पूर्वम्: ४।२।१७
अनन्तरम्: ४।२।१९
 
सूत्रम्
उदश्वितोऽन्यतरस्याम्॥ ४।२।१८
काशिका-वृत्तिः
उदश्वितो ऽन्यतरस्याम् ४।२।१९

उदश्विच्छब्दात् सप्तमीसमर्थात् संस्कृतं भक्षाः इत् येतस्मिन्नर्थे अन्यतरस्यां ठक् प्रत्ययो भवति, पक्षे यथाप्राप्तमण् भवति। औदश्वित्कम्, औदश्वितम्।
न्यासः
उद�इआतोऽन्यतरस्याम्। , ४।२।१८

"{ओदस्वित्यम् इति मु।पाठः} औद()इआत्कम्" इति। "इसुसुक्तान्तात् कः" ७।३।५१
बाल-मनोरमा
उद�इआतोऽन्यतरस्याम् १२०१, ४।२।१८

उद()इआतो। ठक्स्यादिति। शेषपूरणमिदम्। उक्तविषये उद()इआच्छब्दाट्ठग्वा स्यादित्यर्थः।