नानाब्रह्माण्यकृता श्रीसूर्यस्तुतिः

नानाब्रह्माण्यकृता श्रीसूर्यस्तुतिः

॥ श्रीगणेशाय नमः ॥ नानाब्रह्माण्यूचुः । विकटाय परेशाय सर्वजीवनधारिणे । आत्माकाराय सूर्याय भानवे ते नमो नमः ॥ ८॥ सप्ताश्वरथसंस्थाय विघ्नेशाय परात्मने । हेरम्बाय जगन्नाथ ब्रह्मनाथाय ते नमः ॥ ९॥ संज्ञापते नमस्तुभ्यं साक्षिरूपाय साक्षिणे । छायानाथाय देवेश देवदेवेश ते नमः ॥ १०॥ अनामयाय नित्याय सहस्रकरधारिणे । अनन्तभेदहीनायाऽद्वितीयाय नमो नमः ॥ ११॥ सर्वादये सदा सर्वाधाराय विश्वमूर्तये । कर्माधाराय सर्वेषां पालकाय नमो नमः ॥ १२॥ आदित्याय परेशाय परात्परतराय ते । दिनस्य पतये नाथ दिनपालाय वै नमः ॥ १३॥ अर्यम्णे काश्यपायैव तेजसां पतये नमः । अनाधाराय वृष्ट्यास्तु चालकाय नमो नमः ॥ १४॥ किं स्तुमस्त्वां रवे यत्र वेदाः सङ्कुण्ठिता बभुः । योगिनं सततं सर्व आत्माकारं परात्परम् ॥ १५॥ एकमेवाद्वितीयं त्वां वदन्ति वेदवादिनः । वयं भिन्नानि तेन त्वं विकटोऽसि न संशयः ॥ १६॥ एवं स्तुत्वा तं ब्रह्माणि प्रणेमुर्हर्षभावतः । तान्युत्थाप्यार्यमा वाक्यं जगाद भक्तवत्सलः ॥ १७॥ (फलश्रुतिः) सूर्य उवाच । वरान् ब्रूत च ब्रह्माणि दास्यामि भक्तियन्त्रितः । भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ॥ १८॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । ब्रह्मभूयप्रदं मेऽस्तु स्तोत्रं मद्भक्तिवर्धनम् ॥ १९॥ इति नानाब्रह्माण्यकृता श्रीसूर्यस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं षष्टः खण्डः । अध्यायः ४२ । ६.४२ ८-१९॥ - .. mudgalapurANaM ShaShTaH khaNDaH . adhyAyaH 42 . 6.42 8-19.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Surya Stuti Nanabrahmanyakrita
% File name             : sUryastutiHnAnAbrahmANyakRRitA.itx
% itxtitle              : sUryastutiH nAnAbrahmANyakRitA (mudgalapurANAntargatA)
% engtitle              : sUryastutiH nAnAbrahmANyakRRitA
% Category              : navagraha, mudgalapurANa, stuti
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM ShaShTaH khaNDaH | adhyAyaH 42 | 6.42 8-19||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org