पूर्वम्: ४।४।७४
अनन्तरम्: ४।४।७६
 
सूत्रम्
प्राग्घिताद्यत्॥ ४।४।७५
काशिका-वृत्तिः
प्राग् घिताद् यत् ४।४।७५

तस्मै हितम् ५।१।५ इति वक्ष्यति। प्रागेतस्माद् धितसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामो यत् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति
लघु-सिद्धान्त-कौमुदी
प्राग्घिताद्यत् ११३३, ४।४।७५

तस्मै हितमित्यतः प्राग् यदधिक्रियते॥
न्यासः
प्राग्घिताद्यत्। , ४।४।७५

बाल-मनोरमा
प्राग्घिताद्यत् १६०६, ४।४।७५

अथ प्राग्घितीयप्रकरणं निरूप्यते--प्राग्घिताद्यत्। हितशब्दस्तद्धटितसूत्रपरः तदाह--तस्यै हितमिति।