सहजानन्दनामावलिः

सहजानन्दनामावलिः

ॐ श्रीस्वामिनारायणाय नमः । ॐ श्रीसाक्षादक्षरपुरुषोत्तमाय नमः । ॐ श्रीपरमात्मने नमः । ॐ श्रीपरब्रह्मणे नमः । ॐ श्रीभगवते नमः । ॐ श्रीपुरुषोत्तमाय नमः । ॐ श्रीअक्षरधामवासाय नमः । ॐ श्रीदिव्यसुन्दरविग्रहाय नमः । ॐ श्रीसाकाराय नमः । ॐ श्रीद्विभुजाय नमः । १० ॐ श्रीअनादये नमः । ॐ श्रीसाकाराऽक्षरसेविताय नमः । ॐ श्रीदिव्यासनोपविष्टाय नमः । ॐ श्रीअनन्तमुक्तपूजिताय नमः । ॐ श्रीसर्वकरणशक्ताय नमः । ॐ श्रीसमर्थाय नमः । ॐ श्रीभक्तिनन्दनाय नमः । ॐ श्रीदिव्यजन्मने नमः । ॐ श्रीमहाराजाय नमः । ॐ श्रीदिव्यकर्मणे नमः । २० ॐ श्रीमहामतये नमः । ॐ श्रीनारायणाय नमः । ॐ श्रीघनश्यामाय नमः । ॐ श्रीनीलकण्ठाय नमः । ॐ श्रीतपःप्रियाय नमः । ॐ श्रीअनासक्ताय नमः । ॐ श्रीतपस्विने नमः । ॐ श्रीअलिप्ताय नमः । ॐ श्रीभक्तवत्सलाय नमः । ॐ श्रीनैकमोक्षार्थयात्राय नमः । ३० ॐ श्रीसर्वात्मने नमः । ॐ श्रीदिव्यताप्रदाय नमः । ॐ श्रीस्वेच्छाधृताऽवताराय नमः । ॐ श्रीसर्वाऽवतारकारणाय नमः । ॐ श्रीईश्वरेशाय नमः । ॐ श्रीस्वयंसिद्धाय नमः । ॐ श्रीभक्तसङ्कल्पपूरकाय नमः । ॐ श्रीसन्तीर्णसरयूवारये नमः । ॐ श्रीहिमगिरिवनप्रियाय नमः । ॐ श्रीपुलहाश्रमवासिने नमः । ४० ॐ श्रीपवित्रीकृतमानसाय नमः । ॐ श्रीसाक्षराय नमः । ॐ श्रीसहजानन्दाय नमः । ॐ श्रीसर्वानन्दप्रदाय नमः । ॐ श्रीप्रभवे नमः । ॐ श्रीप्रणीतदिव्यसत्सङ्गाय नमः । ॐ श्रीहरिकृष्णाय नमः । ॐ श्रीसुखाश्रयाय नमः । ॐ श्रीसर्वज्ञाय नमः । ॐ श्रीसर्वकर्त्रे नमः । ५० ॐ श्रीसर्वभर्त्रे नमः । ॐ श्रीनियामकाय नमः । ॐ श्रीसदासर्वसमुत्कृष्टाय नमः । ॐ श्रीशाश्वतशान्तिदायकाय नमः । ॐ श्रीधर्मसुताय नमः । ॐ श्रीसदाचारिणे नमः । ॐ श्रीसदाचारप्रवर्तकाय नमः । ॐ श्रीसधर्मभक्तिसङ्गोप्त्रे नमः । ॐ श्रीदुराचारविदारकाय नमः । ॐ श्रीदयालवे नमः । ६० ॐ श्रीकोमलात्मने नमः । ॐ श्रीपरदुःखाऽसहाय नमः । ॐ श्रीमृदवे नमः । ॐ श्रीसन्त्यक्तसर्वथाहिंसाय नमः । ॐ श्रीहिंसावर्जितयागकृते नमः । ॐ श्रीसकलवेदवेद्याय नमः । ॐ श्रीवेदसत्यार्थबोधकाय नमः । ॐ श्रीवेदज्ञाय नमः । ॐ श्रीवेदसाराय नमः । ॐ श्रीवैदिकधर्मरक्षकाय नमः । ७० ॐ श्रीदिव्यचेष्टाचरित्राय नमः । ॐ श्रीसर्वकारणकारणाय नमः । ॐ श्रीअन्तर्यामिणे नमः । ॐ श्रीसदादिव्याय नमः । ॐ श्रीब्रह्माऽधीशाय नमः । ॐ श्रीपरात्पराय नमः । ॐ श्रीदर्शिताऽक्षरभेदाय नमः । ॐ श्रीजीवेशभेददर्शकाय नमः । ॐ श्रीमायानियामकाय नमः । ॐ श्रीपञ्चतत्त्वप्रकाशकाय नमः । ८० ॐ श्रीसर्वकल्याणकारिणे नमः । ॐ श्रीसर्वकर्मफलप्रदाय नमः । ॐ श्रीसकलचेतनोपास्याय नमः । ॐ श्रीशुद्धोपासनबोधकाय नमः । ॐ श्रीअक्षराधिपतये नमः । ॐ श्रीशुद्धाय नमः । ॐ श्रीशुद्धभक्तिप्रवर्तकाय नमः । ॐ श्रीस्वामिनारायणेत्याख्य-दिव्यमन्त्रप्रदायकाय नमः । ॐ श्रीस्वप्रतिमाप्रतिष्ठाकृते नमः । ॐ श्रीस्वसंप्रदायकारकाय नमः । ९० ॐ श्रीप्रस्थापितस्वसिद्धान्ताय नमः । ॐ श्रीब्रह्मज्ञानप्रकाशकाय नमः । ॐ श्रीगुणातीतोक्तमाहात्म्याय नमः । ॐ श्रीअक्षराऽऽत्मैक्यप्रबोधकाय नमः । ॐ श्रीमूलाक्षरगुणातीतस्वरूप-परिचायकाय नमः । ॐ श्रीभक्तिलभ्याय नमः । ॐ श्रीकृपासाध्याय नमः । ॐ श्रीभक्तदोषनिवारकाय नमः । ॐ श्रीशास्त्रिस्थापितसब्रह्म-धातुमूर्तये नमः । ॐ श्रीअलौकिकाय नमः । १०० ॐ श्रीब्रह्मद्वारकप्राकट्याय नमः । ॐ श्रीसम्यगक्षरसंस्थिताय नमः । ॐ श्रीसमाधिकारकाय नमः । ॐ श्रीनिखिलपापनाशकाय नमः । ॐ श्रीसर्वतन्त्रस्वतन्त्राय नमः । ॐ श्रीमायिकगुणवर्जिताय नमः । ॐ श्रीदिव्याऽनन्तगुणाय नमः । ॐ श्रीअनन्तनाम्ने नमः । १०८ ॐ श्रीअक्षरपुरुषोत्तममहाराजाय नमः । ॐ श्रीगुणातीतानन्दस्वामिमहाराजाय नमः । ॐ श्रीभगतजीमहाराजाय नमः । ॐ श्रीशास्त्रिजीमहाराजाय नमः । ॐ श्रीयोगिजीमहाराजाय नमः । ॐ श्रीप्रमुखस्वामिमहाराजाय नमः । ॐ श्रीमहन्तस्वामिमहाराजाय नमः । इति साधु भद्रेशदासस्वामिविरचिता श्रीसहजानन्दनामावलिः समाप्ता ।
% Text title            : Sahajanandanamavali
% File name             : sahajAnandanAmAvaliH.itx
% itxtitle              : sahajAnandanAmAvaliH (bhadreshadAsasvAmivirachitA)
% engtitle              : sahajAnandanAmAvaliH
% Category              : deities_misc, svAminArAyaNa, gurudev, nAmAvalI, aShTottarashatanAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : bhadreshadAsasvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Gujarati, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org