पूर्वम्: ४।४।६८
अनन्तरम्: ४।४।७०
 
सूत्रम्
तत्र नियुक्तः॥ ४।४।६९
काशिका-वृत्तिः
तत्र नियुक्तः ४।४।६९

तत्र इति सप्तमीसमर्थान् नियुक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। नियुक्तः आधिकृतो व्यापारितः इत्यर्थः। शुल्कशालायां नियुक्तः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। दौवारिकः।
न्यासः
तत्र नियुक्तः। , ४।४।६९

अथ "नियुक्तः" (४।४।६६) इति वत्र्तमाने पुनर्नियुक्तग्रहणं कस्मात् क्रियते? अर्थभेदात्। न तस्य ह्रकव्यभिचारलक्षणो नित्यभावोऽर्थः। अस्य तु ततोऽन्य एवार्थो यदाह-- "नियुतोऽधिकृतः" इत्यादि॥
बाल-मनोरमा
तत्र नियुक्तः १६००, ४।४।६९

तत्र नियुक्तः। अस्मिन्नर्थे सप्तम्यन्ताट्ठक् स्यादित्यर्थः। नियुक्तः=अधिकृतः। संरक्षणादौ प्रेरित इति यावत्। आकरिक इति। आकरो रत्नाद्युद्भवस्थानम्।

तत्त्व-बोधिनी
तत्र नियुक्तः १२३१, ४।४।६९

आकरिक इति। "खनिः स्त्रियामाकरः स्या"दित्यमरः।