अम्बाष्टकम् अथवा नवरत्नमञ्जरी

अम्बाष्टकम् अथवा नवरत्नमञ्जरी

चेटीभवन्निखिलखेटीकदम्बतरुवाटीषु नाकपटली- var वनवाटीषु कोटीरचारुतरकोटीमणीकिरणकोटीकरम्बितपदा । पाटीरगन्धिकुचशाटीकवित्वपरिपाटीमगाधिपसुता घोटीकुलादधिकधाटीमुदारमुखवीटीरसेन तनुताम् ॥ १॥ कूलातिगामिभयतूलावलीज्वलनकीला निजस्तुतिविधौ कोलाहलक्षपितकालामरीकुशलकीलालपोषणनभः । var कलशकीलाल स्थूला कुचे जलदनीला कचे कलितलीला कदम्बविपिने शूलायुधप्रणतिशीला विभातु हृदि शैलाधिराजतनया ॥ २॥ var भवतु यत्राशयो लगति तन्नागजा वसतु कुत्रापि निस्तुलशुका var तत्रागजा सुत्रामकालमुखसत्राशनप्रकरसुत्राणकारिचरणा । छत्रानिलातिरयपत्राभिरामगुणमित्रामरीसमवधूः कुत्रासहन्मणिविचित्राकृतिः स्फुरितपुत्रादिदाननिपुणा ॥ ३॥ द्वैपायनप्रभृतिशापायुधत्रिदिवसोपानधूलिचरणा पापापहस्वमनुजापानुलीनजनतापापनोदनिपुणा । नीपालया सुरभिधूपालिका दुरितकूपादुदञ्चयतु मां var सुरभुधूपालका रूपाभिका शिखरिभूपालवंशमणिदीपायिता भगवती ॥ ४॥ याऽऽलीभिरात्मतनुतालीसकृत्प्रियकपालीषु खेलति भव- var भय- व्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्मुनिवरा । बालीभृति श्रवसि तालीदलं वहति यालीकशोभितिलका var यालिका साऽऽलीकरोतु मम काली मनः स्वपदनालीकसेवनविधौ ॥ ५॥ न्यङ्काकरे वपुषि कङ्कालरक्तपुषि कङ्कादिपक्षिविषये var पक्षविषये त्वं कामनामयसि किं कारणं हृदयपङ्कारिमेहि गिरिजाम् । शङ्काशिलानिशितटङ्कायमानपदसङ्काशमानसुमनो- झङ्कारिमानततिमङ्कानुपेतशशिसङ्काशिवक्त्रकमलाम् ॥ ६॥ कम्बावतीसमविडुम्बा गलेन नवतुम्बाभवीणसविधा शं बाहुलेयशशिबिम्बाभिराममुखसम्बाधितस्तनभरा । var बिम्बाधरा अम्बा कुरङ्गमदजम्बालरोचिरिह लम्बालका दिशतु मे var रह बिम्बाधरा विनतशम्बायुधादिनिकुरुम्बा कदम्बविपिने ॥ ७॥ इन्धानकीरमणिबन्धा भवे हृदयबन्धावतीव रसिका सन्धावती भुवनसन्धारणेऽप्यमृतसिन्धावुदारनिलया । गन्धानुभानमुहुरन्धालिवीतकचबन्धा समर्पयतु मे शं धाम भानुमपि सन्धानमाशु पदसन्धानमप्यगसुता ॥ ८॥ var भानुमतिसन्धा इति श्रीमच्छङ्कराचार्यविरचितमम्बाष्टकं सम्पूर्णम् ॥ Encoded and proofread by Usha Rani Sanka usharani.sanka at gmail.coM Independently entered and proofread by Sunder Hattangadi. This stotra is also known by different names. It is called ashvadhATistutiH based on ᳚the metre used for these verses as translated as cadence of hooves of horses, meaning that Mother Nature's gait is not slow placed, nor hurrying, but rhythmic and rational. So the chanters are requested to know each word, hence they are painfully cleaved, blend it with the other and then rythmically chant. Then only you can listen to its beauty.᳚ as commented by late Desiraju H. Rao. It is called devI praNavashlokI stutiH or dashashlokI because there are 10 verses in some of the versions. In addition, some add three more to it complicating the issue to the ire of scholars! The 13 verse text is available in a telugu book Devi Ashwadhati Kalidasa Kruthi posted on archive.org https://archive.org/details/deviashwadhatika019271mbp . Those who read/understand Telugu should provide additional information. This is also referred to be composed by Kalidasa or Shankaracharya. Both were known to have simpler construction in their compositions compared to this composition above. Due to its reference as composed by Shankaracharya in some places, the colophone includes the attribute. The original text was entered by Santhi spasumarthi at yahoo.coM which is given as devIpraNavashlokIstutI. It will be removed after additional confirmation. The following verses were added and number 2 and 12 have some commonality. दासायमानसुमहासाकदम्बवनवासाकुसुम्बसुमनो वासाविपञ्चिकृतरासाविधूय मधुमासारविन्दमधुरा कासारसूनततिभाषाभिरामतनुरासारशीतकरुणा- नासामणिप्रवरवासाशिवातिमिरमासादयेदुपरतिम् ॥ जम्भारिकुम्भिपृथुकुम्भापहासिकुचसम्भाव्यहारलतिका रम्भाकरीन्द्रकरडिम्भापहोरुगतिदिम्बानुरञ्जितपदा शम्भावुदारपरिकुम्भाङ्कुरत्पुळकडम्भानुरागपिशुना कम्भासुराभरणगुम्भासदादिशतु शम्भासुरप्रहरणा ॥ दाक्षायणी दनुजशिक्षाविधौ विततदीक्षा मनोहरगुणा भिक्षाळिनो नटनवीक्षाविनोदमुखि दक्षाध्वरप्रहरणा वीक्षां विदेहि मयि दक्षा स्वकीयजनपक्षाविपक्षविमुखी यक्षेशसेवितनिराक्षेपशक्तिजयलक्ष्म्यावदानकलना ॥ वन्दारुलोकवरसन्धायनी विमलकुन्दावदातरदना वृन्दारवृन्दमणिवृन्दारविन्दमकरन्दाभिषिक्तचरणा मन्दानिलाकलितमन्दारदामभिरमन्दारदाममकुटा मन्दाकिनीजवनबिन्दानवाजमरविन्दासना दिशतु मे ॥
% Text title            : ambAShTakam
% File name             : ambAShTakam.itx
% itxtitle              : ambAShTakam athavA navaratnamanjarI (shaNkarAchAryavirachitam, kAlidAsavirachitam)
% engtitle              : ambAShTakam
% Category              : devii, shankarAchArya, pArvatI, devI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Usha Rani Sanka usharani.sanka at gmail.coM, Sunder Hattangadi
% Proofread by          : Usha Rani Sanka, Sunder Hattangadi, PSA Easwaran
% Description/comments  : This is also attributed to Kalidasa or Vivekananda by some. It is difficult to prove the authorship.
% Indexextra            : (Telugu)
% Latest update         : December 23, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org