पूर्वम्: ६।४।१५९
अनन्तरम्: ६।४।१६१
 
सूत्रम्
ज्यादादीयसः॥ ६।४।१६०
काशिका-वृत्तिः
ज्यादादीयसः ६।४।१६०

ज्यदुत्तरस्य ईयसः आकार आदेशो भवति। ज्यायान्। लोपस्य यिटा व्यवहितत्वातातित्युच्यते। लोपे हि सति अकृद्यकार इति दीर्घत्वेन ज्यायानिति सिध्यति।
लघु-सिद्धान्त-कौमुदी
ज्यादादीयसः १२२९, ६।४।१६०

आदेः परस्य। ज्यायान्॥
न्यासः
ज्यादादीयसः। , ६।४।१६०

"ज्यायान्()" इति। "प्रशस्यस्य श्रः" ५।३।६० "ज्य च" ५।३।६१ इति ज्यादेशः। "लोपस्य यिट्? च" इयादि। यद्यत्र लोपो यिटा न व्यवधीयते तदा तेनैव ज्यायानित्येतत्? सिद्ध्यतीति कृत्वाऽ‌ऽदिति नोच्येतेत्यभिप्रायः। कथं पुनरादित्यनुच्यमाने लोपेन सिद्धयति? इत्यत आह--"लोपे हि सति" इत्यादि। अथ दीर्घोच्चारणं किमर्थम्(), यावतान्तरतम्यादेव दीर्घस्य दीर्घ एव भविष्यति? नैतदस्ति; न हि "भाव्यमानोऽण्? सवर्णान्? न गृह्णाति" (व्या।प।३५) इति॥
बाल-मनोरमा
ज्यादादीयसः , ६।४।१६०

ज्यादादीयसः। ज्यात्--आदितिच्छेदः। ज्यात् परस्य ईयस आकारः स्यादित्यर्थः। अन्तादेशत्वे प्राप्ते आह--आदेः परस्येति।