पूर्वम्: ४।४।११०
अनन्तरम्: ४।४।११२
 
सूत्रम्
वेशन्तहिमवद्भ्यामण्॥ ४।४।१११
काशिका-वृत्तिः
वेशन्तहिमवद्भ्याम् अण् ४।४।११२

वेशन्तशब्दाद् धिमवच्छशब्दाच् च अण् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः वैशन्तीभ्यः स्वाहा। हैमवतीभ्यः स्वाहा।
न्यासः
वेशन्तहिमवद्भ्यामण्। , ४।४।१११