मोहासुरकृता सूर्यस्तुतिः

मोहासुरकृता सूर्यस्तुतिः

॥ श्रीगणेशाय नमः ॥ मोहासुर उवाच । नमः सूर्याय तपतां श्रेष्ठ ते सर्वरूपिणे । भानवे भास्करायैव रवये ते नमो नमः ॥ १७॥ कर्मणां फलदात्रे ते कर्ममूलधराय च । कर्माकाराय देवाय स्वात्मने ते नमो नमः ॥ १८॥ नानाभेदधरायैव नानाभेदविवर्जित । सदामृतस्वरूपाय परमात्मन्नमोऽस्तु ते ॥ १९॥ अनन्तापाररूपाय जगज्जीवनमूर्तये । सत्याय सत्यपात्रे ते दिवाकर नमोऽस्तु ते ॥ २०॥ त्रयीबोधाय ते त्रय्यै त्रयीकर्मप्रवर्तक । सर्वाहङ्कारमूलाय सदाहङ्कारनाशिने ॥ २१॥ ज्ञानदात्रे प्रकाशाय प्रकाशानां विशेषतः । अनादये महेशाय परेशाय नमो नमः ॥ २२॥ वृष्टिबीजाय सर्वेषां कालकर्मप्रवर्तक । मायाधाराय मायायाश्चालकाय नमो नमः ॥ २३॥ किं स्तौमि त्वां दिवानाथ आत्माकारधरं प्रभो । तथापि ज्ञानप्रामाण्यात् संस्तुतोऽसि नमाम्यहम् ॥ २४॥ यदि तुष्टोऽसि देवेश वरं दातुं समागतः । तदा मे मरणं स्वामिन्न भवेन्मां तथा कुरु ॥ २५॥ नामरूपधरं सर्वं तस्मान् मृत्युर्न मे भवेत् । राज्यं त्रैलोक्यसंस्थं यद्देहि तज्जगदीश्वर ॥ २६॥ आरोग्यादिसमायुक्तां देहसत्तां महाप्रभो । सर्वातिगां च मे देहि सङ्ग्रामे विजयं तथा ॥ २७॥ यद्यदिच्छामि देवेश तत्तन्मे सुलभं भवेत् । त्वदीयपादपद्मे ते भक्तिं देहि महाप्रभो ॥ २८॥ एवमुक्त्वा महादेवं भास्करं प्रणनाम सः । उत्थाय तस्य सामीप्ये संस्थितो विनयान्वितः ॥ २९॥ ततः स सविता तत्र विस्मितस्तमुवाच ह । त्वया यत् प्रार्थितं दैत्य तत् सर्वं लभसे महत् ॥ ३०॥ (फलश्रुतिः) सूर्या उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । सर्वकामप्रदं चैव भविष्यति सुश‍ृण्वते ॥ ३१॥ इत्युक्त्वान्तर्दधे देवः सविता स्वस्थलं ययौ । दैत्योऽपि हर्षितोभूत्वा स्वगृहं प्रजगाम ह ॥ ३२॥ इति मोहासुरकृता सूर्यस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ६ । ३.६। १७-३२॥ - .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 6 . 3.6. 17-32.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Surya Stuti Mohasurakrita
% File name             : sUryastutiHmohAsurakRRitA.itx
% itxtitle              : sUryastutiH mohAsurakRitA (mudgalapurANAntargatA)
% engtitle              : sUryastutiH mohAsurakRRitA
% Category              : navagraha, mudgalapurANa, stuti
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM tRitIyaH khaNDaH | adhyAyaH 6 | 3.6. 17-32||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org