पूर्वम्: ४।४।१११
अनन्तरम्: ४।४।११३
 
सूत्रम्
स्रोतसो विभाषा ड्यड्ड्यौ॥ ४।४।११२
काशिका-वृत्तिः
स्रोतसो विभाषा ड्यड्ड्यौ ४।४।११३

स्रोतःशब्दाद् विभाषा ड्यत् द्य इत्येतौ प्रत्ययौ भवतः तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः। पक्षे सो ऽपि भवति। स्रोतसि भवः स्रोत्यः। स्रोतस्यः। ड्यड्ड्ययोः स्वरे विशेषः।
न्यासः
रुआओतसो विभाषा ह्रड्ड�औ। , ४।४।११२

ड()ड()ड()योः स्वरे विशेषः। ड()ति हि सति "तित् स्वरितम्" ६।१।१७९ इत्यन्तस्वरितः स्यात्, ड()ए तु प्रत्ययस्वरेणान्तोदात्तत्वं भवति॥