पूर्वम्: ४।४।१३४
अनन्तरम्: ४।४।१३६
 
सूत्रम्
मतौ च॥ ४।४।१३५
काशिका-वृत्तिः
मतौ च ४।४।१३६

मत्वर्थे च सहस्रशब्दात् घः प्रत्ययो भवति। सहस्रम् अस्य विद्यते सहस्रियः। तपःसहस्राभ्यां विनीनी ५।२।१०१, अण् च ५।२।१०२ इत्यस्य अपवादः।
न्यासः
मतौ च। , ४।४।१३५

शब्दे कार्यासम्भवात् मतुप्()शब्देन मत्वर्थो लक्ष्यत इत्याह---"मत्वर्थे" इत्यादि। मत्वर्थे च प्र प्रथमासमर्थादस्त्युपाधिकात् प्रत्ययो विज्ञायत इत्याह-- "सहरुआमस्य विद्यते" इति॥