुचिरमनुसरन् त्वां विदेहेष्वपश्य- न्नद्यानन्दैकतानं सकलकलतया निश्चितं हंसमीक्षे ॥ ५॥ शाखाः सर्वागमानां सततमधिवसन् ज्ञात आरण्यकोक्त्या, क्रामद्भिः सप्तभूमीः पवनविजयिभिर्योगमार्गेऽनुयातः । सन्दृष्टस्तारनादश्रुतिमनुसरसो मूर्ध्नि पद्मे निरीह- श्चित्तानन्दस्वभावो लसदतुलगतिर्हन्त लब्धः स हंसः ॥ ६॥ चित्रं निष्पक्षपातोऽतिशयविशदभा नित्यमुक्तोपभोगो व्याहत्यादौ त्रिमात्रं पदममृतफलं सर्वदाऽऽस्वाद्य तृप्तः । योगाङ्गोपास्तिशुद्धैश्चिरमनुहसं वीक्षितो दिव्यवन्यां हंसोऽद्य स्वान्तरङ्गे विहरति सततं चित्रकूटस्थरूपः ॥ ७॥ जातिं श्लाघ्यामनिच्छन् विगलितकुतुकः प्रांशुवंशेषु वस्तुं पुन्नागेभ्यो विरक्तः कुरवविरसधीर्निःस्पृहो बन्धुजीवे । रम्भायां वीतलोभः कुवलयमभजन् मुक्तपद्मानुरागो हंसः सम्प्रत्यशोके विरचयति पदं माधवस्य प्रसादात् ॥ ८॥ सोपानं साङ्ख्ययोगोपनिषदभिहितार्थानुभूतिक्रमाणां साहित्योल्लाससीमागतसरलतरश्लेषसौन्दर्यसारम् । ज्ञात्वा हंसाष्टकं मेऽवहितशुचिमनोवृत्तिभिः पूर्णकामा भूयासुर्वीतमोहा इति तमनुभवन् वक्ति गङ्गाधरः शम् ॥ ९॥ इति श्रीविद्वद्वर मनवल्ली श्रीगङ्गाधरशास्त्रीविरचितं हंसाष्टकं सम्पूर्णम् । Encoded by PSA Easwaran Proofread by PSA Easwaran, Sunder Hattangadi
% Text title            : haMsAShTakam
% File name             : haMsAShTakam.itx
% itxtitle              : haMsAShTakam (gaNgAdharashAstrIrachitam)
% engtitle              : haMsAShTakam
% Category              : misc, vedanta, aShTaka
% Location              : doc_z_misc_misc
% Sublocation           : misc
% Author                : manavallI shrIgaNgAdharashAstrIrachitaM
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran, Sunder Hattangadi
% Description/comments  : From Gambhir Chintan edited by Akhandananda Saraswati
% Indexextra            : (gambhIra chintana)
% Latest update         : June 24, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org