मन्त्रमानसिकस्नानस्तोत्रम्

मन्त्रमानसिकस्नानस्तोत्रम्

सङ्कल्पम् । ॐ अलिनीलघनश्यामं नलिनायतलोचनम् । स्मरामि पुण्डरीकाक्षं तेन स्नातो भवाम्यहम् ॥ ध्यानम् । अनन्तादित्य सङ्काशं वासुदेवं चतुर्भुजम् । शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥ श्यामलं शान्तहृदयं प्रसन्नवदनं शुभम् । दिव्यचन्दनलिप्ताङ्गं चारुहासं सुवीक्षणम् । वनमालापरिवृतं नारदादिभिरर्चितम् ॥ सुवर्णकङ्कणैर्दीप्तं किङ्किणीभिर्विराजितम् । केयूरहारिणं देवं सुवर्णमकुटोज्ज्वलम् । अनेकरत्नसञ्छन्न स्फुरन्मकरकुण्डलम् ॥ पादपद्मसुशोभितम् । तत्पादपङ्कजाद्गङ्गां प्रवहन्तीं स्वमूर्धनि । चिन्तये ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥ तया संक्षालये देहं बाह्यमाभ्यन्तरं मलम् । अन्तर्बहिश्च शुद्ध्यन्तं बाह्यमभ्यन्तराणि च ॥ मन्त्रम् । ॐ - नमः शिवायै गङ्गायै शिवदायै नमो नमः । नमस्त्रिपथगामिन्यै मन्त्रमूर्त्यै नमो नमः ॥ अच्युतो हमनन्तो हं गोविन्दो हमहं हरिः । आनादो हमशेषो हं अजो हममृतो स्म्यहम् ॥ नित्यो हं निर्विकल्पो हं निराकारो हमव्ययः । सच्चिदानन्दरूपो हं परिपूर्णो स्म्यहं सदा ॥ परिभाषा - इडा भागीरथी गङ्गा पिङ्गला यमुना स्मृता । तयोर्मध्ये गता नाडी सुषुम्नाऽऽख्या सरस्वती ॥ ध्यानह्रदे ज्ञानजले रागद्वेषमलापहे । यो स्नाति मानसे तीर्थे स याति परमां गतिम् ॥ फलश्रुतिः - इदं मानसिकस्नानं प्रोक्तं हरिहरादिभिः । सार्धत्रिकोटि तीर्थेषु स्नानात्कोटिगुणाधिकम् ॥ यो नित्यमाचरेदेवं स वै नारायणः स्मृतः । कालमृत्युमतिक्रम्य जीवत्येव न संशयः ॥ इति मन्त्रमानसिकस्नानस्तोत्रं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
% Text title            : Mantramanasikasnana Stotram
% File name             : mantramAnasikasnAnastotram.itx
% itxtitle              : mantramAnasikasnAnastotraM
% engtitle              : mantramAnasikasnAnastotraM
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : January 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org