पूर्वम्: ८।१।६५
अनन्तरम्: ८।१।६७
 
सूत्रम्
यद्वृत्तान्नित्यं॥ ८।१।६६
काशिका-वृत्तिः
यद्वृत्तान् नित्यम् ८।१।६६

प्रथमा, छन्दसि इति निवृत्तम्। निघातप्रतिषेध इत्येव। यदो वृत्तं यद्वृत्तम्। यत्र पदे यच्छब्दो वर्तते तत्सर्वं यद्वृत्तम्। इह वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्। डतरडतमौ च प्रत्ययौ इत्येतन् न अश्रीयते। तस्माद् यद् वृत्तादुत्तरं तिङन्तं नानुदात्तम् भवति नित्यम्। यो भुङ्क्ते। यं भोजयति। येन भुङ्क्ते। यस्मै ददाति। यत्कामास्ते जुहुमः। यद्रियङ् वायुर्वाति यद् वायुः पवते। पञ्चमीनिर्देशे ऽप्यत्र व्यवहिते कार्यमिष्यते। याथाकाम्ये वेति वक्तव्यम्। यत्र क्वचन यजन्ते।
न्यासः
यद्?वृत्तान्नित्यम्?। , ८।१।६६

"प्रथमा छन्दसीति च निवृत्तम्()" इति। तयोर्विभाषाग्रहणेन सम्बद्धत्वात्()। तस्य चेह नित्यग्रहणेन निवर्त्तितत्वात्()। अतस्तन्निवत्तौ तत्सम्बद्धयोरपि निवृत्तिर्भवति। वृत्तशब्दोऽयमिहाधिकरणसाधनम्()--वत्र्तते तस्मिन्निति वृत्तम्(); वृतेरकर्मकत्वात्? "क्तोऽधिकरणे च" ३।४।७६ इत्यातदिनाऽधिकरणे क्तः। तत्पुनरधिकरणं पदाधिकारात्? पदमेव विज्ञायते, इत्याह--"यत्र पदे यच्छब्दो वत्र्तते" इत्यादि। यदि यद्()वृत्तमित्यधिकरणे क्तः, तर्हि "अधिकरणवाचिना च" (२।२।१३) इति प्रतिषेधात्? षष्ठीसमासो न प्रवत्र्तते? अत एव निपातनात्? समास इत्यदोषः। "एतन्नाश्रीयते" इति। यद्येतदाश्रीयेत, "यत्कामास्ते जुहुमः" इत्यादौ न स्यादिति भावः। कथं पुनरत्र परिभाषा शक्या नाश्रयितुम्()? वक्तव्यमेवैतत्()--इह परिभाषा न भवतीति। "ददाति जुहुमः" इति। अभ्यस्तानामादिः" ६।१।१८३ इत्युभयमप्येतदाद्युदात्तम्()। "यत्कामाः" इति। यस्मिन्? काम एषामिति बहुव्रीहिः। "यद्र()ङ्()" इति पदम्? यदञ्चतीति "ऋत्विक्()" ३।२।५९ इत्यादिना क्विन्(), "अनिदिताम्()" ६।४।२४ इत्यनुनासिकलोपः, हल्ङ्यादिलोपः, "उगिदचाम्()" ७।१।७० इति तुम्(), संयोगान्तलोपः, विष्वग्देवयोः" ६।३।९१ इत्यद्र()आदेशः, क्विन्प्रत्ययस्य कुः" ८।२।६२। "वाति" इति। "वा गतिगन्धनयोः" (धा।पा।१०५०), अदादित्वाच्छपो लुक्()। धातुस्वरेणाद्युदात्तमेतत्()। "पवते" इति। "पूङ पवने" (धा।पा।९६६) एतदपि पूर्ववदाद्युदात्तम्()। अत ङित्त्वाल्लसार्वधातुकस्यानुदात्तत्वे कृते धातुस्वर एव भवति। ननु च यद्वृत्तादिति पञ्चमीनिर्देशोऽयम्(), यत्कामस्ते जुहमः--इत्यादिषु चोदाहरणेषु त इत्यादिना पदेन व्यवधानम्(), अतो निर्देष्टग्रहणस्यानन्तर्यार्थत्वादिह निघातप्रतिषेधेन भवितव्यम्()? इत्याह--"पञ्चमीनिर्देशेऽप्त्र व्यवहितेऽपि कार्यमिष्यते" ["व्यवहिते" इत्येव--काशिका] इचि एतच्चोत्तरसूत्रे ज्ञापयिष्यते॥