श्रीकृष्णकविविरचितं मनोगर्हणम्

श्रीकृष्णकविविरचितं मनोगर्हणम्

कृच्छ्रेणेयमुपार्जिता सुमनसां विद्यानवद्याप्यसौ वाणी चाधिगता कवीन्द्रहृदयानन्दैकसन्दायिनी । सङ्गीतादिषु च प्रवृत्तिरनधेष्वासादिता केषुचित् जानीमो न वयं कदा खलु मनो जायेत ते निर्वृतिः ॥ १॥ शास्त्रं सम्यगधीतमत्र भवता पञ्चेषुणोदीरितं प्राप्तस्तत्परिशीलनाय सुचिरं वासश्च योषान्तिके । तत्पादाब्जतलाहतिप्रभृतयो मोदाय च प्राभवन् जानीमो न वयं कदा खलु मनो निर्वृत्ततामेष्यसि ॥ २॥ निर्लज्जं कवितासतीमुपनतां विक्रीय भूमीभुजा- मास्थानेष्वितरत्र चापि नितरामालम्ब्य सेवादिकम् । वाणिज्यं प्रतिपद्य किञ्चिदपि चोपात्तं यथार्हं धनं जानीमो न वयं कदा खलु मनो निर्वृत्ततामेष्यसि ॥ ३॥ पुन्नाम्नो नरकात् पितॄनिह मम त्रातेति पुत्रोऽप्यसौ यागाद्यैरपि कर्मभिः कथमपि प्राप्तश्चिरात्पावनैः । यातः संसृतिधूर्वहत्वमपि च श्रान्तं नितान्तं वपुः जानीमो न वयं कदा खलु मनो निर्वृत्ततामेष्यसि ॥ ४॥ युक्तं ते प्रबलेषु तेषु सुचिरं पञ्चेन्द्रियेष्वग्रतः प्रस्थानं रथिनो बलादनुपसंहार्येषु वाजिष्विव । विश्रान्तिं गतवन्ति तानि तु भवन्मित्राणि किं वा वृथा- धावस्तत्र धरातले न हि मनो जायेत ते निर्वृतिः ॥ ५॥ ॥ इति कृष्णकविकृतं मनोगर्हणम् ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : manogarhaNam by Krishnakavi
% File name             : manogarhaNam.itx
% itxtitle              : manogarhaNam (kRiShNakavivirachitam)
% engtitle              : manogarhaNam by Krishnakavi
% Category              : misc
% Location              : doc_z_misc_misc
% Sublocation           : misc
% Author                : Krishnakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description/comments  : from Malayamaruta 3 page 89
% Indexextra            : (Scan)
% Latest update         : August 18, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org