पूर्वम्: ८।१।३३
अनन्तरम्: ८।१।३५
 
सूत्रम्
हि च॥ ८।१।३४
काशिका-वृत्तिः
हि च ८।१।३४

हि इत्यनेन युक्तं तिङन्तम् अप्रातिलोम्ये नानुदात्तं भवति। स हि कुरु। स हि पच। स हि पठ। अप्रातिलोम्ये इत्येव, स हि कूज वृषल, इदानीं ज्ञास्यसि जाल्म।
न्यासः
हि च। , ८।१।३४

चकारोऽप्रातिलोभ्य इत्यस्यानुकर्षणार्थः। "स हि कुरु, स हि पच" इति। हिशब्दोऽत्रावधारणे, हेतौ वा वत्र्तते। प्रत्युदाहरणे त्वमर्धे॥
न्यासः
नहो धः। , ८।१।३४

"उपानत्()" इति। "णह बन्धने" (धा।पा।११६६) क्विप्(), "नहिवृति" ६।३।११५ इत्यादिना दीर्घः। एवं परीणत्()" इति। अत्र णत्वं तु "उपसर्गादसमासेऽपि, ८।४।१४ इत्यादिना। प्रक्रियालाघवार्थं दकारे विधातव्ये धकारविधानम्()--नद्धेत्यत्र "झषस्तथोर्धोऽधः" ८।२।४० इति धत्वं यथा स्यादित्येवमर्थम्()। दकारे हि तन्न स्यात्(), दकारस्याझष्त्वात्()। "रदाभ्यां निष्ठातो नः" ८।२।४२ इत्येवमर्थं च, नकारो यथा न स्यादिति॥