पूर्वम्: ६।२।१३०
अनन्तरम्: ६।२।१३२
 
सूत्रम्
पुत्रः पुंभ्यः॥ ६।२।१३१
काशिका-वृत्तिः
पुत्रः पुम्भ्यः ६।२।१३२

पुत्रशब्दः पुंशब्देभ्य उत्तरस् तत्पुरुषे आद्युदत्तो भवति। कौनटिपुत्रः। दामकपुत्रः। माहिषकपुत्रः। पुत्रः इति किम्? कौनटिमातुलः। पुम्भ्यः इति किम्? गार्गीपुत्रः। वात्सीपुत्रः।
न्यासः
पुत्रः पुम्भ्यः। , ६।२।१३१

"कौनटिपुत्रः" इति। पुत्रशब्द उक्तस्वरहः। कुनटस्यापत्यं कौनटिः, तेनायमाद्युदात्तः। दामकमाहिषकशब्दावपि कन्नन्तावाद्युदात्तौ। "गार्गीपुत्रः, वात्सीपुत्रः" इति। गार्गयवात्स्यशब्दाभ्याम्? "यञश्च" ४।१।१६ इति ङीप्()। तेन गार्गीवात्सीशब्दौ ञित्स्वरेणाद्युदातौ। सर्वत्रा()स्मस्तत्पुरुषाधिकारे प्रत्युदाहरणे "समासस्य" ६।१।२१७ इत्यन्तोदात्तत्वं वेदितव्यम्()॥