पूर्वम्: ६।१।२२
अनन्तरम्: ६।१।२४
 
सूत्रम्
स्त्यः प्रपूर्वस्य॥ ६।१।२३
काशिका-वृत्तिः
स्त्यः प्रपूर्वस्य ६।१।२३

निष्ठायाम् इति वर्तते, संप्रसारणम् इति च। स्फी इत्येतन् न स्वर्यते। स्त्यै ष्ट्यै शब्दसंघातयोः। द्वयोरप्येतयोः धात्वोः स्त्यारूपमापन्नयोः सामान्येन ग्रहणम्। स्त्या इत्यस्य प्रपूर्वस्य धातोर् निष्ठायां परतः सम्प्रसारणं भवति। प्रस्तीतः। प्रस्तीतवान्। सम्प्रसारणे कृते यण्वत्त्वं विहतम् इति। निष्ठानत्वं न भवति। प्रस्त्यो ऽन्यतरस्याम् ८।२।५४ इति तु पक्षे मकारः क्रियते। प्रस्तीमः प्रस्तीमवान्। प्रपूर्वस्य इति किम्? संस्त्यानः। संस्त्यानवान्। प्रस्त्यः इत्येव सिद्धे पूर्वग्रहणम् इह अपि य्था स्यात्, प्रसंस्तीतः, प्रस्ंस्तीतवान्। तत् कथं प्रपूर्वस्य इति षष्ठ्यर्थे बहुव्रीहिः? प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वः तदवयवस्य स्त्यः इति व्यधिकरणे षष्ठ्यौ। तत्र प्रसंस्तीतः इत्यत्र अपि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति।
न्यासः
स्त्यः प्रपूर्वस्य। , ६।१।२३

"सामान्येन ग्रहणम्()" ति। द्वयोरप्यात्त्वे कृते पूर्वस्य "धात्वादेः षः सः ६।१।६२ इति सत्वे समानत्वाद्रूपस्य। लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।३) च नेहोपतदिष्ठते; उभयोलक्षिणिकत्वात्()। अथात्र--"संयोगादेरातो धातोर्यण्वतः" (८।२।४३) इति निष्ठानत्वं कस्मान्न भवति? इत्यत आह--"सम्प्रसारणे" इत्यादि। न त्वस्य पूर्वत्रासिद्धत्वात्? पूर्वं सम्प्रसारणं क्रियत इति, तत्र कृते च यण्वत्ता नास्तीति नत्वं न भवति। "प्रस्त्य इत्येवं सिद्धे" इति। ननु चैवमुच्यमाने प्रशब्दस्यापि सम्प्रसारणं स्यात्(), ततश्च प्रस्तीत इति रूपं स्यात्(), तत्? किमुच्यते--प्रस्त्य इत्येवं सिद्ध इति? "अनन्त्यविकारेऽन्त्यसदेशस्य" (व्या।प।६३) इति न भवत्येष दोष इति मन्यते। "इहापि यथा स्यात्()" इति। कस्मात्? पुनर्न प्राप्नोति? संशब्देन व्यवहितत्वात्()। किं पूर्वग्रहणे क्रियमाणे शब्दार्थं एव तथाविदो भवति येनात्रापि भवति? अथ ग्रन्थाधिक्यादर्थाधिक्यं सूचयतीत्याभिप्रायेणाह--"तत्? कथम्()" इति। प्रथमकल्पं दर्शन्नाह--"प्रपूर्वस्य" इति। "षष्ठ()र्थे बहुव्रीहिः" इति। पूर्वशब्दोऽयमवयववचन इति षष्ठ()र्थे बहुव्रीहिर्भवति। अवयववाचिनि पूर्वशब्दे धातुरन्यपदार्थो नोपपद्यते। न हि धातोः प्रशब्दोऽयमवयवो भवति, अपि तु धातूपसर्गसमुदायस्य। तस्मात्? स एवान्यपदार्थो युक्त इत्याह--"प्रः पूर्वो यस्य" इत्यादि। "तदवयवस्य" इति। तस्यावयवस्तदवयव इति षष्ठीसमासः। तच्छब्देन धातूपसर्गसमुदायः परामृश्यते। "व्यधिकरणषष्ठ्यौ" इति। "प्रपूर्वस्य" इति। स्त्यावयवापेक्षया योऽयमवयवावयविसम्बन्धस्तत्र षष्ठी, "स्त्यः" इत्येषा तु यणवयवापेक्षया यः सम्बन्धस्तत्र। तेन भिन्नाभिदेयत्वात्? "सत्यः", "प्रवूर्वस्य" इति व्यधिकरणे षष्ठ्यौ। स्यादेवम्(), प्रसंस्तीत इत्यत्र प्रपूर्वसमुदायावयवः स्त्याशब्दो न सम्भवति इत्यत आह--"तत्र" इत्यादि॥
बाल-मनोरमा
स्त्यः प्रपूर्वस्य ८४०, ६।१।२३

स्त्यः प्रपूर्वस्य। "स्त्यै"इत्यस्य कृताऽ‌ऽत्वस्य "स्त्य" इति षष्ठ()न्तम्। "ष्यङः संप्रसारण"मित्यतः संप्रसारणमिति, "स्फाय स्फी"त्यतो निष्ठायामिति चानुवर्तते। तदाह-- प्रादित्यादि। संप्रसारणे पूर्वरूपे "हलः" इति दीर्घे प्रस्ती- त इति स्थिते--