पूर्वम्: ६।४।१७०
अनन्तरम्: ६।४।१७२
 
सूत्रम्
ब्राह्मोअजातौ॥ ६।४।१७१
काशिका-वृत्तिः
ब्राह्मो ऽजातौ ६।४।१७१

योगविभागो ऽत्र क्रियते। ब्राह्मः इत्येतदपत्याधिकारे ऽपि सामर्थ्यादपत्यादन्यत्राणि टिलोपार्थं निपात्यते। ब्राह्मो गर्भः। ब्राह्ममस्त्रम्। ब्राह्मं हविः। ततः अजातौ। अपत्ये इत्येव। अपत्ये आतावणि ब्रह्मणष् टिलोपो न भवति। ब्रह्मणो ऽपत्यं ब्राह्मणः। अपत्ये इत्येव, ब्राह्मी ओषधिः।
न्यासः
ब्राआहृओऽजातौ। , ६।४।१७१

यद्येतदेकमेव सूत्रं स्यात् ततो निममार्थ वा स्मात्()? विध्यर्थं वा? यद्यपत्य इति वत्र्तते, ततोऽनन्तर सूत्रेणैव प्रकृतिभावे प्रतिषिद्धे "नस्तद्धिते" ६।४।१४४ इति टिलोपः सिद्ध्यत्येव, सिद्धे सत्येतन्नियमार्थ भविष्यति--"अजातावेवापत्यार्थे यथा स्यात्()" इति। तथा च "तस्येदम्()" ४।३।१२० इत्यणि विहिते ब्राआहृओ गर्भः, ब्राआहृमस्त्रम्(), ब्राआहृं हविः, ब्राआहृई ओषधिरिति न सिद्ध्यति; अपत्याणोऽभावात्()। अथापत्य इति निवृत्तम्(), ततो विध्यर्थमेव भविष्यति। अपत्ये हि पूर्वसूत्रेण प्रकृतिबावः प्रतिषिद्धः, ततश्च "अन्()" ६।४।१६७ इति इति प्रकृतिभावे प्राप्तेऽजातो ब्राआहृ इत्येतट्टिलोपार्थं निपात्यते। एवञ्च विध्यर्थेऽस्मिन्? सिद्धम्---ब्राआहृओ गर्भः, ब्राआहृणस्त्रम्(), ब्राआहृं हविरिति; ब्राहृण इयं ब्राआहृई ओषदिरित्येतत्तु न सिद्ध्येत्; "अजातौ" इति प्रतिषेधात्()। अपत्ये जातौ च "न मपूर्वोऽपत्येऽवर्मणः" ६।४।१७) इति प्रकृतिभावे प्रतिषिद्धे सति "नस्तद्धिते"६।४।१४४ इति भवति टिलोपः--ब्राआहृओ नारद इति, तथेहापि स्यात्()--ब्राहृणोऽपत्यमिति ब्राआहृण इति। एवमेकयोगे दोषप्रसङ्गमभिवीक्ष्य तत्? परिजिहीर्षुराह--"य#ओगविभाघोऽत्र क्रियते" इति। योगविभागे सति यदि "अपत्ये" इत्यनुवृत्तेरपत्य एव टिलोपो निपात्यते, पूर्ववत्? सिद्धे सति नियमार्थमेव निपातनं स्यात्(), ततश्च स दोषस्तदवस्थ एव स्यात्(), यः प्राङनियमपक्षे उक्तः। तथा च योगविभागकरणमनर्थकं स्यात्()। तस्मादपत्याधिकारोऽपि योगविभागकरणसामथ्र्यादपत्यादन्यतर "ब्राआह्मः" इत्येतन्निपात्यते। एवमनपत्येऽपि "ब्राआह्मः" इति निपातनात्? "ब्राआहृओ गर्भः, ब्राआहृस्त्रम्(), ब्राआहृ हविरित्येतत्? सिद्ध्यति। ततः "अजातौ" इत्ययं द्वितीयो योगः। "न मपूर्वोऽपत्येऽवर्मणः" ६।४।१७० इति प्रकृतिभावे प्रतिषिद्धे यः "नस्तद्धिते" ६।४।१४४ इति टिलोपः, स मा भूदित्येवमर्थोऽपत्य इत्येवेति। एतेनास्मिन्द्वितीये योगे "अपत्ये" इत्यनुवर्तत इत्याचष्टे। "अजातौ" इति च प्रसज्यप्रतिषेधोऽयम्()। तत्र जातेरपत्यार्थेन सम्बन्धः, नञ्सतु भवतिना। तमेवार्थं वृत्तौ दर्शयन्नाह--"अपत्ये जातावणि ब्राआहृण इति लोपो न भवति" इति। जातिविशिष्टे।पत्ये विवक्षितेऽणि परतो ब्राआहृण इत्यत्र टिलोपो न भवतीत्यर्थः। अपत्य इत्येव--"ब्राहृओ ओषधिः" इति। प्रत्युदाहणव्याजेन योगविभागे जातिमात्रविवक्ष्यां ब्राआहृई ओषधिरित्येतदपि सिद्धं भवतीति दर्शयति॥
बाल-मनोरमा
ब्राआहृओ[ऽ]जातौ ११४२, ६।४।१७१

ब्राआहृओ जातौ। ब्राहृन्शब्दादपत्ये अणि "न मपूर्वोऽपत्ये" इति प्रकृतिभावनिषेधो जातावेवेत्यर्थः फलति। तथा सति ब्राहृणो।ञपत्यं ब्राआहृणैति जातिविशेषे न सिध्येत्,"न मपूर्वः" इति प्रकृतिभावनिषेधे सति "नस्तद्धिते" इति टिलोपस्य दुर्वारत्वात्। किंच ब्राहृआ देवता अस्य ब्राआहृं हविरिति न सिध्येत्, "न मपूर्वं" इति प्रकृतिभावनिषेधस्य जातावेवेति नियमितत्वेन अनिति प्रकृतिभावाट्टिलोपाऽसंभवात्। अत आह--योगविभाग इति। "ब्राआहृ" इत्येकं सूत्रम्। तत्र "इनण्यनपत्ये" इत्यतोऽनपत्येऽणीत्यनुवर्तते। तदाह--ब्राआहृ इति निपात्यते अनपत्ये।ञणीति। तथाच ब्राहृन्शब्दादनपत्येऽणि अनिति प्रकृतिबावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति--ब्राआहृं हविरिति। ब्राहृआ देवता अस्येति विग्रहः। "सास्य देवते"त्यण्। ततो जाताविति। ततो="ब्राआहृ" इति सूत्रात्पृथगेव, जाताविति सूत्रं कर्तव्यमित्यर्थः। इह "न मपूर्वोऽपत्येऽवर्मणः" इति सूत्रादपत्ये इति, "प्रकृत्यैका"जित्यतः प्रकृत्येति चानुवर्तते। तदाह--अपत्ये जाताविति। ब्राआहृण इति। ब्राहृणः सकाशात्सजातीयायां भार्यायामुत्पन्न इत्यर्थः। योगविभागस्त्वयं भाष्ये स्पष्टः।

तत्त्व-बोधिनी
ब्राआहृओ[ऽ]जातौ ९५०, ६।४।१७१

ब्राआहृओ जातौ। योगविभागोऽत्रेति। एकयोगत्वे त्वारम्भसामथ्र्यादनपत्ये जातौ "ब्राआहृई"त्यात्राऽप्राप्तटिलोपसिद्धावपि "ब्राआहृण"इति न सिद्ध्()येत्। "अन्िति प्रकृतिभावस्य "न मपूर्वोऽपत्ये"इति निषेधाट्टिलोपस्य दुर्वारत्वात्। किंच अजातौ ब्राआहृमित्यादि न सिद्ध्येत्, "अन्" इति प्रकृतिभावस्य दुर्वारत्वादिति भावः#ः। ब्राआहृ इति। इह "अपत्ये"इति न संबध्यते, अन्यथा निपातनमिदं व्यर्थं स्यात्, "न मपूर्वे"ति प्रकृतिभावनिषेधाट्टिलोपसिद्धेरित्याशयेनाह---अनपत्येऽणीति। ब्राआहृमिति। "ब्राआहृओ मुहूर्तः", "ब्राआहृऋ स्थालीपाकः"इत्याद्यप्युदाहरणम्। नन्वेवमपि ब्राआहृणो न सिध्यति, "न मपूर्वः"इति प्रकृतिबावनिषेधादपत्येऽणि "नस्तद्धिते"इति टिलोपप्रवृत्तरत आह---जाताविति। इह मण्डूकप्लुत्या "अपत्ये"इत्यनुवर्तते, "न" इति च। तदेतदाह---अपत्ये जातावित्यादिना। अयमत्रार्थः--"अपत्ये जातौ ब्राआहृणशब्दे टिलोपो न भवती"ति। केचिदिह "अजातौ"इति छित्त्वा "जातौ न भवती"ति व्याचक्षते। तस्मिस्तु व्याख्याने "ने"ति नानुवर्तनीयम्। जातौ किम्()। ब्राआहृओ नारदः।