पूर्वम्: ८।१।१६
अनन्तरम्: ८।१।१८
 
सूत्रम्
पदात्॥ ८।१।१७
काशिका-वृत्तिः
पदात् ८।१।१७

पदातित्ययम् अधिकारः प्राक् कुत्सने च सुप्यगोत्रादौ ८।१।६९ इत्येतस्मात्। यदिति ऊर्ध्वम् अनुक्रमिष्यामः पदातित्येवं तद् देदितव्यम्। वक्ष्यति आमन्त्रितस्य च ८।१।१९। आमन्त्रितस्य पदात् परस्य अनुदात्तादेशो भवति इति। पचसि देवदत्त। पदातिति किम्? देवदत्त पचसि।
न्यासः
पदात्?। , ८।१।१७

"प्राक्? कुत्सने च सुप्यगोत्रादौ" इत्यादि। कुत एतत्()? अत्र केचिदाहुः--""सुपि" ८।१।६९ इति येयं सप्तमी तथा "पदात्()" इत्यस्याः पञ्चम्या निमित्तभावस्य बाधितत्वान्नोत्सहते प्रवर्त्तितुम्(), अतो बाध्यते पञ्चस्या निमित्तभावः" इति, एतच्चायुक्तम्(); न हि सप्तमीपञ्चम्योर्निमित्तत्वे सत्याश्रीयमाणे कश्चिद्विरोधः। तत्रैवमभिसम्बन्धः स्यात्()--पदात परं यत्तिङन्तं कुत्सनवाचिनि सुबन्ते परतस्तस्मिन्निहन्यत इति, ततश्चेहैव स्यात्()--देवदत्तः पचति पूतीति, इह तु न स्यात्()--पचति पूतीति। किञ्च "चनचिदिवगोत्रादितद्धिताभ्रेडितेध्वगतेः" ८।१।५७ इत्यत्रापि पदादित्यस्यानुवृत्तिर्न स्यात्()। सप्तम्या "पदात्()" इत्यस्याः पञ्चम्याः बाधितत्वात्(); ततश्च निद्यातार्थमेव सूत्रे स्यात्()। चनादिप्रयोगे सति विज्ञायेत--तस्मादिति। अतोऽधिकाराणां प्रवृत्तिनिवृत्ती भवत इति समाधेयम्()। अथ वा--पदादिस्येतत्? प्रतिषेधेन सम्बद्धम्()। अतः "कुत्सने" ८।१।६९ इत्यतर प्रतिषेधे निवृत्ते "पदात्()" इत्येतदपि निवत्र्तते॥
तत्त्व-बोधिनी
पदात् ३५५, ८।१।१७

पदात्। "कुत्सने च सुप्यगोत्रादौ"इत्यतः प्रागयमधिकारः। यदि तु "कपत्सने च सुपी"त्यत्रापि पदादित्यनुवर्तते, तदा "देवदत्तः पचति पूति"त्यत्रैव निघातः स्यान्न तु "पचति पूती"त्यत्र।