पूर्वम्: ४।३।१८
अनन्तरम्: ४।३।२०
 
सूत्रम्
छन्दसि ठञ्॥ ४।३।१९
काशिका-वृत्तिः
छन्दसि ठञ् ४।३।१९

वर्षशब्दात् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ठको ऽपवादः। स्वरे भेदः। नभश्च अभस्यश्च वार्षिकावृतू।
न्यासः
छन्दसि छञ्। , ४।३।१९