"sriimadbhagavadgiitaa
.. ओं श्री परमात्मने नमः ..
.. अथ श्रीमद्भगवद्गीता ..
अथ प्रथमोऽध्यायः . अर्जुनविषादयोगः
धृतराष्ट्र उवाच .
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः .
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय .. 1-1..
सञ्जय उवाच .
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा .
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् .. 1-2..
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् .
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता .. 1-3..
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि .
युयुधानो विराटश्च द्रुपदश्च महारथः .. 1-4..
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् .
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः .. 1-5..
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् .
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः .. 1-6..
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम .
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते .. 1-7..
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः .
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च .. 1-8..
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः .
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः .. 1-9..
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् .
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् .. 1-10..
अयनेषु च सर्वेषु यथाभागमवस्थिताः .
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि .. 1-11..
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः .
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् .. 1-12..
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः .
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् .. 1-13..
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ .
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः .. 1-14..
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः .
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः .. 1-15..
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः .
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ .. 1-16..
काश्यश्च परमेष्वासः शिखण्डी च महारथः .
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः .. 1-17..
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते .
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् .. 1-18..
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् .
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् .. 1-19.. ओर्लो व्यनु
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः .
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः .. 1-20..
हृषीकेशं तदा वाक्यमिदमाह महीपते .
अर्जुन उवाच .
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत .. 1-21..
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् .
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे .. 1-22..
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः .
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः .. 1-23..
सञ्जय उवाच .
एवमुक्तो हृषीकेशो गुडाकेशेन भारत .
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् .. 1-24..
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् .
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति .. 1-25..
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् .
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा .. 1-26..
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि .
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् .. 1-27..
कृपया परयाविष्टो विषीदन्निदमब्रवीत् .
अर्जुन उवाच .
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् .. 1-28..
सीदन्ति मम गात्राणि मुखं च परिशुष्यति .
वेपथुश्च शरीरे मे रोमहर्षश्च जायते .. 1-29..
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते .
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः .. 1-30..
निमित्तानि च पश्यामि विपरीतानि केशव .
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे .. 1-31..
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च .
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा .. 1-32..
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च .
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च .. 1-33..
आचार्याः पितरः पुत्रास्तथैव च पितामहाः .
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा .. 1-34..
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन .
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते .. 1-35..
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन .
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः .. 1-36..
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् .
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव .. 1-37..
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः .
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् .. 1-38..
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् .
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन .. 1-39..
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः .
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत .. 1-40..
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः .
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः .. 1-41..
सङ्करो नरकायैव कुलघ्नानां कुलस्य च .
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः .. 1-42..
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः .
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः .. 1-43..
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन .
नरके नियतं वासो भवतीत्यनुशुश्रुम .. 1-44..ओर्नरकेऽनियतं
अहो बत महत्पापं कर्तुं व्यवसिता वयम् .
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः .. 1-45..
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः .
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् .. 1-46..
सञ्जय उवाच .
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् .
विसृज्य सशरं चापं शोकसंविग्नमानसः .. 1-47..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः .. 1..
अथ द्वितीयोऽध्यायः . साङ्ख्ययोगः
सञ्जय उवाच .
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् .
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः .. 2-1..
श्रीभगवानुवाच .
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् .
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन .. 2-2..
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते .
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप .. 2-3..
अर्जुन उवाच .
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन .
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन .. 2-4..
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके .
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् .. 2-5..
न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः .
यानेव हत्वा न जिजीविषाम-
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः .. 2-6..
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः .
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् .. 2-7..
न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् .
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् .. 2-8..
सञ्जय उवाच .
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप .
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह .. 2-9..
तमुवाच हृषीकेशः प्रहसन्निव भारत .
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः .. 2-10..
श्रीभगवानुवाच .
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे .
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः .. 2-11..
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः .
न चैव न भविष्यामः सर्वे वयमतः परम् .. 2-12..
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा .
tathaa dehaantarapraaptirdhiirastatra na muhyati .. 2-13..
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः .
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत .. 2-14..
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ .
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते .. 2-15..
नासतो विद्यते भावो नाभावो विद्यते सतः .
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः .. 2-16..
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् .
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति .. 2-17..
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः .
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत .. 2-18..
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् .
उभौ तौ न विजानीतो नायं हन्ति न हन्यते .. 2-19..
na jaayate mriyate vaa kadaacin
नायं भूत्वा भविता वा न भूयः .
अजो नित्यः शाश्वतोऽयं पुराणो
na hanyate hanyamaane "sariire .. 2-20..
वेदाविनाशिनं नित्यं य एनमजमव्ययम् .
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् .. 2-21..
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि .
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही .. 2-22..
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः .
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः .. 2-23..
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च .
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः .. 2-24..
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते .
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि .. 2-25..
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् .
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि .. 2-26..
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च .
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि .. 2-27..
avyaktaadiini bhuutaani vyaktamadhyaani bhaarata .
avyaktanidhanaanyeva tatra kaa paridevanaa .. 2-28..
आश्चर्यवत्पश्यति कश्चिदेन-
माश्चर्यवद्वदति तथैव चान्यः .
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् .. 2-29..
देही नित्यमवध्योऽयं देहे सर्वस्य भारत .
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि .. 2-30..
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि .
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते .. 2-31..
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् .
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् .. 2-32..
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि .
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि .. 2-33..
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् .
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते .. 2-34..
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः .
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् .. 2-35..
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः .
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् .. 2-36..
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् .
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः .. 2-37..
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ .
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि .. 2-38..
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु .
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि .. 2-39..
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते .
svalpamapyasya dharmasya traayate mahato bhayaat .. 2-40..
vyavasaayaatmikaa buddhirekeha kurunandana .
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् .. 2-41..
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः .
वेदवादरताः पार्थ नान्यदस्तीति वादिनः .. 2-42..
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् .
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति .. 2-43..
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् .
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते .. 2-44..
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन .
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् .. 2-45..
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके .
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः .. 2-46..
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन .
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि .. 2-47..
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय .
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते .. 2-48..
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय .
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः .. 2-49..
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते .
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् .. 2-50..
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः .
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् .. 2-51..
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति .
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च .. 2-52..
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला .
samaadhaavacalaa buddhistadaa yogamavaapsyasi .. 2-53..
arjuna uvaaca .
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव .
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् .. 2-54..
"sriibhagavaanuvaaca .
prajahaati yadaa kaamaansarvaanpaartha manogataan .
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते .. 2-55..
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः .
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते .. 2-56..
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् .
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता .. 2-57..
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः .
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता .. 2-58..
विषया विनिवर्तन्ते निराहारस्य देहिनः .
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते .. 2-59..
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः .
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः .. 2-60..
तानि सर्वाणि संयम्य युक्त आसीत मत्परः .
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता .. 2-61..
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते .
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते .. 2-62..
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः .
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति .. 2-63..
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् . ओर्वियुक्तैस्तु
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति .. 2-64..
प्रसादे सर्वदुःखानां हानिरस्योपजायते .
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते .. 2-65..
naasti buddhirayuktasya na caayuktasya bhaavanaa .
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् .. 2-66..
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते .
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि .. 2-67..
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः .
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता .. 2-68..
या निशा सर्वभूतानां तस्यां जागर्ति संयमी .
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः .. 2-69..
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् .
तद्वत्कामा यं प्रविशन्ति सर्वे
sa "saantimaapnoti na kaamakaamii .. 2-70..
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः .
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति .. 2-71..
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति .
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति .. 2-72..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः .. 2..
अथ तृतीयोऽध्यायः . कर्मयोगः
अर्जुन उवाच .
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन .
तत्किं कर्मणि घोरे मां नियोजयसि केशव .. 3-1..
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे .
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् .. 3-2..
श्रीभगवानुवाच .
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ .
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् .. 3-3..
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते .
न च संन्यसनादेव सिद्धिं समधिगच्छति .. 3-4..
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् .
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः .. 3-5..
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् .
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते .. 3-6..
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन .
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते .. 3-7..
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः .
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः .. 3-8..
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः .
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर .. 3-9..
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः .
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् .. 3-10..
देवान्भावयतानेन ते देवा भावयन्तु वः .
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ .. 3-11..
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः .
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः .. 3-12..
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः .
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् .. 3-13..
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः .
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः .. 3-14..
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् .
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् .. 3-15..
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः .
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति .. 3-16..
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः .
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते .. 3-17..
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन .
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः .. 3-18..
तस्मादसक्तः सततं कार्यं कर्म समाचर .
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः .. 3-19..
कर्मणैव हि संसिद्धिमास्थिता जनकादयः .
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि .. 3-20..
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः .
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते .. 3-21..
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन .
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि .. 3-22..
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः .
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 3-23..
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् .
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः .. 3-24..
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत .
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् .. 3-25..
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् .
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् .. 3-26..
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः .
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते .. 3-27..
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः .
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते .. 3-28..
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु .
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् .. 3-29..
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा .
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः .. 3-30..
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः .
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः .. 3-31..
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् .
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः .. 3-32..
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि .
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति .. 3-33..
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ .
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ .. 3-34..
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् .
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः .. 3-35..
अर्जुन उवाच .
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः .
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः .. 3-36..
श्रीभगवानुवाच .
काम एष क्रोध एष रजोगुणसमुद्भवः .
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् .. 3-37..
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च .
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् .. 3-38..
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा .
कामरूपेण कौन्तेय दुष्पूरेणानलेन च .. 3-39..
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते .
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् .. 3-40..
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ .
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् .. 3-41..
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः .
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः .. 3-42..
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना .
जहि शत्रुं महाबाहो कामरूपं दुरासदम् .. 3-43..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो नाम तृतीयोऽध्यायः .. 3..
अथ चतुर्थोऽध्यायः . ज्ञानकर्मसंन्यासयोगः
श्रीभगवानुवाच .
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् .
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् .. 4-1..
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः .
स कालेनेह महता योगो नष्टः परन्तप .. 4-2..
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः .
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् .. 4-3..
अर्जुन उवाच .
अपरं भवतो जन्म परं जन्म विवस्वतः .
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति .. 4-4..
"sriibhagavaanuvaaca .
bahuuni me vyatiitaani janmaani tava caarjuna .
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप .. 4-5..
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् .
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया .. 4-6..
yadaa yadaa hi dharmasya glaanirbhavati bhaarata .
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् .. 4-7..
परित्राणाय साधूनां विनाशाय च दुष्कृताम् .
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे .. 4-8..
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः .
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन .. 4-9..
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः .
बहवो ज्ञानतपसा पूता मद्भावमागताः .. 4-10..
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् .
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 4-11..
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः .
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा .. 4-12..
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः .
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् .. 4-13..
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा .
इति मां योऽभिजानाति कर्मभिर्न स बध्यते .. 4-14..
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः .
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् .. 4-15..
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः .
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् .. 4-16..
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः .
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः .. 4-17..
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः .
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् .. 4-18..
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः .
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः .. 4-19..
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः .
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः .. 4-20..
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः .
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् .. 4-21..
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः .
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते .. 4-22..
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः .
यज्ञायाचरतः कर्म समग्रं प्रविलीयते .. 4-23..
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् .
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना .. 4-24..
दैवमेवापरे यज्ञं योगिनः पर्युपासते .
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति .. 4-25..
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति .
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति .. 4-26..
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे .
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते .. 4-27..
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे .
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः .. 4-28..
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे .
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः .. 4-29..
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति .
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः .. 4-30..
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् .
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम .. 4-31..
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे .
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे .. 4-32..
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप .
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते .. 4-33..
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया .
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः .. 4-34..
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव .
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि .. 4-35.. वर् अशेषाणि
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः .
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि .. 4-36..
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन .
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा .. 4-37..
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते .
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति .. 4-38..
"sraddhaavaa~mllabhate ज्ञानं तत्परः संयतेन्द्रियः .
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति .. 4-39..
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति .
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः .. 4-40..
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् .
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय .. 4-41..
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः .
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत .. 4-42..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः .. 4..
अथ पञ्चमोऽध्यायः . संन्यासयोगः
अर्जुन उवाच .
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि .
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् .. 5-1..
श्रीभगवानुवाच .
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ .
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते .. 5-2..
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति .
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते .. 5-3..
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः .
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् .. 5-4..
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते .
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति .. 5-5..
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः .
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति .. 5-6..
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः .
sarvabhuutaatmabhuutaatmaa kurvannapi na lipyate .. 5-7..
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् .
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् .. 5-8..
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि .
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् .. 5-9..
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः .
lipyate na sa paapena padmapatramivaambhasaa .. 5-10..
kaayena manasaa buddhyaa kevalairindriyairapi .
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये .. 5-11..
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् .
अयुक्तः कामकारेण फले सक्तो निबध्यते .. 5-12..
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी .
navadvaare pure dehii naiva kurvanna kaarayan .. 5-13..
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः .
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते .. 5-14..
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः .
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः .. 5-15..
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः .
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् .. 5-16..
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः .
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः .. 5-17..
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि .
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः .. 5-18..
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः .
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः .. 5-19..
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् .
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः .. 5-20..
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् .
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते .. 5-21..
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते .
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः .. 5-22..
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् .
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः .. 5-23..
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः .
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति .. 5-24..
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः .
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः .. 5-25..
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् .
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् .. 5-26..
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः .
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ .. 5-27..
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः .
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः .. 5-28..
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् .
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति .. 5-29..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यासयोगो नाम पञ्चमोऽध्यायः .. 5..
अथ षष्ठोऽध्यायः . आत्मसंयमयोगः
श्रीभगवानुवाच .
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः .
स संन्यासी च योगी च न निरग्निर्न चाक्रियः .. 6-1..
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव .
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन .. 6-2..
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते .
योगारूढस्य तस्यैव शमः कारणमुच्यते .. 6-3..
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते .
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते .. 6-4..
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् .
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः .. 6-5..
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः .
anaatmanastu "satrutve vartetaatmaiva "satruvat .. 6-6..
जितात्मनः प्रशान्तस्य परमात्मा समाहितः .
शीतोष्णसुखदुःखेषु तथा मानापमानयोः .. 6-7..
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः .
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः .. 6-8..
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु .
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते .. 6-9..
योगी युञ्जीत सततमात्मानं रहसि स्थितः .
एकाकी यतचित्तात्मा निराशीरपरिग्रहः .. 6-10..
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः .
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् .. 6-11..
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः .
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये .. 6-12..
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः .
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् .. 6-13..
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः .
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः .. 6-14..
युञ्जन्नेवं सदात्मानं योगी नियतमानसः .
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति .. 6-15..
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः .
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन .. 6-16..
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु .
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा .. 6-17..
यदा विनियतं चित्तमात्मन्येवावतिष्ठते .
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा .. 6-18..
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता .
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः .. 6-19..
यत्रोपरमते चित्तं निरुद्धं योगसेवया .
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति .. 6-20..
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् .
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः .. 6-21..
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः .
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते .. 6-22..
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् .
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा .. 6-23..
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः .
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः .. 6-24..
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया .
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् .. 6-25..
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् .
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् .. 6-26..
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् .
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् .. 6-27..
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः .
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते .. 6-28..
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि .
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः .. 6-29..
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति .
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति .. 6-30..
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः .
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते .. 6-31..
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन .
सुखं वा यदि वा दुःखं स योगी परमो मतः .. 6-32..
अर्जुन उवाच .
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन .
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् .. 6-33..
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् .
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् .. 6-34..
श्रीभगवानुवाच .
असंशयं महाबाहो मनो दुर्निग्रहं चलम् .
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते .. 6-35..
असंयतात्मना योगो दुष्प्राप इति मे मतिः .
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः .. 6-36..
अर्जुन उवाच .
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः .
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति .. 6-37..
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति .
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि .. 6-38..
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः .
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते .. 6-39..
श्रीभगवानुवाच .
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते .
न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति .. 6-40..
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः .
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते .. 6-41..
athavaa yoginaameva kule bhavati dhiimataam .
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् .. 6-42..
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् .
यतते च ततो भूयः संसिद्धौ कुरुनन्दन .. 6-43..
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः .
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते .. 6-44..
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः .
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् .. 6-45..
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः .
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन .. 6-46..
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना .
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः .. 6-47..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः .. 6..
अथ सप्तमोऽध्यायः . ज्ञानविज्ञानयोगः
श्रीभगवानुवाच .
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः .
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु .. 7-1..
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः .
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते .. 7-2..
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये .
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः .. 7-3..
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च .
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा .. 7-4..
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् .
जीवभूतां महाबाहो ययेदं धार्यते जगत् .. 7-5..
एतद्योनीनि भूतानि सर्वाणीत्युपधारय .
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा .. 7-6..
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय .
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव .. 7-7..
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः .
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु .. 7-8..
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ .
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु .. 7-9..
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् .
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् .. 7-10..
बलं बलवतां चाहं कामरागविवर्जितम् .
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ .. 7-11..
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये .
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि .. 7-12..
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् .
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् .. 7-13..
दैवी ह्येषा गुणमयी मम माया दुरत्यया .
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते .. 7-14..
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः .
माययापहृतज्ञाना आसुरं भावमाश्रिताः .. 7-15..
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन .
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ .. 7-16..
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते .
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः .. 7-17..
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् .
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् .. 7-18..
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते .
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः .. 7-19..
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः .
तं तं नियममास्थाय प्रकृत्या नियताः स्वया .. 7-20..
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति .
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् .. 7-21..
sa tayaa "sraddhayaa yuktastasyaaraadhanamiihate .
लभते च ततः कामान्मयैव विहितान्हि तान् .. 7-22..
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् .
devaandevayajo yaanti madbhaktaa yaanti maamapi .. 7-23..
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः .
परं भावमजानन्तो ममाव्ययमनुत्तमम् .. 7-24..
नाहं प्रकाशः सर्वस्य योगमायासमावृतः .
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् .. 7-25..
वेदाहं समतीतानि वर्तमानानि चार्जुन .
भविष्याणि च भूतानि मां तु वेद न कश्चन .. 7-26..
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत .
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप .. 7-27..
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् .
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः .. 7-28..
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये .
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् .. 7-29..
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः .
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः .. 7-30..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः .. 7..
अथ अष्टमोऽध्यायः . अक्षरब्रह्मयोगः
अर्जुन उवाच .
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम .
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते .. 8-1..
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन .
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः .. 8-2..
श्रीभगवानुवाच .
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते .
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः .. 8-3..
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् .
अधियज्ञोऽहमेवात्र देहे देहभृतां वर .. 8-4..
antakaale ca maameva smaranmuktvaa kalevaram .
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः .. 8-5..
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् .
तं तमेवैति कौन्तेय सदा तद्भावभावितः .. 8-6..
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च .
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः .. 8-7.. ओर्संशयम्
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना .
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् .. 8-8..
कविं पुराणमनुशासितार-
मणोरणीयंसमनुस्मरेद्यः .
सर्वस्य धातारमचिन्त्यरूप-
मादित्यवर्णं तमसः परस्तात् .. 8-9..
प्रयाणकाले मनसाऽचलेन
bhaktyaa yukto yogabalena caiva .
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् .. 8-10..
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः .
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये .. 8-11..
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च .
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् .. 8-12..
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् .
यः प्रयाति त्यजन्देहं स याति परमां गतिम् .. 8-13..
अनन्यचेताः सततं यो मां स्मरति नित्यशः .
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः .. 8-14..
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् .
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः .. 8-15..
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन .
maamupetya tu kaunteya punarjanma na vidyate .. 8-16..
सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः .
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः .. 8-17..
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे .
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके .. 8-18..
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते .
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे .. 8-19..
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः .
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति .. 8-20..
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् .
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम .. 8-21..
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया .
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् .. 8-22..
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः .
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ .. 8-23..
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् .
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः .. 8-24..
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् .
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते .. 8-25..
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते .
एकया यात्यनावृत्तिमन्ययावर्तते पुनः .. 8-26..
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन .
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन .. 8-27..
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् .
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् .. 8-28..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः .. 8..
अथ नवमोऽध्यायः . राजविद्याराजगुह्ययोगः
श्रीभगवानुवाच .
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे .
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् .. 9-1..
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् .
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् .. 9-2..
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप .
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि .. 9-3..
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना .
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः .. 9-4..
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् .
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः .. 9-5..
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् .
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय .. 9-6..
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् .
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् .. 9-7..
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः .
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् .. 9-8..
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय .
उदासीनवदासीनमसक्तं तेषु कर्मसु .. 9-9..
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् .
हेतुनानेन कौन्तेय जगद्विपरिवर्तते .. 9-10..
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् .
परं भावमजानन्तो मम भूतमहेश्वरम् .. 9-11..
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः .
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः .. 9-12..
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः .
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् .. 9-13..
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः .
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते .. 9-14..
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते .
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् .. 9-15..
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् .
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् .. 9-16..
पिताहमस्य जगतो माता धाता पितामहः .
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च .. 9-17..
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् .
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् .. 9-18..
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च .
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन .. 9-19..
त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते .
ते पुण्यमासाद्य सुरेन्द्रलोक-
मश्नन्ति दिव्यान्दिवि देवभोगान् .. 9-20..
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति .
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते .. 9-21..
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते .
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् .. 9-22..
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः .
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् .. 9-23..
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च .
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते .. 9-24..
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः .
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् .. 9-25..
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति .
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः .. 9-26..
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् .
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् .. 9-27..
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः .
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि .. 9-28..
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः .
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् .. 9-29..
api cetsuduraacaaro bhajate maamananyabhaak .
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः .. 9-30..
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति .
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति .. 9-31..
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः .
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् .. 9-32..
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा .
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् .. 9-33..
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु .
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः .. 9-34..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः .. 9..
अथ दशमोऽध्यायः . विभूतियोगः
श्रीभगवानुवाच .
भूय एव महाबाहो शृणु मे परमं वचः .
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया .. 10-1..
न मे विदुः सुरगणाः प्रभवं न महर्षयः .
अहमादिर्हि देवानां महर्षीणां च सर्वशः .. 10-2..
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् .
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते .. 10-3..
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः .
सुखं दुःखं भवोऽभावो भयं चाभयमेव च .. 10-4..
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः .
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः .. 10-5..
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा .
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः .. 10-6..
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः .
सोऽविकम्पेन योगेन युज्यते नात्र संशयः .. 10-7..
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते .
इति मत्वा भजन्ते मां बुधा भावसमन्विताः .. 10-8..
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् .
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च .. 10-9..
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् .
ददामि बुद्धियोगं तं येन मामुपयान्ति ते .. 10-10..
तेषामेवानुकम्पार्थमहमज्ञानजं तमः .
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता .. 10-11..
अर्जुन उवाच .
परं ब्रह्म परं धाम पवित्रं परमं भवान् .
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् .. 10-12..
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा .
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे .. 10-13..
सर्वमेतदृतं मन्ये यन्मां वदसि केशव .
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः .. 10-14..
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम .
भूतभावन भूतेश देवदेव जगत्पते .. 10-15..
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः .
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि .. 10-16..
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् .
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया .. 10-17..
विस्तरेणात्मनो योगं विभूतिं च जनार्दन .
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् .. 10-18..
श्रीभगवानुवाच .
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः .
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे .. 10-19..
अहमात्मा गुडाकेश सर्वभूताशयस्थितः .
अहमादिश्च मध्यं च भूतानामन्त एव च .. 10-20..
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् .
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी .. 10-21..
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः .
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना .. 10-22..
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् .
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् .. 10-23..
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् .
सेनानीनामहं स्कन्दः सरसामस्मि सागरः .. 10-24..
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् .
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः .. 10-25..
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः .
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः .. 10-26..
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् .
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् .. 10-27..
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् .
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः .. 10-28..
अनन्तश्चास्मि नागानां वरुणो यादसामहम् .
पितॄणामर्यमा चास्मि यमः संयमतामहम् .. 10-29..
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् .
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् .. 10-30..
पवनः पवतामस्मि रामः शस्त्रभृतामहम् .
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी .. 10-31..
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन .
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् .. 10-32..
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च .
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः .. 10-33..
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् .
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा .. 10-34..
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् .
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः .. 10-35..
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् .
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् .. 10-36..
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः .
मुनीनामप्यहं व्यासः कवीनामुशना कविः .. 10-37..
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् .
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् .. 10-38..
यच्चापि सर्वभूतानां बीजं तदहमर्जुन .
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् .. 10-39..
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप .
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया .. 10-40..
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा .
तत्तदेवावगच्छ त्वं मम tejo.m.a"sasambhavam .. 10-41..
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन .
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् .. 10-42..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः .. 10..
अथैकादशोऽध्यायः . विश्वरूपदर्शनयोगः
अर्जुन उवाच .
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् .
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम .. 11-1..
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया .
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् .. 11-2..
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर .
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम .. 11-3..
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो .
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् .. 11-4..
श्रीभगवानुवाच .
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः .
नानाविधानि दिव्यानि नानावर्णाकृतीनि च .. 11-5..
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा .
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत .. 11-6..
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् .
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि .. 11-7..
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा .
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् .. 11-8..
सञ्जय उवाच .
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः .
दर्शयामास पार्थाय परमं रूपमैश्वरम् .. 11-9..
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् .
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् .. 11-10..
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् .
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् .. 11-11..
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता .
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः .. 11-12..
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा .
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा .. 11-13..
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः .
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत .. 11-14..
अर्जुन उवाच .
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान् .
ब्रह्माणमीशं कमलासनस्थ-
मृषींश्च सर्वानुरगांश्च दिव्यान् .. 11-15..
अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम् .
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप .. 11-16..
किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम् .
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्कद्युतिमप्रमेयम् .. 11-17..
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् .
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे .. 11-18..
अनादिमध्यान्तमनन्तवीर्य-
मनन्तबाहुं शशिसूर्यनेत्रम् .
पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम् .. 11-19..
द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः .
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् .. 11-20..
अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति .
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः .. 11-21..
rudraadityaa vasavo ye ca saadhyaa
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च .
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे .. 11-22..
रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम् .
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् .. 11-23..
नभःस्पृशं दीप्तमनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम् .
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो .. 11-24..
दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि .
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास .. 11-25..
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः .
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः .. 11-26..
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि .
केचिद्विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः .. 11-27..
यथा नदीनां बहवोऽम्बुवेगाः
samudramevaabhimukhaa dravanti .
tathaa tavaamii naralokaviiraa
विशन्ति वक्त्राण्यभिविज्वलन्ति .. 11-28..
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः .
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्त्राणि समृद्धवेगाः .. 11-29..
लेलिह्यसे ग्रसमानः समन्ताल्-
लोकान्समग्रान्वदनैर्ज्वलद्भिः .
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो .. 11-30..
aakhyaahi me ko bhavaanugraruupo
नमोऽस्तु ते देववर प्रसीद .
विज्ञातुमिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम् .. 11-31..
श्रीभगवानुवाच .
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्समाहर्तुमिह प्रवृत्तः .
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः .. 11-32..
तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् .
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् .. 11-33..
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् .
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् .. 11-34..
सञ्जय उवाच .
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी .
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य .. 11-35..
अर्जुन उवाच .
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च .
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः .. 11-36..
kasmaacca te na nameranmahaatman
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे .
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत्तत्परं यत् .. 11-37..
त्वमादिदेवः पुरुषः पुराण-
स्त्वमस्य विश्वस्य परं निधानम् .
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप .. 11-38..
वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च .
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते .. 11-39..
नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व .
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः .. 11-40..
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति .
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि .. 11-41..
यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु .
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् .. 11-42..
पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् .
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव .. 11-43..
तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् .
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् .. 11-44..
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे .
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास .. 11-45..
किरीटिनं गदिनं चक्रहस्तं
इच्छामि त्वां द्रष्टुमहं तथैव .
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते .. 11-46..
श्रीभगवानुवाच .
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात् .
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम् .. 11-47..
न वेदयज्ञाध्ययनैर्न दानै-
र्न च क्रियाभिर्न तपोभिरुग्रैः .
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर .. 11-48..
मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् .
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य .. 11-49..
सञ्जय उवाच .
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः .
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा .. 11-50..
अर्जुन उवाच .
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन .
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः .. 11-51..
श्रीभगवानुवाच .
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम .
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः .. 11-52..
नाहं वेदैर्न तपसा न दानेन न चेज्यया .
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा .. 11-53..
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन .
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप .. 11-54..
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः .
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव .. 11-55..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः .. 11..
अथ द्वादशोऽध्यायः . भक्तियोगः
अर्जुन उवाच .
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते .
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः .. 12-1..
श्रीभगवानुवाच .
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते .
श्रद्धया परयोपेताः ते मे युक्ततमा मताः .. 12-2..
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते .
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् .. 12-3..
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः .
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः .. 12-4..
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् .
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते .. 12-5..
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः .
अनन्येनैव योगेन मां ध्यायन्त उपासते .. 12-6..
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् .
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् .. 12-7..
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय .
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः .. 12-8..
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् .
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय .. 12-9..
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव .
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि .. 12-10..
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः .
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् .. 12-11..
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते .
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् .. 12-12..
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च .
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी .. 12-13..
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः .
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः .. 12-14..
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः .
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः .. 12-15..
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः .
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः .. 12-16..
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति .
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः .. 12-17..
समः शत्रौ च मित्रे च तथा मानापमानयोः .
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः .. 12-18..
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् .
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः .. 12-19..
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते .
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः .. 12-20..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः .. 12..
अथ त्रयोदशोऽध्यायः . क्षेत्रक्षेत्रज्ञविभागयोगः
अर्जुन उवाच .
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च .
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव .. 13-1..
श्रीभगवानुवाच .
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते .
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः .. 13-2..
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत .
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम .. 13-3..
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् .
स च यो यत्प्रभावश्च तत्समासेन मे शृणु .. 13-4..
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् .
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः .. 13-5..
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च .
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः .. 13-6..
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः .
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् .. 13-7..
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् .
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः .. 13-8..
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च .
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् .. 13-9..
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु .
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु .. 13-10..
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी .
विविक्तदेशसेवित्वमरतिर्जनसंसदि .. 13-11..
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् .
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा .. 13-12..
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते .
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते .. 13-13..
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् .
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति .. 13-14..
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् .
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च .. 13-15..
बहिरन्तश्च भूतानामचरं चरमेव च .
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् .. 13-16..
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् .
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च .. 13-17..
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते .
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् .. 13-18..
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः .
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते .. 13-19..
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि .
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् .. 13-20..
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते .
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते .. 13-21..
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् .
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु .. 13-22..
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः .
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः .. 13-23..
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह .
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते .. 13-24..
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना .
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे .. 13-25..
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते .
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः .. 13-26..
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् .
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ .. 13-27..
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् .
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति .. 13-28..
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् .
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् .. 13-29..
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः .
यः पश्यति तथात्मानमकर्तारं स पश्यति .. 13-30..
यदा भूतपृथग्भावमेकस्थमनुपश्यति .
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा .. 13-31..
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः .
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते .. 13-32..
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते .
sarvatraavasthito dehe tathaatmaa nopalipyate .. 13-33..
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः .
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत .. 13-34..
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा .
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् .. 13-35..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः .. 13..
अथ चतुर्दशोऽध्यायः . गुणत्रयविभागयोगः
श्रीभगवानुवाच .
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् .
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः .. 14-1..
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः .
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च .. 14-2..
मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् .
सम्भवः सर्वभूतानां ततो भवति भारत .. 14-3..
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः .
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता .. 14-4..
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः .
nibadhnanti mahaabaaho dehe dehinamavyayam .. 14-5..
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् .
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ .. 14-6..
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् .
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् .. 14-7..
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् .
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत .. 14-8..
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत .
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत .. 14-9..
रजस्तमश्चाभिभूय सत्त्वं भवति भारत .
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा .. 14-10..
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते .
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत .. 14-11..
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा .
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ .. 14-12..
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च .
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन .. 14-13..
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् .
तदोत्तमविदां लोकानमलान्प्रतिपद्यते .. 14-14..
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते .
तथा प्रलीनस्तमसि मूढयोनिषु जायते .. 14-15..
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् .
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् .. 14-16..
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च .
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च .. 14-17..
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः .
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः .. 14-18..
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति .
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति .. 14-19..
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् .
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते .. 14-20..
अर्जुन उवाच .
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो .
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते .. 14-21..
श्रीभगवानुवाच .
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव .
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति .. 14-22..
उदासीनवदासीनो गुणैर्यो न विचाल्यते .
गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते .. 14-23..
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः .
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः .. 14-24..
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः .
सर्वारम्भपरित्यागी गुणातीतः स उच्यते .. 14-25..
मां च योऽव्यभिचारेण भक्तियोगेन सेवते .
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते .. 14-26..
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च .
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च .. 14-27..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः .. 14..
अथ पञ्चदशोऽध्यायः . पुरुषोत्तमयोगः
श्रीभगवानुवाच .
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् .
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् .. 15-1..
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः .
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके .. 15-2..
न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा .
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा .. 15-3..
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः .
तमेव चाद्यं पुरुषं प्रपद्ये .
यतः प्रवृत्तिः प्रसृता पुराणी .. 15-4..
निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः .
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-
र्गच्छन्त्यमूढाः पदमव्ययं तत् .. 15-5..
न तद्भासयते सूर्यो न शशाङ्को न पावकः .
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम .. 15-6..
ममैवांशो जीवलोके जीवभूतः सनातनः .
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति .. 15-7..
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः .
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् .. 15-8..
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च .
अधिष्ठाय मनश्चायं विषयानुपसेवते .. 15-9..
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् .
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः .. 15-10..
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् .
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः .. 15-11..
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् .
yaccandramasi yaccaagnau tattejo viddhi maamakam .. 15-12..
गामाविश्य च भूतानि धारयाम्यहमोजसा .
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः .. 15-13..
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः .
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् .. 15-14..
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च .
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् .. 15-15..
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च .
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते .. 15-16..
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः .
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः .. 15-17..
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः .
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः .. 15-18..
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् .
स सर्वविद्भजति मां सर्वभावेन भारत .. 15-19..
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ .
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत .. 15-20..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः .. 15..
अथ षोडशोऽध्यायः . दैवासुरसम्पद्विभागयोगः
श्रीभगवानुवाच .
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः .
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् .. 16-1..
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् .
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् .. 16-2..
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता .
भवन्ति सम्पदं दैवीमभिजातस्य भारत .. 16-3..
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च .
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् .. 16-4..
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता .
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव .. 16-5..
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च .
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु .. 16-6..
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः .
न शौचं नापि चाचारो न सत्यं तेषु विद्यते .. 16-7..
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् .
अपरस्परसम्भूतं किमन्यत्कामहइतुकम् .. 16-8..
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः .
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः .. 16-9..
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः .
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः .. 16-10..
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः .
कामोपभोगपरमा एतावदिति निश्चिताः .. 16-11..
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः .
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् .. 16-12..
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् .
इदमस्तीदमपि मे भविष्यति पुनर्धनम् .. 16-13..
असौ मया हतः शत्रुर्हनिष्ये चापरानपि .
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी .. 16-14..
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया .
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः .. 16-15..
अनेकचित्तविभ्रान्ता मोहजालसमावृताः .
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ .. 16-16..
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः .
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् .. 16-17..
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः .
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः .. 16-18..
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् .
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु .. 16-19..
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि .
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् .. 16-20..
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः .
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् .. 16-21..
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः .
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् .. 16-22..
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः .
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् .. 16-23..
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ .
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि .. 16-24..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः .. 16..
अथ सप्तदशोऽध्यायः . श्रद्धात्रयविभागयोगः
अर्जुन उवाच .
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः .
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः .. 17-1..
श्रीभगवानुवाच .
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा .
सात्त्विकी राजसी चैव तामसी चेति तां शृणु .. 17-2..
sattvaanuruupaa sarvasya "sraddhaa bhavati bhaarata .
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः .. 17-3..
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः .
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः .. 17-4..
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः .
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः .. 17-5..
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः .
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् .. 17-6..
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः .
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु .. 17-7..
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः .
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः .. 17-8..
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः .
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः .. 17-9..
यातयामं गतरसं पूति पर्युषितं च यत् .
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् .. 17-10..
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते .
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः .. 17-11..
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् .
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् .. 17-12..
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् .
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते .. 17-13..
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् .
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते .. 17-14..
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् .
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते .. 17-15..
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः .
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते .. 17-16..
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः .
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते .. 17-17..
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् .
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् .. 17-18..
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः .
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् .. 17-19..
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे .
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् .. 17-20..
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः .
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् .. 17-21..
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते .
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् .. 17-22..
ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः .
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा .. 17-23..
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः .
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् .. 17-24..
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः .
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः .. 17-25..
sadbhaave saadhubhaave ca sadityetatprayujyate .
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते .. 17-26..
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते .
कर्म चैव तदर्थीयं सदित्येवाभिधीयते .. 17-27..
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् .
asadityucyate paartha na ca tatpretya no iha .. 17-28..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः .. 17..
अथाष्टादशोऽध्यायः . मोक्षसंन्यासयोगः
अर्जुन उवाच .
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् .
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन .. 18-1..
श्रीभगवानुवाच .
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः .
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः .. 18-2..
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः .
यज्ञदानतपःकर्म न त्याज्यमिति चापरे .. 18-3..
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम .
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः .. 18-4..
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् .
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् .. 18-5..
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च .
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् .. 18-6..
नियतस्य तु संन्यासः कर्मणो नोपपद्यते .
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः .. 18-7..
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् .
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् .. 18-8..
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन .
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः .. 18-9..
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते .
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः .. 18-10..
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः .
yastu karmaphalatyaagii sa tyaagiityabhidhiiyate .. 18-11..
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् .
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् .. 18-12..
पञ्चैतानि महाबाहो कारणानि निबोध मे .
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् .. 18-13..
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् .
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् .. 18-14..
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः .
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः .. 18-15..
तत्रैवं सति कर्तारमात्मानं केवलं तु यः .
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः .. 18-16..
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते .
हत्वाऽपि स imaa~mllokaanna हन्ति न निबध्यते .. 18-17..
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना .
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः .. 18-18..
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः .
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि .. 18-19..
सर्वभूतेषु येनैकं भावमव्ययमीक्षते .
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् .. 18-20..
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् .
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् .. 18-21..
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहइतुकम् .
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् .. 18-22..
नियतं सङ्गरहितमरागद्वेषतः कृतम् .
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते .. 18-23..
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः .
क्रियते बहुलायासं तद्राजसमुदाहृतम् .. 18-24..
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् .
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते .. 18-25..
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः .
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते .. 18-26..
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः .
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः .. 18-27..
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः .
विषादी दीर्घसूत्री च कर्ता तामस उच्यते .. 18-28..
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु .
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय .. 18-29..
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये .
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी .. 18-30..
यया धर्ममधर्मं च कार्यं चाकार्यमेव च .
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी .. 18-31..
अधर्मं धर्ममिति या मन्यते तमसावृता .
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी .. 18-32..
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः .
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी .. 18-33..
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन .
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी .. 18-34..
यया स्वप्नं भयं शोकं विषादं मदमेव च .
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी .. 18-35..
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ .
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति .. 18-36..
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् .
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् .. 18-37..
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् .
परिणामे विषमिव तत्सुखं राजसं स्मृतम् .. 18-38..
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः .
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् .. 18-39..
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः .
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः .. 18-40..
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप .
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः .. 18-41..
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च .
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् .. 18-42..
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् .
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् .. 18-43..
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् .
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् .. 18-44..
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः .
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु .. 18-45..
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् .
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः .. 18-46..
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् .
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् .. 18-47..
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् .
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः .. 18-48..
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः .
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति .. 18-49..
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे .
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा .. 18-50..
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च .
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च .. 18-51..
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः .
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः .. 18-52..
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् .
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते .. 18-53..
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति .
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् .. 18-54..
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः .
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् .. 18-55..
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः .
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् .. 18-56..
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः .
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव .. 18-57..
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि .
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि .. 18-58..
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे .
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति .. 18-59..
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा .
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् .. 18-60..
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति .
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया .. 18-61..
तमेव शरणं गच्छ सर्वभावेन भारत .
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् .. 18-62..
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया .
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु .. 18-63..
सर्वगुह्यतमं भूयः शृणु मे परमं वचः .
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् .. 18-64..
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु .
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे .. 18-65..
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज .
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः .. 18-66..
इदं ते नातपस्काय नाभक्ताय कदाचन .
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति .. 18-67..
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति .
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः .. 18-68..
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः .
भविता न च मे तस्मादन्यः प्रियतरो भुवि .. 18-69..
अध्येष्यते च य इमं धर्म्यं संवादमावयोः .
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः .. 18-70..
श्रद्धावाननसूयश्च शृणुयादपि यो नरः .
सोऽपि मुक्तः "subhaa~mllokaanpraapnuyaatpu.nyakarma.naam .. 18-71..
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा .
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय .. 18-72..
अर्जुन उवाच .
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत .
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव .. 18-73..
सञ्जय उवाच .
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः .
संवादमिममश्रौषमद्भुतं रोमहर्षणम् .. 18-74..
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् .
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् .. 18-75..
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् .
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः .. 18-76..
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः .
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः .. 18-77..
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः .
tatra "sriirvijayo bhuutirdhruvaa niitirmatirmama .. 18-78..
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः .. 18..
ओं
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् .
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् .
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् .
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ..