श्री भगवान् कालसहस्रनामस्तोत्रम्

श्री भगवान् कालसहस्रनामस्तोत्रम्

विरचयिता पं. जलाली कौल जियालालः अथ श्री कालसहस्रनामामुखम् । इदं श्री कालसहस्रनाम सर्व कालवादिनां कल्याणार्थे विरचितं अस्य नित्यपाठेन पाठकस्य भक्तस्य ईप्सिताभिलाषः सिद्ध्यते । कालवादिनः कालभक्ताश्च कालपूजाविषये सुपरिचिताः । आङ्गलभाषायां प्रकाशनीयाया मद्रचनाया अध्ययनेन कालवादिनां मतं स्पष्टं ज्ञायते ॥ श्री कालो भीषणरूपधरो भयङ्करो महाकालो नितान्तं जीवस्यान्तकर इति एतादृश्येन भावेन कदापि न दृष्टव्यो न च मन्तव्यः । श्रीकालस्य द्वे रूपे । भौतिकमभौतिकञ्च । द्रव्यात्मकमद्रव्यात्मकञ्च ॥ भौतिकं स्पष्टम् । अभौतिकं मार्गितव्यम् । अन्तानन्त्यमस्य भौतिकं रूपं गुणञ्च । कालो हि जगत्कर्ता जगद्भर्ता जगद्धर्ता इति । हर्तृ शब्देन सर्वनाशो वा मूलनाशो न विद्यते । केवलविकारो विकारस्य विकारो निरन्तरं विकारः प्रस्तूयते । एतद्भौतिकस्थूलरूपम् ॥ अस्थूलं सत्यम् । अनन्तानन्त्यमभौतिकं रूपम् । तदेव ज्ञातव्यं परिमार्गितव्यञ्च । स एव ईश्वरो यन्ता नियन्ता स्वशक्तिं खं धृत्वा पञ्चभूतानि पञ्चतत्त्वानि प्रयुनक्ति । विपर्ययविकारः पुनर्विपरिणामे विलीयति । तदुद्भवनम् । उद्भवनं सृष्टिरुच्यते । वस्तुतो विकार उद्गीयते । अभौतिकं नित्यं सत्यं विकारहीनं शान्तिमयं सुखानन्दरूपं कालयोगिनां शाश्वतालयं यं प्राप्य कालभक्तो न निवर्तते किन्तु तत्रैव रमते स्वेच्छया वर्तते च ॥ तं भगवन्तं कालमाद्यमध्यान्तरहितं देवं दिव्यात्मशक्तिं मनसा ध्यात्वा सर्वकालभक्तानां कालवादिनां च हितार्थं एतन्नाम सहस्रपाठेन प्रार्थये इति । जलाली निवास, निवेदकः । करणनगर-श्रीनगरतः । जलाली कौल जियालालः । अथ श्रीकालसहस्रनाम प्रारभ्यते ॥ कालोऽहं अस्य श्रीकालनामाष्टोत्तरसहस्रस्य अनन्त ऋषिः, अनुष्टुप् छन्दः, अक्षरात्मा देवता । द्रव्यं बीजं। खं शक्तिः, सर्वमूलं कीलकम् । आत्मनों वाङ्मनःकायोपार्जितमननिवारणार्थ भगवान् कालप्रीत्यर्थे अमुककामनासिद्धयर्थं पाठे होमे वा विनियोगः ॥ अथ न्यासः - कालोऽहं अङ्गुष्ठाभ्यां नमः इत्यादि ॥ अथ प्राणायामः । कालोऽहमिति मन्त्रेण ॥ अथ ध्यानम् - किरीटिनं चक्रधरं चतुर्भुजन्त्रिलोचनमक्षधरं सपात्रकम् । द्रव्यात्मकं शून्यमयं परात्परं नमामिकालं वरदं प्रसन्नमम् ॥ अथ गायत्री - द्रव्यात्मकाय विद्महे । खमात्मकाय धीमहि । तन्नः सर्वव्यापकः प्रचोदयात् ॥ अथ पाठः - ॐ कालोऽहं कालकालोऽहं कालरूपः कलात्मकः । कलनात्मककालज्ञः केवलः कालनायकः ॥ १॥ चिदानन्दक्रियाज्ञानमिच्छाशक्तिस्वरूपकः । एकानेकोऽद्वयो नित्यो बुद्ध्याऽपरिमितोऽमितः ॥ २॥ अनाद्यानन्तकूटस्थः पुराणः पुरुषोत्तमः । शाश्वतः शाश्वतानन्दः कैवल्योऽकेवलोऽकुलः ॥ ३॥ जगदीश्वर सूत्रात्मा वेदात्मा श्रुतिपारगः । कर्ताऽभोक्ता सदासाक्षी विधाता परमेश्वरः ॥ ४॥ त्रिकालस्थूलरूपज्ञस्त्रिकालभ्रमकारकः । प्रथमः प्रथमशब्दः स्वप्रकाशः प्रकाशमान् ॥ ५॥ चराचरमयोऽमायी सततं मुनिचिन्तितः । एकरूपो बृहद्रूपः सरूपो रूपवर्जितः ॥ ६॥ सर्वशक्तिमयदेवः सर्वात्मा सर्वतोमुखः । परमः परमानन्दः सर्वेशः सर्वभावनः ॥ ७॥ गोपस्थो गोचरो गुप्तो गोपनीयो गुहाशयः । सर्वत्र सर्वगः सर्वः सुगमो दुर्गमोऽगमः ॥ ८॥ श्रीस्तुतः श्रीधरः श्रीदः शरणागतवत्सलः । सर्वसिद्धिप्रदः शक्तो विशिष्टनवसिद्धिदः ॥ ९॥ आधिव्याधिहरईशस्तापत्रयनिवारकः । भक्तानां परमोपायः सुखानन्दः सुखार्णवः ॥ १०॥ हेमवर्णश्चतुर्बाहुस्त्रिनेत्रा विशदप्रभः । पीताम्बरः श्वेतवासा कस्तूरीकुङ्कुमप्रियः ॥ ११॥ ज्ञानेश्वरो ज्ञानगम्यो ज्ञानविज्ञानचेतनः । ज्ञानाकारो ज्ञानमूर्ति ज्ञानाज्ञानपरोऽपरः ॥ १२॥ योगेन्द्रो योगिराट् योगी योगिनां शाश्वतालयः । कोमलः कुन्तलः कान्तः कामदः कामकारकः ॥ १३॥ निर्ममो निष्क्रियोऽनन्तो निर्विकारो विकारकृत् । निष्कलो निस्पृहो मेध्यो निष्प्रपञ्चो निरास्पदः ॥ १४॥ सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् । अखिलो निखिलानन्दो बुद्धिदो बुद्धिसत्तमः ॥ १५॥ सर्वश्रेष्ठगुणोपेतः कामाचारः समन्ततः । प्रवीणः कोविदः प्राज्ञः सर्वमङ्गलमङ्गलः ॥ १६॥ निरालम्बो निरावासो निराभासो निराश्रयः । निरातङ्को निराकामो निराधारो निराकुलः ॥ १७॥ जगत्कर्ता जगद्भर्ता जगद्धर्ता जगत्पतिः । जगत् त्राता जगच्छास्ता जगद्बन्धुर्जगत्पिता ॥ १८॥ जितेन्द्रियो जितप्राणः सर्वाग्र्यः सर्वनायकः । सर्वकामप्रदः कामः पूर्णकामः परन्तपः ॥ १९॥ श्वासोच्छ्वासगतिर्यन्ता प्राणायामी पुरातनः । पञ्चप्राणपतिप्राणः प्राणदः प्राणवल्लभः ॥ २०॥ अमूर्तोमूर्तिमान्मूर्तिस्तुरीयस्तमसःपरः । अजेयः सर्वजिज्जेता अक्षरात्मा क्षयोऽक्षयः ॥ २१॥ स्वरव्यञ्जनवर्णात्मा शब्दो वाक्यं रसामृतम् । वाक्पटुर्मूकवाचालो निपुणः कुशलोऽक्षमः ॥ २२॥ अजरो निर्जरोऽमर्त्यः सदास्थायी सनातनः । अमरो विजरो भौमो नित्ययुक्तो निरञ्जनः ॥ २३॥ भीष्मरूपधरो घोरः सर्वविघ्नविनाशनः । समुखो दुर्मुखो धीरः शोकसङ्कटहारकः ॥ २४॥ मन्त्रज्ञो यन्त्रतन्त्रज्ञः सर्वशास्त्रविदांवरः । श्रुतिवेदाङ्गनिर्माता निगमागमदर्शनम् ॥ २५॥ अलोको लोकपालेशो लौकिको लोकनन्दनः । नियन्ताऽसङ्ख्यलोकानां सलोको लोकवर्जितः ॥ २६॥ विश्वेश्वरो विश्वजीवो विश्वनेत्रो विशाम्पतिः । पूतात्मा पूतकृत्पुण्यः पुण्यशीलः परावरः ॥ २७॥ भूधरो भूपति भूमा भरतो भारतेश्वरः । अल्पो हिमालयो विन्ध्यो जलस्थलविभाजकः ॥ २८॥ अन्तानन्तो विशिष्टेष्टो जीवजन्तुनमस्कृतः । सदातुष्टः सदाशान्तः सदातृप्तः सदार्चितः ॥ २९॥ महावीरो महेष्वासो महापूरुषपूर्वजः । महादेहो महाबाहुर्महज्ज्योतिर्महद्यशः ॥ ३०॥ महासीनो महाचित्तो महासत्त्वो महातपः । महानन्दो महाकायो महद्योनिर्महद्बलम् ॥ ३१॥ सत्यसङ्कल्पमारूपः सत्यकामो विभूषकः । सत्यदेवः सत्यशीलः सत्यरूपः सुदर्शनः ॥ ३२॥ भूतस्थः सर्वभूतात्मा प्रत्यक्षोऽव्यक्तितः पृथक् । धीमयोऽसाध्यसम्भाव्यः सत्यसन्धो महाजनः ॥ ३३॥ परन्ततत्त्वं परंज्ञानं परंश्रेयः परम्प्रभः । परंसत्यं परन्धाम परंशान्तिः परम्पदम् ॥ ३४॥ अणुरात्मा विराटात्मा सर्व्यव्यापी प्रबोधकः । अन्तस्थः परमाकाशश्चिदाकाशनिवस्थितः ॥ ३५॥ स्वयञ्जीवः स्वयम्बीजं स्वयमात्मा स्वयंरतः । स्वयंस्त्रष्टा स्वयम्भर्ता स्वयंविपरिणामकः ॥ ३६॥ त्रुटिः काष्ठा लवो यामः पलं प्रहरो दिनं निशा । पक्षो मासो ऋतुर्वर्षं कल्पो वेलान्तरं युगम् ॥ ३७॥ स्वतन्त्रोऽनायत्तः स्वैरी आत्मतन्त्रोऽपरायतः । सकलं सकलानन्दः परानन्दः परोदयः ॥ ३८॥ कामेशः कर्मठोऽकर्ता पूर्णगर्भः कृषीवलः । स्वयङ्कर्मा स्वयम्भोक्ता स्वयन्द्रष्टा स्वयम्मयः ॥ ३९॥ भूतेश्वरो भूतयोनिर्गुहाचारो गुहास्थितः । सर्वाश्चर्यमयाश्चर्यं सर्वलोकप्रियङ्करः ॥ ४०॥ सुलभो दुर्लभोऽलभ्यः सबलो दुर्बलो बली । अबला बालिका बाला प्रबलः पुरुषः पुमान् ॥ ४१॥ याचको धनवान् दीनो निर्धनो वसुमानृणी । प्रार्थकः प्रार्थना भिक्षा भिक्षुस्त्यागी बहुप्रदः ॥ ४२॥ कठोरः कर्कशो रूक्षो दुरावासो दुरासदः । समस्तम्लेच्छदुष्टघ्नः कृतघ्नाहितध्वंसकः ॥ ४३॥ निस्सङ्गो निष्पदोऽपादः प्राप्योऽप्राप्यश्चलोऽचलः । शक्तिदः कीर्तिदोऽधीशोऽलक्ष्यो लक्ष्यः सुलक्षणः ॥ ४४॥ करणं कारणं कर्म कर्माकर्मप्रवर्तकः । बिबुधाग्रचरो ज्ञाता कार्मो मानसगोचरः ॥ ४५॥ शब्दाशब्दमयोनादः शब्दातीतो रवात्मकः । प्रकाशो दीप्तिर्भातेजः प्रभातीतः प्रदीप्तिमान् ॥ ४६॥ अमोघवचनो व्योम लोकमण्डलयोजकः । त्रपिष्टो ललितोऽसक्तः स्वच्छन्दो विश्वमोहनः ॥ ४७॥ भक्तानांसुलभावाप्तिः श्रद्धास्तिक्यविवर्धकः । मोहको लोभनं लुभ्यः स्निग्धमुग्धोऽतिसुन्दरः ॥ ४८॥ सदानवः सदालोलः शुचिः श्रेष्ठो विदुत्तमः । दिव्यभोगप्रदो भोगी भोगेन्द्रो भगवान् भगः ॥ ४९॥ आर्तदुःखहरस्त्राणो मदमोहमलापहः । अखण्डैश्वर्यसम्पन्नः सर्वश्रेयस्पतिपतिः ॥ ५०॥ सुनाथोऽनाथदीनानां सुकामःकामभोगिनाम् । सुमन्त्रं सर्वमन्त्राणां सुतन्त्रं सर्वतन्त्रिणाम् ॥ ५१॥ शक्तिबीजमयःशून्यः पञ्चतत्त्वपरात्परः । नवरूपमयोज्योतिरज्योतिर्द्योतको द्युतिः ॥ ५२॥ बीजरूपो महद्गर्भः स्थावरो जङ्गमोऽण्डजः । श्रीमयो ह्रीमयः सौख्यमदोमय इदम्मयः ॥ ५३॥ क्षेमानन्दः क्षमाभर्ता क्षमाशीलः क्षमाऽक्षमा । अध्यात्मविद्या विद्याग्र्यः पुराणछन्दसां वरः ॥ ५४॥ भेदाभेदः परंसूत्रं पतिपाशपशुत्रिकम् । प्रकाशात्मा विमर्शात्मा शैवानाम्पूर्णमीलनम् ॥ ५५॥ वेदान्तिनान्नेतिनेति साङ्ख्ययोगविदाङ्गुरुः । आदिदेवोऽन्यधर्माणां जडमनात्मवादिनाम् ॥ ५६॥ आनन्त्यव्यापी सर्वज्ञो धिया दुष्प्रापकीर्तितः । शीतलः शम्मयः शान्तः शान्तभद्रः प्रसन्नभः ॥ ५७॥ दुर्जयो धूर्जयानन्दो नीतिज्ञो नीतिकृत् नयः । जयश्री जित्वरो जिष्णुर्जयदो जयवर्धनः ॥ ५८॥ क्षिप्रक्षेमकरः शुभ्रः शिवदः शान्तिदः शमः । ऐश्वर्यशाली निर्लेपः कल्याणं मङ्गलं शुभम् ॥ ५९॥ स्थूलात्स्थूलतरस्थूलो विस्तरोऽव्यापकः प्रसूः । सूक्ष्मात्सूक्ष्मतरस्सूक्ष्मो नित्यानित्यविवस्थितः ॥ ६०॥ तडागस्तटिनी सिन्धुः कूपो नदनदीपतिः । उदध्यर्णवकंरूपः शून्यसागरमन्थकः ॥ ६१॥ स्वयंसिद्धिः स्वयंसाध्यः स्वयंसिद्धः स्वयङ्करः । स्वयङ्कर्म स्वयङ्कर्ता स्वयमिष्टं स्वयम्फलम् ॥ ६२॥ द्रव्यात्मको द्रव्यशीलो द्रव्यातीतः खमात्परः । आछादनं सुतत्त्वानां पञ्चभूतावगुण्ठनम् ॥ ६३॥ कल्लोलरहितोऽक्षुब्धो निःस्रोतो निश्चलः स्थिरः । बुद्धिज्ञानपरवादी सुविवादो विवेचनम् ॥ ६४॥ सार्धत्रिवलयं चक्रं मूलाधारश्चतुर्दलः । स्वाधिष्ठानो विशुद्धाज्ञाऽनाहतो मणिपूरकः ॥ ६५॥ आयुर्बलं यशो वर्चः सुस्थः स्वास्थ्यवर्धनः । नीरूढः शर्मदः शर्मोऽव्याकुलो हृदयङ्गमः ॥ ६६॥ रमाप्रियो रमानाथ ईप्सितार्थं फलप्रदः । पालकः पालनं गोपो रक्षिताकृमिकीटकः ॥ ६७॥ कौलेशः कौलसम्पूज्यः कौलेष्टः कौलवन्दितः । कौलानुगामिनान्तातः कौलाचारनिरूपकः ॥ ६८॥ पुरोहितः पुरोभागी पद्माक्षः पद्मभूः पटुः । अक्षमालाधरो रम्यः पक्षापक्षविवर्जितः ॥ ६९॥ यशोधरो यशोमूर्तिः कामनीयः कलाधरः । यशस्वी प्रशस्यो दक्षः सानुरागः प्रियोऽप्रियः ॥ ७०॥ वरिष्ठो वीरको वीरो वीरेशो वीरनन्दनः । निःशस्त्रः शस्त्रसम्पन्नो निरस्त्रः सन्नदः सदः ॥ ७१॥ वसन्तः शिशिरो धर्मः शरद्धेमन्तवर्षणम् । ऋतुहर्ता ऋतुकर्ता ऋतुपर्ययकारकः ॥ ७२॥ आद्यमध्यान्तरहित आधाराधेयवर्जितः । सुधाकरः सुधाहारस्त्रिदिवातलपूजितः ॥ ७३॥ आन्वीक्षकीत्रयीवार्तादण्डनीतिनिवाहकः । शासनं शासकोऽलिप्तो धर्माध्यक्षोऽधिनायकः ॥ ७४॥ रतिज्ञो रतिनीतिज्ञो रतिशास्त्रविचक्षणः । रतिशीलो रतिपरः सुरतो विरतो रतिः ॥ ७५॥ नरेश्वरो नराराध्यो नरपूज्यो नरार्थदः । नरोत्तमो नरसेव्यो नरवन्द्यो नरोऽनरः ॥ ७६॥ नित्यविश्वमयोदेवो विश्वोत्तीर्णः सुविश्वभृत् । नित्यचिन्मयसामन्तश्चिन्त्योऽचिन्त्यः सुचिन्तितः ॥ ७७॥ उत्तमोत्तम ईशानः सुमदो निर्मदो मदः । सर्वाध्यक्षः सर्वकल्पः सर्वेशः सर्वतारकः ॥ ७८॥ एकमन्त्रमयो मन्त्री कालमन्त्रप्रकाशकः । मन्त्रमूलं मन्त्रवाक्यं मन्त्रज्ञो मन्त्रसाधकः ॥ ७९॥ अदःसेतुरिदं सेतुः सेतुर्धर्मसुदुर्गमः । आद्यन्तरहितःसेतुः सेतुर्खन्द्रव्यकालिनाम् ॥ ८०॥ अग्रगण्यः प्रत्युत्पन्नः सुभगो भाग्यवर्धनः । अनुकामः प्रियकामो भामो मोदो बृद्धिप्रदः ॥ ८१॥ हं बीजं पृथिव्यालम्बः अञ्जलं प्रौढिरूपकः । लं अग्निर्वायुबीजं आं कं आकाशस्ततः परम् ॥ ८२॥ सङ्कल्पो वाञ्छितमिष्टं धर्माधर्मो नृतानृतम् । महाशयो महज्ज्योतिः स्वगाकारः परिवृढः ॥ ८३॥ यज्ञेश्वरो यज्ञमूर्तिर्नित्यं यज्ञप्रतिष्ठितः । अध्वर्यो होतृ उद्गाता याजको यजनं हविः ॥ ८४॥ कोषेशः कोषदः कोषो निधानं निधिनाम्पतिः । अर्धरात्रिजपं जाप्यो यथेष्टफलदोविभुः ॥ ८५॥ अलिङ्गोऽवचनो धाता स्वयम्भूर्जनको भवः । नानारूपधरोऽरूपोऽनन्तबाहुरनन्तदृक् ॥ ८६॥ शून्याधारोऽशून्यशीलः शून्यगर्भः शमात्मकः । शून्यारूढः शून्यरूपः शून्याशून्यप्रतिष्ठितः ॥ ८७॥ दिगम्बरो दिव्यदेहो धर्मात्मा धार्मिकव्रतः । अन्तःसाक्षी बहिःसाक्षी सर्वसाक्षी अनुत्तरः ॥ ८८॥ सुबोधः सत्यप्रतिज्ञः श्रीप्रदः पुत्रपौत्रदः । आशापूरयिता दाता कुलसन्ततिवर्धनः ॥ ८९॥ अगम्योऽगोचरोऽभेद्यः सिद्धार्थः सुकलः स्वभूः । अपक्षीय उदासीनो दूरोऽदूरः समोऽसमः ॥ ९०॥ अतिरूपकरः सूग्रः शत्रुघ्नो रिपुसूदनः । शीततापहरोऽपापो दारूणः कटुः कीकसः ॥ ९१॥ आचार्यः शिक्षकः शिष्यः पितृदेवो गुरोर्गुरुः । मातृदेवः सुविश्वास्यो भक्तो भक्तजनोऽर्चकः ॥ ९२॥ नवमो नवमीनाथो नवांशो नवधो नवः । अनङ्गो हेमवर्णाङ्गः सुवर्णोऽवर्णवर्णकः ॥ ९३॥ अगाधः सुदृढः श्रीमान् वायुरूपो द्रवो जलम् । अनलस्तत्त्वसंयुक्तो विमुक्तोऽसीमितोऽलघुः ॥ ९४॥ मेधादस्तुष्टिदस्तुष्टः सन्तुष्टो विश्रुतः शुचिः । अच्छेद्योऽलोलुपो न्याय्यः सुस्पृहो विमृत्युर्वशी ॥ ९५॥ विशुद्धलोचनो दर्शी वाङ्मनोगोचरातिगः । सर्वस्वं सर्वचैतन्यः स्वकृतः स्वधृतः स्वदः ॥ ९६॥ पिता पुत्रः स्वसा पुत्री माता भ्राता पितामहः । बन्धुर्मित्रं पतिः पत्नी सुसेव्यः कर्मकारकः ॥ ९७॥ समाजो निवहो वृन्दं प्रजातन्त्रं प्रजापतिः । भूपतिर्विषयो राष्ट्रं देशभक्तः स्वदेशभृत् ॥ ९८॥ अणिमादिगुणोपेतो गुणातीतो गुणात्मकः । सहजः सहनः सत्यं सुखदुःखविपर्ययः ॥ ९९॥ मनीषी मतिमान् विज्ञो वरेण्योऽकल्मषोऽनघः । गर्भदो गर्भदोषघ्नो बीजस्थो बीजवर्धनः ॥ १००॥ शुभाशुभपरित्यागी अशुभशुभकारकः । तेजोराशिस्तमोहन्ता सर्वभूतमनोहरः ॥ १०१॥ मुक्तहस्तोऽर्थशास्त्रज्ञः सावधानोः निरीक्षकः । नवद्वारमयोदेहो देही देहभृतांवरः ॥ १०२॥ कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः । कोटितारकनिर्माता कोटिलोकप्रयोजकः ॥ १०३॥ अखण्डोऽलवशः कल्यः श्रवणं श्रावकः श्रुतिः । प्रमाणं प्रत्ययः पात्रमग्राह्यो ग्रहणं ग्रहः ॥ १०४॥ दयाकरो दयारूपो दयामूर्तिर्दयापरः । सर्वपापप्रशान्तात्मा सर्वदुर्गतिहारकः ॥ १०५॥ मनोजवो मरुद्वेगो भक्तानां पथनायकः । रणज्ञो रणक्षेत्रज्ञो युद्धं योद्धा भटोऽभटः ॥ १०६॥ सौम्याननः सौम्यभावो भक्तिदो भक्तवत्सलः । सर्ववश्यकरोऽवश्यः सुसम्पन्नः समायकः ॥ १०७॥ नित्यतृप्तो लसद्भावो विश्वपूर्णः सदाक्षमी । आशाश्रयोनिराशानां कृपालुः करुणाकरः ॥ १०८॥ असंप्रज्ञातसंप्रज्ञो निष्णातोऽनश्वरोऽव्ययः । सारज्ञः सर्वधर्माणां लोकधर्मप्रवर्तकः ॥ १०९॥ सुधामयः सदारामः श्रीघनो दृष्टिमोहनः । सूत्रधारो जगत्सूत्रं त्र्यक्षरो वागधीश्वरः ॥ ११०॥ क्षयापस्मारकुष्टघ्नो रोगारिष्टनिवारकः । स्वास्थ्यारोग्यप्रदः स्वस्थः सर्वामयप्रहारकः ॥ १११॥ कर्ताऽकर्ताऽन्यथाकर्ताईश्वरः सर्वशक्तिमान् । युगकर्ता युगहर्ता अहोरात्रश्चतुर्युगम् ॥ ११२॥ हन्तापदां विपद्धर्ता सद्भोगनिलयोऽच्युतः । स्वभावः सद्गतिर्भावो निर्द्वन्द्वो द्वन्द्वरूपकः ॥ ११३॥ अनेकरूपवर्णाङ्गः पूर्वः पूर्वतरोत्तमः । पावनः पवनः पूतः पूतनामा शुचिव्रतः ॥ ११४॥ आशुगोऽनाशुगोऽदृश्यः पवित्रं विमलोऽमलः । सुपथः पथिकः पन्था भक्तिमार्गोपदेशकः ॥ ११५॥ आरण्यको वनस्थायी ब्रह्मचारी उपासकः । गृहस्थः पूजकः पूजा ठाकुरः कुलदेवता ॥ ११६॥ मत्स्यस्तिमिङ्गिलो ग्राहः शुकः शारी विहङ्गमः । गायकश्चित्रको गाथा शिल्पं शिल्पी नटोऽनटः ॥ ११७॥ विभ्रमो भ्रममोहघ्नः कल्पवृक्षोऽश्वत्थस्तरुः । विटपी वल्लरी पुष्पं पङ्क्तिर्वर्गो बहुभुजः ॥ ११८॥ अतलो वितलव्यापी सुतलस्तलवर्जितः । अश्वः कुरङ्गमो धेनुः शरभः सस्तनः शिखी ॥ ११९॥ विज्ञानं ग्रहजिज्ञासा अनन्तानन्त्यमार्गणम् । जीवाजीवो दृशोऽव्यक्तः परोक्षोऽव्यक्तसङ्कुलः ॥ १२०॥ अद्वितीयतपोमूर्तिः स्वमायानित्यगोपितः । सर्वतीर्थमयस्तीर्थमात्मतीर्थनिवस्थितः ॥ १२१॥ आत्मज्ञ आत्मनिर्दिष्टा आत्मचिदात्मधीः सुधीः । आत्मजिदात्मसन्तुष्ट आत्मास्वात्मप्रवर्तकः ॥ १२२॥ विश्वश्लाघ्यो विश्वपूज्यो विश्ववन्द्यो मुनीश्वरः । विश्वाराध्यो विश्वश्रेष्ठो विश्वेशो विश्वराड् ऋषिः ॥ १२३॥ अकायः कायसम्पन्नः परापरमयो महान् । विशोकोऽशोककौमारः सुरेशः सुप्रभः प्रभुः ॥ १२४॥ इति श्री जलाली कौल जियालालेण विरचितं श्रीभगवान् कालसहस्रनामस्तोत्रं सम्पूर्णम् ॥ पूर्ववत्प्राणायामो न्यासश्च । अथ तर्पणम् ॥ तत्सत्काल अद्यतावत् तिथावद्य अमुकमासस्य अमुक पक्षे अमुक वारे श्रीकालः कालकालः अनन्तः अजरः अमरः अभयवरप्रदः सर्वदुःखघ्नः सर्वामयहर्ता सर्वसिद्धिकर्ता सर्वकामनाभिलाषपूरकः प्रीतः प्रीतोऽस्तु ॥ कालोऽहम् ॥ कालकेन्द्रप्रकाशनम् - जलाली निवास, कर्णनगर, श्रीनगर (कश्मीर) Proofread by Manish Gavkar, PSA Easwaran
% Text title            : Shri Bhagavan Kala Sahasra Nama Stotram
% File name             : kAlanAmAShTottarasahasranAmastotram.itx
% itxtitle              : kAlanAmAShTottarasahasranAmastotram
% engtitle              : kAlanAmAShTottarasahasranAmastotram
% Category              : sahasranAma, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Manish Gavkar, PSA Easwaran
% Description/comments  : See corresopnding nAmAvalI
% Indexextra            : (Scan, nAmAvaliH)
% Latest update         : January 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org