कविकण्ठाभरणम्

कविकण्ठाभरणम्

वल्मीकजन्मनि मुनौ कृतसन्निधा (ना) जिह्वाङ्गणात् समवतीर्य पुरा विधातुः । अग्रासनं कविषु या विततार तस्मै सा भारती विजयतां सुचिरं धरण्याम् ॥ १॥ नो कालिदासपदवीमनुधावतीयं वाणी ममेति कवितां न परित्यजामि । नासौ पुरन्दरपुरीगणिकोपमेति को वा जहाति दयितां परिणीय लोके ॥ २॥ कर्णामृतत्वमुपयाति निशम्यमाना वाणीव या मृगदृशामनुभूयमाना । तृष्णां च वर्धयति वक्त्रसुधेव तासां तामामव(न)न्ति कवितां रसिकावतंसाः ॥ ३॥ काठिन्यजन्मसदनं न सदा शिलेव तूस्य राशिरिव नापि सुखेन भेद्या । अन्तर्निगुम्भितरसा कठिनापि मृद्वी या कामिनीस्तनतटीव हि सैव वाणी ॥ ४॥ कान्ता यथा हृदयहारिणमेव कान्तं वाणी स्वयं कवयितारमसौ वृणीते । कृष्टा बलाद्यदि भवेन्न कदापि तेन भुङ्क्तेऽखिलानपि यथारसमात्मभोगान् ॥ ५॥ दुःखानि चाप्ततमबन्धुवियोगजानि वाक्यैः सुधारसमयैः परिमार्ष्टि कान्ता । तस्या वियोगजनितानि (च) दुःसहानि दूरीकरोतु नितरां कवितावधूटी१॥ ६॥ मन्दानिलेन शिशिरेण हि वीज्यमाना बालारुणस्य किरणैः परिचुम्बूयमाना । वाणी पतत्रिनिचयैरपि गीयमाना डोलाविहारमयते हृदये कवीनाम् ॥ ७॥ जिह्वाङ्गणेष्वनृतमेव सदा कवीनां नृत्यं समाकलयतीति हि ये भणन्ति कुर्वन्तु ते ननु निजामचिरेण जिह्वां जह्नूद्भवासलिलसङ्गमतः पवित्राम् ॥ ८॥ गीतेन मञ्जुमुरलीमुखसम्भवेन चित्रेण भावपरिगुम्भनबन्धुरेण । माध्वीरसेन कवनेन च दीयमान- मानन्दसारमवगच्छति तद्रसज्ञः ॥ ९॥ ये केचिदर्थगुरुतामविचिन्त्य वाचां प्रासैकदत्तधिषणाः कवयो लिखन्ति । तेषां कृती रसिकरञ्जकतां न याति भूषाञ्चिता विवसना हरिणेक्षणेव ॥ १०॥ स्यात्सन्ततं कवयितुर्यदि सिच्यमाना वाणी रसैरघरितामरलोकपानैः । प्रासैर्विनापि हृदयङ्गमतामुपैति नारोपितं गुणमभीत्सति रम्यता हि ॥ ११॥ आराममन्दमरुताभिगतश्च सौधः पूर्णेन शीतरुचिना रुचिरा त्रियामा । माधुर्यगर्भकविता रसिका च कान्ता येषां भवन्ति पुरुषा ननु ते हि धन्याः ॥ १२॥ ये केचिदत्र कवयः शतशः पदानां विच्छेदनेन परितोषमवाप्नुवन्ति । एते सरस्वति सरोरुहकोमलानि कृन्तन्ति निष्करुणमेव तवाङ्गकानि ॥ १३॥ का त्वं मृगाक्षि, वचसामधिदेवताहं मातश्चिराय रुदती ननु कुत्र यासि । भोजादिमाश्रयलयात् दिवमुत्पतामि मामैवमम्ब, कथमत्र हि मादृशानाम् ॥ १४॥ बालेन भारति मया मितदृष्टिनापि पादाम्बुजे तव मद समर्पितैषा । कारुण्यवारिनिधिवीचिभिराहता ते जीयाच्चिरं जगति मे कविकण्ठभूषा ॥ १५॥ ॥ इति कृष्णकविविरचितं कविकण्ठाभरणं समाप्तम् ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : kavikaNThAbharaNam by Krishnakavi
% File name             : kavikaNThAbharaNam.itx
% itxtitle              : kavikaNThAbharaNam (kRiShNakavivirachitam)
% engtitle              : kavikaNThAbharaNam by Krishnakavi
% Category              : misc
% Location              : doc_z_misc_misc
% Sublocation           : misc
% Author                : Krishnakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description/comments  : from Malayamaruta 3 page 86-88
% Indexextra            : (Scan)
% Latest update         : August 18, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org