नरकोत्तारणस्तोत्रम्

नरकोत्तारणस्तोत्रम्

ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १॥ नारायणं जगद्बीजं पुराणं पुरुषोत्तमम् । परिपृच्छति धर्मात्मा पाण्डुपुत्रो युधिष्ठिरः ॥ २॥ श्रीयुधिष्ठिर उवाच - किं जपन्पुरुषो मुच्येद्यमलोकैकशासनात् । तन्मे कथय तत्त्वेन भक्तस्य तव केशव ॥ ३॥ श्रीभगवानुवाच - श‍ृणु राजन्महाबाहो धर्मात्मन्पाण्डुनन्दन । अहं ते कथयिष्यामि नरकोत्तारणं महत् ॥ ४॥ ओङ्कारात्मन्नमस्तेऽस्तु ऋग्यजुःसामरूपिणे । यज्ञात्मने नमस्तेऽस्तु सर्वशास्त्रात्मने नमः ॥ ५॥ भूतभव्यजगन्नाथ सर्वभूत जगत्पते । नमस्ते सर्वलोकेश महापुरुष पूर्वज ॥ ६॥ नमोमत्स्याय कूर्माय मूलप्रकृतये नमः । नमो यज्ञवराहाय नरसिंहाय वै नमः ॥ ७॥ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च । नमस्तेऽश्वमुखायापि कूटस्थायाक्षराय च ॥ ८॥ अनन्तायाच्युतायापि जामदग्न्याय वै नमः । मधुकैटभनाशाय शङ्कराय नमोनमः ॥ ९॥ रामाय विश्वरूपाय वासुदेवाय वै नमः । पीताम्बराय देवाय युगवर्णाय वै नमः ॥ १०॥ स्थित्युत्पत्तिविनाशानां हेतुरूपाय वै नमः । ब्रह्मणे वायुरूपाय रुद्ररूपाय वै नमः ॥ ११॥ धनदेशस्वरूपाय मोक्षरूपाय वै नमः । सोमाय सूर्यरूपाय हविर्गन्धाय वै नमः ॥ १२॥ परमेश्वररूपाय नमः श्रीवत्सधारिणे । बिभ्रत्सरस्वतीं वक्रे सर्वज्ञोऽसि नमोऽस्तु ते ॥ १३॥ लक्ष्मीप्रियाय देवाय ह्यतसीश्यामरूपिणे । प्रसीद मम दीनस्य भक्तियुक्तस्य माधव ॥ १४॥ रौरवान्नरकाद्घोरात्पाहि मां गरुडध्वज । असिपत्रवनात्पाहिशङ्खचक्रगदाधर ॥ १५॥ कुम्भीपाकान्महादेव पाहि मां शरणागतम् । अवीचेः कालसूत्राच्च पाहि मां दुःखनाशन ॥ १६॥ सूच्यागारादम्बरीषात्पाहि मां मधुसूदन । असृक्केशास्थिवाहिन्या वैतरण्याश्चतुर्भुज ॥ १७॥ पाहि मां कर्मसाक्षी त्वं शरणागतवत्सल । इक्षुपीडनकैर्यन्त्रैः पीड्यन्ते यत्र मानवाः ॥ १८॥ देशात्तस्माज्जगन्नाथ पाहि मां भक्तवत्सल । तप्तवालुकदेशश्च शल्मल्यायामवल्लितः ॥ १९॥ तद्देशात्पुण्डरीकाक्ष पाहि मां करुणानिधे । क्रकचैर्यत्र पाट्यन्ते मानुषा देवदारुवत् ॥ २०॥ तेभ्योऽपि रक्ष मां हंस शरणागतवत्सल । सारमेयैश्च खाद्यन्ते यामे वर्त्मनि मानवाः ॥ २१॥ महाभयात्प्रभो तस्मात्केशव क्लेशनाशन । अन्ये च नरका घोरा यमलोके प्रतिष्ठिताः ॥ २२॥ तेभ्योऽपि रक्ष मां हंस नमस्तेऽस्तु सहस्रशः । तिर्यग्योनिगतस्यापि भक्तिर्मे तव केशव ॥ २३॥ अचला स्याद्यथा कृष्ण तथा कुरु वरप्रद । बहुबाहूरुपादस्त्वं बहुकर्णाक्षिशीर्षवान् ॥ २४॥ सर्वतो रक्ष मां हंस सर्वात्मन् सर्वतोमुख । नमस्ते देवदेवेश यथा पास्यऽखिलं जगत् ॥ २५॥ स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर । कृष्णाच्युत हृषीकेश सर्वभूतेश केशव ॥ २६॥ महात्मन् पाहि मां भक्तं वासुदेव नमोऽस्तु ते । इति स्तवन्नरो राजन्सदा नारायणं प्रभुम् ॥ २७॥ यमलोकं न पश्येच्च नरकं च कुतः पुनः । स्मरन्नपि सदा मर्त्यः श‍ृण्वन्नपि युधिष्ठिर ॥ २८॥ महापातकजैर्घौरैर्मुच्यते सर्वकिल्बिषैः । आयुरारोग्यमैश्वर्यं श्रियं मेधां तथा बलम् ॥ २९॥ प्राप्नोति च पठेन्नित्यं तद्विष्णोः परमं पदम् । भयकान्तारदुर्गेषु तथा संसारसागरात् ॥ ३०॥ सत्यं सन्तरते मर्त्यः स्तवस्याप्यनुकीर्तनात् । अन्ते सायुज्यमाप्नोति तद्विष्णोः परमं पदम् ॥ ३१॥ इति श्रीनरकोत्तारणस्तोत्रं सम्पूर्णम् । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Narakottarana Stotram
% File name             : narakottAraNastotram.itx
% itxtitle              : narakottAraNastotram
% engtitle              : narakottAraNastotram
% Category              : deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Indexextra            : (Scan)
% Latest update         : September 29, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org