सीतालहरी

सीतालहरी

श्रियं लब्धुं नित्यां सकलभुवनेशैरपि नुतां श्रितानां संसाराम्बुधितरणनौतुल्यचरणाम् । श्रियः पत्युः कान्तां दशरथसुतत्वं गतवतः श्रियं वन्दे मन्देतरमहिममान्यां जनकजाम् ॥ १॥ वरं लब्ध्वाऽप्यन्यादृशमहिमवाग्गुम्भनविधौ विधेर्वाल्मीकिश्चाप्यपटुरभवद्यस्य नवने । जडानां मूर्द्धन्यो जननि तमिमं ते गुणगणं हठात्तुष्टूषेऽहं लघु सफलयेस्साहसमिदम् ॥ २॥ विनिन्दन्त्विष्टा मामलमुपहसन्तु ज्ञनिवहाः अवज्ञां वा कुर्वन्त्ववनितनये काव्यरसिकाः । स्तुतौ ते नो गर्वादपि तु जनिसाफल्यकृतये प्रवृत्तिर्जातेयं मम दुरपनोद्या कथमपि ॥ ३॥ न विद्यानैपुण्यं न च कुशलता वाङ्मुखविधौ न वा शिल्पज्ञानं भवति मम नो युक्तिपटुता । कथं वा रक्षेयुर्जगति धनिनो मां गुणदृशः त्वमेवैका जागर्ष्यगतिकगतित्वेन जननि ॥ ४॥ शपन्तं घ्नन्तं वा तनयमकृतज्ञं निकटगं न तच्चित्रं माता यदवति सदा वत्सलतया । इदं चित्रं मन्ये परमविमुखं मन्तुभरितं त्वमाधावन्ती मामनुपदमवस्यम्ब यदहो ॥ ५॥ मनः कामक्रोधाद्यभिभवमहातङ्ककलुषं न ते पादाम्भोजं क्षणमपि निषेव्यं कलयते । सुखं योगक्षेमं वहसि खलु नित्यं मम तथा- ऽप्यपूर्वोऽयं मार्गो जननि तव मद्रक्षणविधौ ॥ ६॥ त्वदन्ये ये देवा निजचरणभक्तैकसदयाः अपि स्मर्तुं तेषां न सरति मनो मे कथमपि । अवाग्गम्यां हिंसां तव कृतवती राक्षसवधूः त्वमेका मे सेव्या पवनतनयाद्रक्षितवती ॥ ७॥ असाधूनां दुःखं यदि निजकृतं भुञ्जत इति प्रवादोऽयं, सन्तः कति कति न दृष्टा बहुशुचः । दयन्ते साधूनामपि तु कृतिनो नैवमसतां नतं ते पादाब्जे तदिह कुरु मां सत्सु जननि ॥ ८॥ नियन्ता लोकानां निगमवचसां तत्त्वमपि सः त्वया युक्तो मोदं भवनवनयोस्ते पतिरगात् । वियोगात्ते कष्टं समभजत वाचामविषयं मुदं सान्निद्ध्यं ते दिशति तदभावश्शुचमपि ॥ ९॥ अमन्दैरानन्दैर्धनविलसितैस्तुन्दिलहृदां समीपे धन्यानामनृतविषयैरम्ब नवनैः । कृतः कालक्षेपस्तव पदयुगं तूज्झितमभूत् क्षमस्वेदानीं त्वं हृदुपगमिता पाहि दयया ॥ १०॥ दुरन्नैर्दुष्टा मे दशमुखरिपुप्रेयसि तनुः मनः कामक्रोधादिभिरपि हतं वाक्च नृनवैः । फलं तस्मान्न स्यात्त्रिविधकरणैरम्ब करणैः सुखं प्राप्तुं पन्था मम तव विना देवि करुणाम् ॥ ११॥ कृतागस्कत्वं मे भवतु न च काकादवरता न रक्षःस्त्रीभ्यो वा जननि मम दुष्टत्वमधिकम् । कुतो रक्षाहेतोश्चिरमधिकचिन्तां कलयसे वरे दीनानां मय्यपि किर कटाक्षं सकरुणम् ॥ १२॥ अनागस्कं प्राप्तं शरणवदमेकं निशिचरं पतिस्ते मन्त्रीन्द्रैः कृतविपुलमन्त्रश्चिरमपात् । कृतागस्कं मृत्योरिव हनुमतो भीतिभरितं गणं रक्षःस्त्रीणां धरणितनये त्वं स्वयमपाः ॥ १३॥ समस्कार्षीत्कङ्कं प्रभुरपि पतिस्ते तव कृते तताराम्भोराशिं सुहृदमपि शाखामृगमधात् । अहो मादृक्षाणां परमसुलभाऽसि श्रितवतां शिशूनां सौलभ्यं भवति हि सवित्र्या अनुपमम् ॥ १४॥ दधाना सीतेऽब्जं करसरसिजे, काञ्चनमयं वसाना वासस्त्वं वरमणिविभूषाङ्किततनुः । दृशं विन्यस्यन्ती मयि सकरुणां सस्मितमुखी प्रियोत्सङ्गासीना नयनपथगा स्या मम कदा ॥ १५॥ तरुत्वं ग्रावत्वं मृगपतगभावं च गमितैः कथञ्चिज्जीवैस्ते कुहचिदुपयोगश्च भवति । नरत्वं तत्रापि द्विजनरजनुष्ट्वं गतवता विवेकित्वाभावाज्जननि न मयाऽर्थोऽस्त्यणुरपि ॥ १६॥ कृतं कामात् क्रोधाद्द्रविणलवलोभाच्च दुरितं मनः कम्पं धत्ते नरकगतिमुत्प्रेक्ष्य नियताम् । न मे प्रायश्चित्तं कथयितुमलं शास्त्रनिवहाः तवाङ्घ्री सेवे तज्जननि मुनिचित्तैकसदनौ ॥ १७॥ जनित्वा भूलोके जननि परिभोक्तुं स्वदुरितं वियोगाद्बन्धूनां विषसमनिरर्थभ्रमणतः । सदा दारिद्र्येणाप्यनिशमनुतप्तांश्च मनुजान् अपाङ्गैश्चेत्पश्येरमृतसहजे ते क्षयति किम् ॥ १८॥ चिरं युद्ध्वा श्रान्तोऽप्यथ च विनिकृत्तच्छदपदो वमन् वक्त्राद्रक्तं जिगमिषुरपि प्रेतपदवीम् । जटायुर्दद्ध्रेऽसून् रघुतनययानावधि हि यत् स एष प्रत्यक्षो जननि तव संस्पर्शमहिमा ॥ १९॥ चलच्छम्पातुल्यां चपलनयनां चारुगमनां दशास्यो दृष्ट्वा त्वां दमितभुवनोऽपि स्मरवशः । मदान्मत्वा भोग्यां विपदमतुलां मातरगमत् तदीयभ्राताऽगात् सुखमखिलमातेति कलयन् ॥ २०॥ यदि द्रष्टुं साक्षाज्जननि भवतीं सुस्मितवतीं अहं प्रत्यूही स्यामनुपमकृपे दुष्कृतचयैः । अपि स्वप्ने दृश्या भव मकुटकेयूरसुभगा चिरादाशामेतां चिनुहि परिपूर्णां कथमपि ॥ २१॥ महान् मानो यो मां नमयति न कस्यापि पुरतो न तं नादान्तस्थे श्लथय करवै ते तु विनतीः । दयां यद्यादद्ध्या इतरमथ बुद्ध्या न कलयै वशस्थे क्षीरोदे जननि गणयेद्गोपमिह कः ॥ २२॥ चतुर्भिः किं वेदैर्विदितपरमार्थैरपि भृशं समस्तैर्वा शास्त्रैस्सदसि परवाङ्मुद्रणचणैः । निषेवे त्वां लब्धुं सततमिह चामुत्र च सुखं हनूमन्तं दृष्ट्वा मम मतिरियं मातरुदिता ॥ २३॥ सकृन्नत्वा मर्त्यो जननि पदपद्मं तव सुखी- त्यनुक्रोशन्त्यार्या विदितनिगमान्तार्थगतयः । नमाम्यङ्घ्री नित्यं नतबुधजने ते यतमनाः न मे शान्तं दुःखं तदपि वद हेतुं वरगुणे ॥ २४॥ तव प्रारब्धं त्वं ह्यनुभवसि तन्नाशनविधौ न शक्तः कोऽपीति प्रतिवचनमम्बार्पयसि चेत् । भवेद्व्यर्था सेवा तव चरणयोर्मे किल तदा यतो मे पापानां न च परमियत्ता फलवताम् ॥ २५॥ विशुद्धं विज्ञानं सहजमिह विप्रान्वयजुषां रणोत्कर्षो रक्षोऽन्तकगृहिणि राज्ञां च सहभूः । द्विजस्सन् लज्जेऽहं भुवि कथयितुं मूढ इति मां तमोहन्त्र्या दृष्ट्या तरणिकुलभूषे स्नपय माम् ॥ २६॥ कटाक्षास्ते कामान् ददति करुणापूरकलिताः त एते लभ्यास्स्युस्सकृदपि पदोस्ते प्रणमनात् । उपेक्षा चेदत्रापि च न किमिव कुर्यास्त्वमनघे फलं रस्यं वृक्षा अपि ददति पादाश्रयवते ॥ २७॥ मुनीन् देवान् प्राज्ञानवसि यदि कस्तेन गरिमा स्वयं ते सम्प्राप्तास्त्वदवनदशां स्वैः प्रयतनैः । अमूदृक्षं कञ्चिद्गतिविकलमज्ञातसुकृतं स्वयं रक्षित्वाऽम्ब प्रथय करुणां ते त्रिभुवने ॥ २८॥ प्रचारो यावान् मे प्रतिधनिकगेहं प्रकलितः तदर्धं ते दिव्यालयमनु समाधास्यमिह चेत् । प्रसन्ना त्वं मातर्नियतमभविष्यो मम दृढं दशामेतां नावाप्स्यमपि दयिते दूषणरिपोः ॥ २९॥ खलानां धुर्याय स्वरदित विराधाय भवती महामन्तुं कृत्वा मघवतनयस्ते सुखमगात् । अमूदृक्षां ज्ञात्वा जननि करुणां ते निरुपमां मनो मे नो सेवाकरणविधयेऽन्यं मृगयते ॥ ३०॥ न लभ्यो योगो मे ह्यविजितमरुत्त्वादवनिजे न च द्रव्यालाभाज्जननि तव पूजाऽपि सुकरा । ब्रवीमि त्वन्नामान्यवनितनये रामदयिते जगन्मातर्देवीत्यव सुकृततोऽस्मादपि च माम् ॥ ३१॥ जगज्जन्मस्थेमप्रळयकरणेच्छे जनकजे जरामृत्युव्याधिप्रतिभयभवान्ताङ्घ्रिनमने । जयख्याते दानैर्जितसुरतरो जङ्गमसुधे । जडानामग्र्यं मां जय जय नयन्ती निजपदम् ॥ ३२॥ मनस्ते पादाब्जे चरतु महनीये मम सतां चरित्रं वाङ्नित्यं पठतु तव रामायणमपि । करो मे शीर्षे ते सततमपि पुष्पाञ्जलिकिरः प्रसीदेमं दातुं वरमपि च वाल्मीकिविनुते ॥ ३३॥ अनन्तान् मे मन्तूनखिलभुवनेशो रघुपतिः कथं वा क्षाम्येदित्यतिशयितभीतिस्तव पदौ । श्रितोऽस्मि त्वं रक्षिष्यसि नियतमित्येव दृढ़धीः सवित्र्या वात्सल्यं पितुरधिकमम्बास्ति हि शिशौ ॥ ३४॥ अशिष्टः पापात्मा न खलु दयनीयः कथमपी- त्यमूं चेत् बुद्धिं त्वं मदवनविधौ देवि कुरुषे । अनेके मादृक्षा अपि मदवरास्त्वामधिगताः सुखं सम्प्राप्ता मां परमिह तु मा मातरतिगाः ॥ ३५॥ विराधः स्वः प्रापद्विहितपरमागाः सुरपते- स्तनूजो ब्रह्मास्त्रादपि किल विभोर्मुक्तिमगमत् । दशास्योऽप्युक्तोऽभूत् सुत इव हितं वत्सलतया ततो निश्चेतव्याऽस्यमितकरुणेत्येव जननि ॥ ३६॥ न वैकुण्ठं याचे न च विधिपदं नापि च दिवं न वा भूपत्वाय स्पृहयति मनो मे कथमपि । कटाक्षं ते मातः कलय करुणार्द्रं मयि परं विधत्से चोपेक्षामिह च यदि किं नाम करवै ॥ ३७॥ पिशाच्या तृष्णाख्यां समधिगतया भ्रान्तमनसा निषेव्यासेव्यानप्यहह जननीं विस्मृतवता । मया को वा धर्मो भवतु फलदानाय रचितो विनष्टे मूले किं भवति फलपुष्पादिगरिमा ॥ ३८॥ अरिं ते हन्तुं त्वामपि समधिगन्तुं कृतमतौ विभौ सिन्धुर्नैसर्गिकमपि चलत्वं समजहात् । अपि ग्रावाणः स्वं जननि विजहुर्गौरवगुणं गिरां पारे दूरे जयति तव माहात्म्यगरिमा ॥ ३९॥ अशुद्धः शुद्धो वा जठरपरिपूर्तिं विरचयन् अयाच्यान् याचित्वा मम जननि मानं च गळयन् । अपि स्वप्ने सत्तां तव न कलयन् सन्ततमतन् विना ते कारुण्यं सुखमिह परत्रापि किमियाम् ॥ ४०॥ तरेदम्भोराशिं गिरिमपि हरेदेककरतो व्रजेद्दूरे व्योमाध्वनि च लभतां गिर्यतिथिताम् । बहूनेको हन्यादमितबलयुक्तानपि रिपून् समस्तोऽयं मातस्तव चरणदास्यस्य महिमा ॥ ४१॥ मयि क्रीडालोले मनुकुलशुभादृष्टसरणे कृतान्तं विस्मृत्य प्रचरति यथेच्छं हतमतौ । विना त्वां क्षेमं मे जननि भुवने चिन्तयतु कः शिशून्मातैवैका सुपथि कुरुते खल्वपथगान् ॥ ४२॥ दयन्ते न श्रोतुं कति, कति निशम्याप्यवचसः तिरस्कुर्वन्त्येके मम हि विभवो दैन्यविभवम् । अतो निर्विण्णोऽहं जननि तव पादान्तिकमगां स्वयं ज्ञात्वा दैन्यं लघु मम विदद्ध्या यदुचितम् ॥ ४३॥ विदित्वा वाल्मीकिर्विधिविनुतपादे वचनतो दयां निस्सीमां ते त्वयि परिगतेनार्थिपदवीम् । मया दुःखाम्भोधौ महितनुभवे लुठ्यत इति श्रुतं यावन्नान्यैरवतु भवती तावदिह माम् ॥ ४४॥ प्रबुद्ध्येतातोद्यै रुचिरतरनादैः प्रतिदिनं प्रजल्पेद्भृत्यानां धुरि च गिरमाज्ञापनमयीम् । रथैर्वा घोटैर्वा गजपरिबृढैर्वा बहिरियात् य आसीत्ते दृष्टेर्जननि सकृदप्यध्वनि पुमान् ॥ ४५॥ दरिद्रो वाऽऽढ्यो वा भवतु भवतापप्रशमनि त्वदीयाङ्घ्रौ नम्रस्तव चरितपीयूषसुहितः । य आस्ते तस्यामुं कुरु सहचरं जानकि जनं धनाढ्यैस्संवासात्सुविदितसुखं नास्तिकवरैः ॥ ४६॥ क्षणाल्लोकान् सर्वानटितुमतिशक्तं पवनजं न्यधास्त्वं दास्यार्थं क्षितिपतिसुता राजमहिषी । कपीन्द्रो रक्षोराडपि तव पदाब्जैकशरणौ जनोऽयं शुश्रूषां तव जननि कां वा रचयताम् ॥ ४७॥ पदोर्नत्या श्रुत्या तव च चरितस्यामृतजितो गुणस्तुत्या दैन्यं गतवति दयां नैव कुरुषे । हताऽसि त्वां खादाम्यलमिति गदित्वा जननि ते वधायोद्युक्तानां प्रथयसि कृपां ते निरुपधिम् ॥ ४८॥ मनोस्ते मान्याङ्घ्रे तव जनक एवैष जनको बभूवर्षिर्मैत्रावरुणिरुपदेष्टाऽस्य मुनिराट् । स पुत्रीमाराद्ध्यां जननि जनकस्ते स्म मनुते न जाने मादृक्षैस्त्वयि कथमु भाव्यं कथय मे ॥ ४९॥ प्रवाळात् पुष्पाद्वा तव पदयुगं कोमळतरं निधेहीत्याख्यातुं मम मनसि जिह्रेमि कठिने । पुनश्चिन्ताऽभून्मे गिरिशधनुरारोपणपणे न किं भ्रान्ताऽसि त्वं वन इति ततो यामि च धृतिम् ॥ ५०॥ मनः कम्पं धत्ते महितमहिळाजन्मसुभगे कृतं पापं स्मृत्वा कृतदुरितिशिक्षस्तव पतिः । रहो ब्रूया नाथं जननि मम मुक्तिं प्रति वचः स नूनं श्रद्धाळुस्तव वचसि मायामृगवधात् ॥ ५१॥ न शब्दाः पुष्टार्था विलसति न चालङ्कृतिगणः रसो वा नो कश्चिज्जननि न चमत्कारि च वचः । तथाऽपि श्रुत्वा मत्प्रलपितमिदं स्निह्य परमं हृदब्जं मातॄणां विकसति शिशूनां हि वचनैः ॥ ५२॥ इति श्रीवलङ्गिमान् ग्रामाभिजनेन शास्त्ररत्नाकर श्रीस्वामिशास्त्रिणां प्रियान्तेवासिना ``कविमणि, कवितल्लज'' बिरुदभाजा पण्डित सुब्रह्मण्यशास्त्रिणा प्रणीता सीतालहरी समाप्ता ॥ Proofread by Aruna Narayanan
% Text title            : Sita Lahari
% File name             : sItAlaharI.itx
% itxtitle              : sItAlaharI (subrahmaNyashAstrirachitA)
% engtitle              : sItAlaharI
% Category              : devii, laharI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Kavimani Subrahmanyashastri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : Ramastutimanjari page 498
% Indexextra            : (Scan Tamil)
% Latest update         : June 3, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org