पूर्वम्: ४।१।११८
अनन्तरम्: ४।१।१२०
 
सूत्रम्
ढक् च मण्डूकात्॥ ४।१।११९
काशिका-वृत्तिः
ठक् च मण्डूकात् ४।१।११९

मण्डूकशब्दातपत्ये ढक् प्रत्ययो भवति। चकारातण् च वा। तेन त्रैरूप्यं भवति। माण्डूकेयः, माण्डूकः, माण्डूकिः।
न्यासः
ढक्च मण्डूकात्। , ४।१।११९

बाल-मनोरमा
ढक् च मण्डूकात् ११०६, ४।१।११९

अन्यथा शैवः शैविरित्यादिः स्यात्, ढक् च। मण्डूको नाम ऋषिः पक्षे इञिति। पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः।