मङ्गलं रङ्गहृदयम्

मङ्गलं रङ्गहृदयम्

श्रीदत्तः प्रसन्नोऽस्तु । (राग - बिभास) रमोमाननपद्मार्क-पादपद्ममुपास्महे । यत्सौरभं समाघ्राय धावन्ति विबुधालयः ॥ १॥ श्रीदत्तः शरणं ममेति गदतो दत्तं सदा ध्यायतो दत्तेनाहृतचेतसः किमु भयं दत्ताय तुभ्यं नमः । दत्ताज्जातमिदं चराचरमरं दत्तस्य दाम्नि स्थितं दत्ते चैव विलीयते सरभसं भो दत्त कस्त्वत्परः ॥ २॥ पाखण्डमार्गगिरिराजपविं वदान्यं योगीन्द्रवन्द्यमचलं खलु धैर्यवृत्तेः । मोहासुरप्रमथनाय धृतावतारं तं शङ्करं परमहं शरणं प्रपद्ये ॥ ३॥ इति श्रीरङ्गाऽवधूतविरचितं रङ्गहृदयात् मङ्गलं सम्पूर्णम् । रंगावधूतं प्रणतोऽस्मि नित्यम् । श्वासे श्वासे दत्तनामं स्मरात्मन् । दत्तात्रेयं तं हृदिसन्तं प्रणतोऽस्मि ।

गुजराती भावार्थ अने शब्दार्थ

उमा (पार्वती) आनन (मुख); रमोमानन - रमा (लक्ष्मी) पद्म - कमळ; अर्क - सूर्य; पादपद्मं - चरणकमळनी; उपास्महे - (अमे) उपासना करीए छीए; यत् - जेनी; सौरभ - सुगन्धने; समाघ्राय - सूङ्घवा माटे; धावंति दोडे छे; विबुधा - ज्ञानीओ; अलयः - भमराओ (अलि - भमरो)। १। रमा (स्वामी महाराजनां माता) अने उमा (पार्वती)ना मुखकमळने विकसित करनार प । पू । टेम्बेस्वामी महाराज तथा गणपति (अथवा रमा एटले लक्ष्मी अने तेना मुखकमळने विकसित करनार तेमना पति विष्णु अने उमाना पति शङ्कर)नां चरणकमळनी अमे उपासना करीए छीए के जेनी सुगन्धने सुङ्घवा माटे ज्ञानरूपी भमराओ आमतेम दोडे छे । । १। श्रीदत्तः श्रीदत्त; शरणं - शरण; मम - मारुं; इति एम; गदतो - बोलतां बोलतां; दत्त - दत्तनुं; सदा - हंमेशां, ध्यायतो - ध्यान धरतां; दत्तेन- दत्तथी, दत्त वडे; आहत - आकर्षायुं, हरी लेवायुं; चेतसः - चित्त; किमु - कयांथी, केम करीने; भयं - भय; दत्ताय - दत्तने; नमः - नमस्कार हजो; दत्तात् - दत्तमांथी ज; जातं - जन्म्युं छे; इदं - आ; चराचरं - जड (अचर) अने चेतन (चर); अरुं - चक्र; दत्तस्य - दत्तना; दाग्नि - सूत्रमां; स्थितं - स्थिर रहेलुं छे, गूंथाएलुं छे; दत्ते - दत्तमां; च - अने; एव - ज, विलीयते - विलीन थाय छे; सरभसं - एकदम; भो दत्त - हे (भो) दत्त! कः - कोण; त्वत् - आपनाथी; परः - पर छे ॥॥ २। ``श्रीदत्तः शरणं मम'' - ``श्रीदत्त मारुं शरण छे'' एम बोलतां बोलतां, दत्तनुं सदा ध्यान धरतां, दत्त वडे जेनुं चित्त आकर्षायुं छे एवा माणसने (मने) भय कयांथी होय? दत्तरूपी तमने नमस्कार(हजो!) दत्त भगवानमांथी ज आ सचराचर जगतरूपी चक्र उत्पन्न थयुं छे अने दत्तना सूत्रमां ज गूंथाएलुं छे अने दत्तमां ज एकदम विलीन थाय छे । हे दत्त! आपनाथी पर कोण छे? (कोइ नथी)। पाखण्डमार्ग - पाखंडनो मार्ग; गिरिराज । २। पर्वतोमां राजा समान; पविं - वज्र; वदायं - उदार; योगीन्द्रवन्धं - योगीन्द्रो (योगीओमां इन्द्र समान) द्वारा पण वन्दनीय; अचल - पर्वत; खलु - खरेखर, पण; धैर्यवृत्तेः - धैर्यवृत्तिना; मोहासुर - मोहरूपी राक्षस (असुर); प्रमथनाय - नाश करवा माटे; धृतावतारं जेणे अवतार धारण कर्यो (धृत) छे; तं - ते, तेवा; शङ्करं - शङ्कराचार्यने; परं परम, आद्य; अहं - हुं; शरणं - शरण; प्रपद्ये - लौं छुं, जाउं छुम् । । ३। पाखंडमार्गरूपी पर्वत माटे वज्र समान, उदार, योगीन्द्रो द्वारा पण वन्दनीय, धैर्यवृत्तिना पर्वत, मोहरूपी असुरनो नाश करवा माटे जेणे अवतार धारण कर्यो छे तेवा परम (आद्य) शङ्कराचार्यने शरणे हुं जाउं छुम् । Encoded and proofread by Rahul Gamara
% Text title            : Mangalam from Rangahridayam
% File name             : mangalamrangahRRidayam.itx
% itxtitle              : maNgalam raNgahRidaye (gujarAtI sArtham)
% engtitle              : mangalam rangahRRidaye
% Category              : deities_misc, gurudev, mangala, rangAvadhUta
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rahul Gamara
% Proofread by          : Rahul Gamara
% Translated by         : Gujarati, Dhirubhai, Kulinbhai
% Description/comments  : Datta Hridayam by Shri Ranga Avadhuta Swami
% Indexextra            : (Scans 1, 2)
% Acknowledge-Permission: Akhil Bharat Ranga Avadhut Parivar
% Latest update         : May 16, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org