पूर्वम्: ३।२।८७
अनन्तरम्: ३।२।८९
 
सूत्रम्
बहुलं छन्दसि॥ ३।२।८८
काशिका-वृत्तिः
बहुलं छन्दसि ३।२।८८

पूर्वेण नियमादप्राप्तः क्विप् प्रत्ययः विधीयते। छन्दसि विषये उपपदन्तरेष्वपि हन्तेर् बहुलं क्विप् प्रत्ययो भवति। मतृहा सप्तमं नरकं व्रजेत्। पितृहा। न च भवति। मातृघातः। पितृघातः।
न्यासः
बहुलं छन्दसि। , ३।२।८८